Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 3, 16.1 kadācidvyomamārgeṇa viharantaṃ maheśvaram /
KSS, 1, 5, 137.1 jñānamārge hyahaṃkāraḥ parigho duratikramaḥ /
KSS, 2, 1, 51.2 avatīrya dyumārgeṇa tatra mātalirāyayau //
KSS, 2, 2, 54.2 gacchanniṣṭhurakākhyaṃ ca mittraṃ mārge dadarśa saḥ //
KSS, 2, 2, 58.2 mārge satvaramabhyetya pumāneko 'bravīdidam //
KSS, 2, 2, 70.1 abalā bhraṣṭamārgāhaṃ mālavaṃ prasthiteti tām /
KSS, 2, 2, 84.1 tatra saṃbhāvayāmāsa sakhīnmārgonmukhānsa tān /
KSS, 2, 2, 89.2 viveśa dattamārgeva dṛṣṭyāsya savikāsayā //
KSS, 2, 2, 130.1 tataḥ sa labdhe 'pi jale mārganāśavaśādbhraman /
KSS, 2, 2, 133.1 tatkṣaṇaṃ tena mārgeṇa ko 'pyagācchabarādhipaḥ /
KSS, 2, 2, 201.2 tāṃ nināya niśāṃ mārge sahasrānīkabhūpatiḥ //
KSS, 2, 4, 86.2 gatvā rūpaṇikā tasthau tanmārganyastalocanā //
KSS, 2, 4, 98.1 atha mārgāgataṃ kaṃcitkṣīṇakoṣaṃ dadarśa sā /
KSS, 2, 4, 111.2 kṣaṇācca tena mārgeṇa jalaugho bhṛśamāyayau //
KSS, 2, 4, 148.1 utpatya vyomamārgeṇa laṅkāyāstīrṇavāridhiḥ /
KSS, 2, 5, 11.2 mārgarakṣārthamityuktvā yayau yaugandharāyaṇaḥ //
KSS, 2, 5, 196.1 ityākarṇya vasantakasya vadanādetāmudārāṃ kathāṃ mārge vāsavadattayā navaparityakte piturveśmani /
KSS, 2, 6, 16.2 mārgotsukonmukhajanāṃ praviveśa priyāsakhaḥ //
KSS, 3, 1, 73.2 rājānaṃ tena mārgeṇa buddhvātmānam adarśayat //
KSS, 3, 3, 113.1 yā sanmārgataroreṣā vidvatsaṃgatimañjarī /
KSS, 3, 4, 101.2 svacchaśītāmbusarasā mārgeṇādhvaklamacchidā //
KSS, 3, 4, 254.2 madhye mārgavaśāyātaṃ nagaraṃ pauṇḍravardhanam //
KSS, 3, 4, 354.2 ayaṃ priyāgame mārgastaveti bruvatīmiva //
KSS, 3, 4, 368.1 prāptaśca sa dadarśātra bhadrāṃ mārgonmukhīṃ cirāt /
KSS, 3, 4, 389.1 darśayannijakāntānāṃ dyumārgeṇa tatāra ca /
KSS, 3, 5, 2.1 nītimārge ca vayam apy atra kiṃcitkṛtaśramāḥ /
KSS, 3, 5, 64.2 darśayantyātisugamaṃ mārgaṃ svalpāmbunimnagam //
KSS, 3, 5, 71.1 padāt padaṃ ca dve devyau mārge tam anujagmatuḥ /
KSS, 3, 6, 180.2 kānyakubje nije deśe vyomamārgād avātarat //
KSS, 4, 2, 56.2 himavacchṛṅgamārgeṇa gato 'bhūvaṃ kadācana //
KSS, 4, 2, 105.2 pratyudgateva manasā mama tanmārgadhāvinā //
KSS, 4, 3, 28.2 tarucchāyeva mārgasthā puṇyaiḥ kasyāpi jāyate //
KSS, 5, 1, 69.1 kena mārgeṇa tatra tvaṃ gatavān kīdṛśī ca sā /
KSS, 5, 2, 81.1 gacchaṃśca mārge jaṭilaṃ bhasmapāṇḍuṃ kapālinam /
KSS, 5, 2, 206.2 vīro gaganamārgeṇa tatsiddhyā tatpuraṃ yayau //
KSS, 5, 2, 241.2 sa yuvā himavacchṛṅgaṃ mārgonmukhavadhūjanam //
KSS, 5, 2, 291.2 utpatya dhanyo nijacakravartidhāma dyumārgeṇa javī jagāma //
KSS, 5, 3, 136.2 vipaṇīmadhyamārgeṇa gantuṃ prāvartata dvijaḥ //
KSS, 5, 3, 158.2 mārgāgataṃ sa caṇḍālaṃ dṛṣṭvā tām abravīt priyām //
KSS, 6, 1, 165.2 adhītavidyo 'pyānāthyāt svamārgaṃ tyaktavān aham //
KSS, 6, 1, 183.2 iti dhairyasya mārgo 'yaṃ na tāruṇyasya saṅginaḥ //
KSS, 6, 2, 55.1 ekadā tena mārgeṇa nabhasā surasundarī /