Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 57, 97.1 dharmād yudhiṣṭhiro jajñe mārutāt tu vṛkodaraḥ /
MBh, 12, 320, 19.1 śukastu mārutād ūrdhvaṃ gatiṃ kṛtvāntarikṣagām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 5, 50.1 mārutāt kṣāmatā dainyaṃ śaṅkhatodaḥ śirobhramaḥ /
AHS, Nidānasthāna, 6, 21.2 bhavetāṃ mārutāt kaṣṭau durbalasya viśeṣataḥ //
AHS, Utt., 25, 5.2 sa pañcadaśadhā doṣaiḥ saraktaistatra mārutāt //
AHS, Utt., 28, 8.1 piṭikā mārutāt pittād uṣṭragrīvāvad ucchritā /
AHS, Utt., 31, 29.1 paruṣaṃ paruṣasparśaṃ vyaṅgaṃ śyāvaṃ ca mārutāt /
AHS, Utt., 33, 5.2 pṛthag doṣaiḥ sarudhiraiḥ samastaiścātra mārutāt //
Matsyapurāṇa
MPur, 50, 49.2 dharmādyudhiṣṭhiro jajñe mārutācca vṛkodaraḥ //
Suśrutasaṃhitā
Su, Sū., 19, 13.2 prāpnuyānmārutādaṅge rujastasmād vivarjayet //
Su, Sū., 21, 4.2 narte dehaḥ kaphādasti na pittānna ca mārutāt /
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Nid., 2, 10.1 tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate kaṭīpṛṣṭhapārśvameḍhragudanābhipradeśeṣu cāsya vedanā bhavanti gulmāṣṭhīlāplīhodarāṇi cāsya tannimittānyeva bhavanti kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Utt., 6, 13.2 śiraso'rdhaṃ ca yena syādadhimanthaḥ sa mārutāt //
Su, Utt., 40, 106.2 jvare dāhe saviḍbandhe mārutādraktapittavat //
Su, Utt., 42, 134.2 viṇmūtravātasaṃrodhī bastiśūlaḥ sa mārutāt //
Su, Utt., 42, 135.2 mūtramāvṛtya gṛhṇāti mūtraśūlaḥ sa mārutāt //
Garuḍapurāṇa
GarPur, 1, 154, 12.2 mārutāt kṣāmatā dainyaṃ śaṅkhabhedaḥ śirobhramaḥ //
GarPur, 1, 155, 15.2 bhavetāṃ mārutāt kaṣṭādbhavet tasya viśeṣataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 15.1 mārutātsarvato digbhya ūrdhvayantre tathaiva ca /