Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 11, 14.1 gopuradvāramārgeṣu kṛtakautukatoraṇām /
BhāgPur, 1, 11, 15.1 saṃmārjitamahāmārgarathyāpaṇakacatvarām /
BhāgPur, 1, 15, 32.1 niśamya bhagavanmārgaṃ saṃsthāṃ yadukulasya ca /
BhāgPur, 2, 7, 12.2 visraṃsitān urubhaye salile mukhān me ādāya tatra vijahāra ha vedamārgān //
BhāgPur, 2, 7, 24.1 yasmā adādudadhirūḍhabhayāṅgavepo mārgaṃ sapadyaripuraṃ haravaddidhakṣoḥ /
BhāgPur, 2, 7, 26.2 jātaḥ kariṣyati janānupalakṣyamārgaḥ karmāṇi cātmamahimopanibandhanāni //
BhāgPur, 3, 1, 32.2 yaḥ kṛṣṇapādāṅkitamārgapāṃsuṣv aceṣṭata premavibhinnadhairyaḥ //
BhāgPur, 3, 1, 37.2 yasyāṅghripātaṃ raṇabhūr na sehe mārgaṃ gadāyāś carato vicitram //
BhāgPur, 3, 2, 24.1 manye 'surān bhāgavatāṃs tryadhīśe saṃrambhamārgābhiniviṣṭacittān /
BhāgPur, 3, 4, 20.1 sa evam ārādhitapādatīrthād adhītatattvātmavibodhamārgaḥ /
BhāgPur, 3, 8, 26.1 puṃsāṃ svakāmāya viviktamārgair abhyarcatāṃ kāmadughāṅghripadmam /
BhāgPur, 3, 15, 45.1 puṃsāṃ gatiṃ mṛgayatām iha yogamārgair dhyānāspadaṃ bahumataṃ nayanābhirāmam /
BhāgPur, 3, 17, 30.1 paśyāmi nānyaṃ puruṣāt purātanād yaḥ saṃyuge tvāṃ raṇamārgakovidam /
BhāgPur, 3, 18, 19.2 vicitramārgāṃś carator jigīṣayā vyabhād ilāyām iva śuṣmiṇor mṛdhaḥ //
BhāgPur, 3, 20, 1.3 kāny anvatiṣṭhad dvārāṇi mārgāyāvarajanmanām //
BhāgPur, 3, 20, 9.3 kim ārabhata me brahman prabrūhy avyaktamārgavit //
BhāgPur, 3, 21, 34.1 nirīkṣatas tasya yayāv aśeṣasiddheśvarābhiṣṭutasiddhamārgaḥ /
BhāgPur, 3, 25, 6.1 tam āsīnam akarmāṇaṃ tattvamārgāgradarśanam /
BhāgPur, 3, 25, 26.2 cittasya yatto grahaṇe yogayukto yatiṣyate ṛjubhir yogamārgaiḥ //
BhāgPur, 3, 28, 9.1 prāṇasya śodhayen mārgaṃ pūrakumbhakarecakaiḥ /
BhāgPur, 3, 29, 2.2 bhaktiyogasya me mārgaṃ brūhi vistaraśaḥ prabho //
BhāgPur, 3, 29, 7.2 bhaktiyogo bahuvidho mārgair bhāmini bhāvyate /
BhāgPur, 3, 29, 7.3 svabhāvaguṇamārgeṇa puṃsāṃ bhāvo vibhidyate //
BhāgPur, 3, 33, 10.2 mārgeṇānena mātas te susevyenoditena me /
BhāgPur, 3, 33, 30.1 evaṃ sā kapiloktena mārgeṇācirataḥ param /
BhāgPur, 4, 9, 57.1 mṛṣṭacatvararathyāṭṭamārgaṃ candanacarcitam /
BhāgPur, 4, 24, 23.1 tatra gāndharvamākarṇya divyamārgamanoharam /
BhāgPur, 4, 24, 52.2 pradarśaya svīyamapāstasādhvasaṃ padaṃ guro mārgagurustamojuṣām //
BhāgPur, 10, 2, 33.1 tathā na te mādhava tāvakāḥ kvacidbhraśyanti mārgāttvayi baddhasauhṛdāḥ /
BhāgPur, 10, 3, 50.2 bhayānakāvartaśatākulā nadī mārgaṃ dadau sindhuriva śriyaḥ pateḥ //
BhāgPur, 11, 7, 37.2 tad vidvān na calen mārgād anvaśikṣaṃ kṣiter vratam //
BhāgPur, 11, 8, 24.1 mārga āgacchato vīkṣya puruṣān puruṣarṣabha /
BhāgPur, 11, 14, 33.1 prāṇasya śodhayen mārgaṃ pūrakumbhakarecakaiḥ /
BhāgPur, 11, 20, 19.2 atandrito 'nurodhena mārgeṇātmavaśaṃ nayet //