Occurrences

Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śāṅkhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 18, 3, 5.0 āgneyasya mārutī pṛśniḥ paṣṭhauhy upālambhyā bhavati //
Gopathabrāhmaṇa
GB, 2, 1, 22, 6.0 atha yan mārutī payasyāpsu vai marutaḥ śritāḥ //
GB, 2, 1, 22, 9.0 tasmān mārutī payasyā //
Kauśikasūtra
KauśS, 13, 35, 2.1 pañca paśavas tāyante vāruṇaḥ kṛṣṇo gaur vājo vāvir vā harir vāyavyo bahurūpo diśyo mārutī meṣyāgneyaḥ prājāpatyaś ca kṣīraudano 'pāṃnaptra udraḥ //
Kauṣītakibrāhmaṇa
KauṣB, 5, 5, 7.0 atha yan mārutī payasyā //
KauṣB, 5, 5, 13.0 tasmān mārutī payasyā //
Kātyāyanaśrautasūtra
KātyŚS, 15, 9, 19.0 vaiśvadevī pṛṣatī mārutī vā //
Kāṭhakasaṃhitā
KS, 14, 9, 28.0 athaiṣā mārutī pṛśnir vaśā //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 5, 40.0 aindro vai rājanyo devatayā mārutī viṭ //
MS, 1, 10, 1, 16.0 māruty āmikṣā //
MS, 1, 10, 10, 31.0 niravattyai mārutī //
MS, 2, 1, 8, 34.0 yan mārutīṣṭiḥ paśubhyas tena //
MS, 2, 1, 9, 4.0 mārutī viṭ //
MS, 2, 5, 8, 19.0 mārutī viṭ //
MS, 2, 6, 13, 48.0 mārutī pṛśniḥ paṣṭhauhī garbhiṇī //
Vārāhaśrautasūtra
VārŚS, 1, 7, 2, 17.0 pañca saṃcarāṇyaindrāgno dvādaśakapālo māruty āmikṣā vāruṇy āmikṣā kāya ekakapālo vājinam iti havīṃṣi //
VārŚS, 3, 3, 4, 44.1 mārutī pṛśniḥ paṣṭhauhī garbhiṇy ādityājā malihā garbhiṇī //
Āpastambaśrautasūtra
ĀpŚS, 19, 19, 15.2 maruto yajeti mārutī yājyā /
ĀpŚS, 19, 19, 15.3 marudbhyo 'nubrūhīti mārutī puronuvākyā /
ĀpŚS, 22, 25, 4.0 pṛśniḥ paṣṭhauhī māruty ālabhyate //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 14, 13.0 samāpte śyenīpṛṣanībhyāṃ paṣṭhauhībhyāṃ garbhiṇībhyām ādityā pūrvā vaiśvadevī vā māruty uttarā //