Occurrences

Mahābhārata
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 180, 43.2 rājñāṃ strīṇām ṛṣīṇāṃ ca mārkaṇḍeya vicakṣva naḥ //
MBh, 3, 186, 117.2 uṣitas tvaṃ suviśrānto mārkaṇḍeya bravīhi me //
Harivaṃśa
HV, 13, 72.2 gatim etām apramatto mārkaṇḍeya niśāmaya //
Liṅgapurāṇa
LiPur, 2, 1, 3.3 mārkaṇḍeya purāṇo 'si purāṇārthaviśāradaḥ //
LiPur, 2, 3, 1.2 mārkaṇḍeya mahāprājña kena yogena labdhavān /
Matsyapurāṇa
MPur, 167, 40.2 mārkaṇḍeyeti māmuktvā mṛtyumīkṣitumarhati //
MPur, 167, 62.1 yuge yuge ca srakṣyāmi mārkaṇḍeyākhilaṃ jagat /
MPur, 167, 62.2 tadetadakhilaṃ sarvaṃ mārkaṇḍeyāvadhāraya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 14.2 etadācakṣva māṃ brahmanmārkaṇḍeya mahāmate //