Occurrences

Atharvaprāyaścittāni
Gopathabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Atharvaprāyaścittāni
AVPr, 5, 5, 4.0 mārutaṃ trayodaśakapālaṃ puroḍāśaṃ nirvaped yasya yamau putrau jāyeyātāṃ gāvo vā //
Gopathabrāhmaṇa
GB, 1, 3, 12, 13.0 mārutam abhyavajvālitam //
Kauśikasūtra
KauśS, 5, 4, 7.0 mārutaṃ kṣīraudanaṃ mārutaśṛtaṃ mārutaiḥ paristīrya mārutena sruveṇa mārutenājyena varuṇāya trir juhoti //
KauśS, 5, 9, 12.0 ūrdhvanabhasaṃ mārutaṃ gacchatam iti vapāśrapaṇyāvanupraharati //
Kāṭhakasaṃhitā
KS, 3, 6, 41.0 svāhordhvanabhasaṃ mārutaṃ gacchatam //
KS, 10, 11, 38.0 mārutaṃ praiyaṅgavaṃ caruṃ nirvapet pṛśnyā dugdhe sajātakāmaḥ //
KS, 10, 11, 53.0 aindram ekādaśakapālaṃ nirvapen mārutaṃ praiyaṅgavaṃ carum //
KS, 10, 11, 61.0 mārutaṃ saptakapālaṃ nirvaped aindram ekādaśakapālaṃ yaḥ kāmayeta //
KS, 10, 11, 79.0 mārutaṃ saptakapālaṃ nirvaped yaḥ kṣatriyo viśo jyānyā bibhīyāt //
KS, 11, 1, 1.0 mārutaṃ caruṃ nirvapet //
KS, 11, 10, 58.0 agnaye dhāmacchade śvo 'ṣṭākapālaṃ nirvapen mārutaṃ caruṃ sauryam ekakapālam //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 16, 5.5 svāhordhvanabhasaṃ mārutaṃ devaṃ gacchatam //
MS, 2, 1, 8, 14.0 mārutaṃ caruṃ nirvapet payasi praiyaṅgavaṃ grāmakāmo vā paśukāmo vā pṛśnīnāṃ gavāṃ dugdhe //
MS, 2, 1, 8, 26.0 mārutaṃ trayodaśakapālaṃ nirvaped yasya yamau putrau gāvau vā jāyeyātām //
MS, 2, 1, 8, 35.0 mārutaṃ saptakapālaṃ nirvaped yatra viḍ rājānaṃ jijyāset //
MS, 2, 1, 9, 1.0 aindram ekādaśakapālaṃ nirvapen mārutaṃ saptakapālam //
MS, 2, 1, 9, 7.0 aindram ekādaśakapālaṃ nirvapen mārutaṃ saptakapālaṃ yaḥ kāmayeta viśe ca kṣatrāya ca samadaṃ kuryām iti //
MS, 2, 1, 9, 16.0 aindram ekādaśakapālaṃ nirvapen mārutaṃ saptakapālam abhicaran //
MS, 2, 1, 9, 27.0 mārutam ekaviṃśatikapālaṃ nirvaped abhicaran //
MS, 2, 4, 8, 31.0 agnaye dhāmacchade 'ṣṭākapālaṃ nirvapen mārutaṃ saptakapālaṃ sauryam ekakapālam //
Taittirīyasaṃhitā
TS, 1, 8, 2, 6.0 mārutaṃ saptakapālam //
TS, 1, 8, 9, 13.1 mārutaṃ saptakapālaṃ grāmaṇyo gṛhe //
TS, 2, 1, 6, 2.6 mārutam pṛśnim ālabhetānnakāmaḥ /
TS, 2, 2, 5, 6.5 vaiśvānaraṃ dvādaśakapālaṃ nirvapen mārutaṃ saptakapālaṃ grāmakāmaḥ /
TS, 2, 2, 5, 6.6 āhavanīye vaiśvānaram adhiśrayati gārhapatye mārutam pāpavasyasasya vidhṛtyai /
TS, 2, 2, 11, 1.1 aindram ekādaśakapālaṃ nirvapen mārutaṃ saptakapālaṃ grāmakāmaḥ /
TS, 2, 2, 11, 1.5 āhavanīya aindram adhiśrayati gārhapatye mārutam /
TS, 6, 6, 5, 27.0 aindram ālabhya mārutam ālabhate //
Vaitānasūtra
VaitS, 2, 4, 13.1 āgneyaṃ saumyaṃ sāvitraṃ sārasvataṃ pauṣṇaṃ mārutaṃ vaiśvadevaṃ dyāvāpṛthivīyam agnir vanaspatīnām somo vīrudhām savitā prasavānām sarasvati vrateṣu prapathe pathāṃ marutaḥ parvatānāṃ viśve devā mama dyāvāpṛthivī dātrāṇām iti //
VaitS, 2, 4, 22.1 aindrāgnaṃ vāruṇaṃ mārutaṃ kāyaṃ varuṇo 'pāṃ ya ātmadā iti //
VaitS, 3, 9, 12.3 maitrāvaruṇam aindraṃ mārutaṃ tvāṣṭram āgneyam //
VaitS, 3, 10, 5.2 aindraṃ mārutaṃ tvāṣṭram āgneyam aindraṃ maitrāvaruṇaṃ caturo drāviṇodasān āśvinaṃ gārhapatyam //
VaitS, 3, 12, 20.3 homān aindraṃ maitrāvaruṇam aindrābārhaspatyaṃ mārutaṃ tvāṣṭram aindrāvaiṣṇavam āgneyam //
Vārāhaśrautasūtra
VārŚS, 1, 7, 5, 27.1 mārutaṃ pratiprasthātā paśum upākaroti vāruṇam adhvaryuḥ //
VārŚS, 3, 3, 2, 4.0 mādhyandinīyān savanīyān anu mārutam ekaviṃśatikapālaṃ nirvapati //
Āpastambaśrautasūtra
ĀpŚS, 18, 12, 11.1 prāṅ māhendrāt kṛtvā mādhyaṃdinīyān puroḍāśān nirupya mārutam ekaviṃśatikapālaṃ nirvapati /
ĀpŚS, 18, 15, 2.1 atra vā mārutaṃ nirvapet //
ĀpŚS, 19, 19, 12.1 aindram ekādaśakapālaṃ nirvapen mārutaṃ saptakapālaṃ grāmakāmaḥ //
ĀpŚS, 19, 19, 13.2 gārhapatye mārutam //
ĀpŚS, 19, 19, 14.2 sāmidhenīṣv anūcyamānāsu mārutam //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
Ṛgveda
ṚV, 1, 14, 3.2 ādityān mārutaṃ gaṇam //
ṚV, 1, 38, 15.1 vandasva mārutaṃ gaṇaṃ tveṣam panasyum arkiṇam /
ṚV, 1, 64, 12.2 rajasturaṃ tavasam mārutaṃ gaṇam ṛjīṣiṇaṃ vṛṣaṇaṃ saścata śriye //
ṚV, 2, 30, 11.1 taṃ vaḥ śardham mārutaṃ sumnayur giropa bruve namasā daivyaṃ janam /
ṚV, 5, 52, 13.2 tam ṛṣe mārutaṃ gaṇaṃ namasyā ramayā girā //
ṚV, 5, 52, 14.1 accha ṛṣe mārutaṃ gaṇaṃ dānā mitraṃ na yoṣaṇā /
ṚV, 5, 53, 10.1 taṃ vaḥ śardhaṃ rathānāṃ tveṣaṃ gaṇam mārutaṃ navyasīnām /
ṚV, 5, 56, 8.1 rathaṃ nu mārutaṃ vayaṃ śravasyum ā huvāmahe /
ṚV, 5, 58, 1.1 tam u nūnaṃ taviṣīmantam eṣāṃ stuṣe gaṇam mārutaṃ navyasīnām /
ṚV, 6, 16, 24.1 tā rājānā śucivratādityān mārutaṃ gaṇam /
ṚV, 6, 66, 11.1 taṃ vṛdhantam mārutam bhrājadṛṣṭiṃ rudrasya sūnuṃ havasā vivāse /
ṚV, 8, 94, 12.1 tyaṃ nu mārutaṃ gaṇaṃ giriṣṭhāṃ vṛṣaṇaṃ huve /
ṚV, 10, 36, 7.1 upa hvaye suhavam mārutaṃ gaṇam pāvakam ṛṣvaṃ sakhyāya śambhuvam /