Occurrences

Mahābhārata
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Parāśarasmṛtiṭīkā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 276, 13.2 evam āśvāsito rājā mārkaṇḍeyena dhīmatā /
Harivaṃśa
HV, 11, 5.3 mārkaṇḍeyena kathitaṃ bhīṣmāya paripṛcchate //
HV, 15, 9.2 mārkaṇḍeyena kathitās tad bhavān prabravītu me //
HV, 19, 34.1 evam etat purā gītaṃ mārkaṇḍeyena dhīmatā /
Kūrmapurāṇa
KūPur, 1, 25, 48.1 praviśya devabhavanaṃ mārkaṇḍeyena caiva hi /
KūPur, 1, 25, 50.1 kṛtvātmayogaṃ viprendrā mārkaṇḍeyena cācyutaḥ /
KūPur, 1, 34, 4.1 mārkaṇḍeyena kathitaṃ kaunteyāya mahātmane /
KūPur, 2, 38, 2.1 tasyāḥ śṛṇudhvaṃ māhātmyaṃ mārkaṇḍeyena bhāṣitam /
Matsyapurāṇa
MPur, 53, 26.1 mārkaṇḍeyena kathitaṃ tatsarvaṃ vistareṇa tu /
MPur, 103, 1.3 mārkaṇḍeyena kathitaṃ yatpurā pāṇḍusūnave //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 160.1 prāśanānantaraṃ jīvikāparīkṣā mārkaṇḍeyena darśitā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 232, 1.3 yathopadiṣṭaṃ pārthāya mārkaṇḍeyena vai purā //