Occurrences

Carakasaṃhitā
Mahābhārata
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 1, 9.1 agastyo vāmadevaśca mārkaṇḍeyāśvalāyanau /
Mahābhārata
MBh, 1, 2, 45.1 mārkaṇḍeyasamasyā ca parvoktaṃ tadanantaram /
MBh, 1, 2, 124.2 mārkaṇḍeyasamasyāyām upākhyānāni bhāgaśaḥ //
MBh, 1, 2, 126.54 mārkaṇḍeyasamasyāyām upākhyānāni sarvaśaḥ /
MBh, 1, 2, 126.58 mārkaṇḍeyasamasyā ca purāṇaṃ parikīrtyate /
MBh, 3, 189, 19.2 mārkaṇḍeyavacaḥ śrutvā kurūṇāṃ pravaro nṛpaḥ /
MBh, 3, 224, 1.2 mārkaṇḍeyādibhir vipraiḥ pāṇḍavaiś ca mahātmabhiḥ /
MBh, 3, 255, 48.2 mārkaṇḍeyādibhir viprair anukīrṇaṃ dadarśa ha //
MBh, 3, 295, 3.2 svādumūlaphalaṃ ramyaṃ mārkaṇḍeyāśramaṃ prati //
MBh, 12, 38, 13.1 mārkaṇḍeyamukhāt kṛtsnaṃ yatidharmam avāptavān /
MBh, 12, 202, 4.2 purāhaṃ mṛgayāṃ yāto mārkaṇḍeyāśrame sthitaḥ /
Kūrmapurāṇa
KūPur, 1, 25, 43.2 maharṣayaḥ pūrvajātā mārkaṇḍeyādayo dvijāḥ //
Matsyapurāṇa
MPur, 47, 241.2 naṣṭe dharme caturthāṃśe mārkaṇḍeyapuraḥsaraḥ //
MPur, 167, 13.2 śrūyatāṃ tadyathā viprā mārkaṇḍeyakutūhalam //
Viṣṇupurāṇa
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
Garuḍapurāṇa
GarPur, 1, 15, 34.1 mahāvīryo mahāprāṇo mārkaṇḍeyarṣivanditaḥ /
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 23.1 gotrāpatyaghasre anutarṣasvīkaraṇasyātyāvaśyakatvam iti mārkaṇḍeyādiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 28.2 mārkaṇḍeyahrade puṇye snānaṃ kṛtvā yathāvidhi //
Haribhaktivilāsa
HBhVil, 4, 254.1 skānde śrīsanatkumāramārkaṇḍeyasaṃvāde /
HBhVil, 4, 331.1 gāruḍe ca mārkaṇḍeyoktau /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 42.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye mārkaṇḍeyadharmarājasaṃvāde kalpakṣaye mārkaṇḍeyakṛtapotārdhārohaṇavṛttāntavarṇanaṃnāma tṛtīyo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 42.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye mārkaṇḍeyadharmarājasaṃvāde kalpakṣaye mārkaṇḍeyakṛtapotārdhārohaṇavṛttāntavarṇanaṃnāma tṛtīyo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 29.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mārkaṇḍeyayudhiṣṭhirasaṃvāde revākhaṇḍapaṭhanaśravaṇadānādiphalaśrutivarṇanaṃ nāmaikonatriṃśadadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 14.1 mārkaṇḍeyānubhūtānāṃ saptānāṃ lakṣaṇāni ca /