Occurrences

Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Kāṭhakagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambagṛhyasūtra
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Amaraughaśāsana
Ayurvedarasāyana
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Abhinavacintāmaṇi
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 4, 6, 9.1 mantramārgapramāṇaṃ tu vidhānaṃ samudīritam /
Bhāradvājagṛhyasūtra
BhārGS, 2, 10, 9.0 athātaḥ kṣaitrapatyasya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajate kṣetrasya pataye svāheti caturṣu saptasu vā palāśeṣu //
Gautamadharmasūtra
GautDhS, 2, 8, 3.1 edhodakayavasamūlaphalamadhvabhayābhyudyataśayyāsanāvasathayānapayodadhidhānāśapharīpriyaṅgusrañmārgaśākāny apraṇodyāni sarveṣām //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 9, 8.1 athainaṃ kṣaitrapatyaṃ payasi sthālīpākaṃ śrapayitvābhighāryodvāsya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajati //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 19.0 medhāṃ mahyam iti pāṇimārgaṃ dattvā triṣavaṇam ahorātram udakopasparśanam //
Vasiṣṭhadharmasūtra
VasDhS, 16, 11.1 mārgakṣetrebhyo visargas tathā parivarttanam //
Āpastambagṛhyasūtra
ĀpGS, 20, 11.1 gavāṃ mārge 'nagnau kṣetrasya patiṃ jayate //
Ṛgvedakhilāni
ṚVKh, 1, 2, 12.2 aṣṭakaiḥ ṣaḍbhir viśvarūpaikapāśaṃ trimārgabhedaṃ dvinimittaikamoham //
Arthaśāstra
ArthaŚ, 2, 1, 21.1 anyeṣāṃ vā badhnatāṃ bhūmimārgavṛkṣopakaraṇānugrahaṃ kuryāt puṇyasthānārāmāṇāṃ ca //
ArthaŚ, 2, 10, 46.2 sarvatrago nāma bhavet sa mārge deśe ca sarvatra ca veditavyaḥ //
ArthaŚ, 2, 14, 23.1 mūkamūṣā pūtikiṭṭaḥ karaṭukamukhaṃ nālī saṃdaṃśo joṅganī suvarcikālavaṇaṃ tad eva suvarṇam ityapasāraṇamārgāḥ //
ArthaŚ, 4, 8, 12.1 dṛśyate hyacoro 'pi coramārge yadṛcchayā saṃnipāte coraveṣaśastrabhāṇḍasāmānyena gṛhyamāṇaścorabhāṇḍasyopavāsena vā yathāṇimāṇḍavyaḥ karmakleśabhayād acoraḥ coro 'smi iti bruvāṇaḥ //
ArthaŚ, 4, 9, 15.1 deyaṃ deśaṃ na pṛcchati adeyaṃ deśaṃ pṛcchati kāryam adeśenātivāhayati chalenātiharati kālaharaṇena śrāntam apavāhayati mārgāpannaṃ vākyam utkramayati matisāhāyyaṃ sākṣibhyo dadāti tāritānuśiṣṭaṃ kāryaṃ punar api gṛhṇāti uttamam asmai sāhasadaṇḍaṃ kuryāt //
ArthaŚ, 10, 2, 13.1 āśrayakārī sampannaghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ saṃkaṭo mārgaḥ śodhayitavyaḥ kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭir ṛtur vā pratīkṣyāḥ kṛtadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati upajapitāro vā nātitvarayanti śatrur abhiprāyaṃ vā pūrayiṣyati iti śanair yāyāt viparyaye śīghram //
ArthaŚ, 14, 1, 35.2 surayā śauṇḍikād agniṃ mārgato 'gniṃ ghṛtena ca //
Avadānaśataka
AvŚat, 4, 3.3 sa mārgaśramaṃ prativinodya bhāṇḍaṃ pratyavekṣitum ārabdhaḥ /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 13, 1.2 tena khalu samayena śrāvastyāṃ pañcamātrāṇi vaṇikśatāni kāntāramārgapratipannāni /
AvŚat, 13, 1.3 te mārgāt paribhraṣṭā vālukāsthalam anuprāptāḥ /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 13, 4.8 bhagavatā caiṣāṃ mārga ākhyāto yena śrāvastīm anuprāptāḥ //
AvŚat, 13, 5.1 te mārgaśramaṃ prativinodya tato bhagavatsakāśam upasaṃkrāntāḥ /
AvŚat, 13, 6.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhagavan yāvad ime vaṇijo bhagavatā kāntāramārgāt paritrātāḥ /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 3.1 paśyati bhagavān ime brāhmaṇāḥ pūrvāvaropitakuśalamūlā gṛhītamokṣamārgāḥ svahitaiṣiṇo 'bhimukhā nirvāṇe bahirmukhāḥ saṃsārād akalyāṇamitrasaṃsargād idānīṃ macchāsanaṃ vidviṣanti yannvaham eṣāṃ vinayahetor autsukyam āpadyeyeti /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 21, 5.2 bhagavān āha kāśyape bhagavati pravrajito babhūva tatrānena keśanakhastūpe gandhāvasekaḥ kṛtaḥ puṣpāṇi cāvaropitāni pratyekabodhau cānena mārgo bhāvitaḥ /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
Aṣṭasāhasrikā
ASāh, 1, 18.11 te tān asaṃvidyamānān sarvadharmān kalpayanto yathābhūtaṃ mārgaṃ na jānanti na paśyanti /
ASāh, 1, 18.12 yathābhūtaṃ mārgam ajānanto 'paśyanto na niryānti traidhātukāt na budhyante bhūtakoṭim /
ASāh, 2, 4.18 na samyakprahāṇarddhipādendriyabalabodhyaṅgeṣu na mārgāṅgeṣu sthātavyam /
ASāh, 2, 4.29 iti hi samyakprahāṇarddhipādendriyabalabodhyaṅgānīti iti hi mārgāṅgānīti na sthātavyam /
ASāh, 3, 18.6 atha te 'nyatīrthāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 19.11 yathā yathā ca śakro devānāmindra imāṃ prajñāpāramitāṃ smṛtyā samanvāharati sma svādhyāyati sma pravartayati sma tathā tathā māraḥ pāpīyāṃstenaiva mārgeṇa punareva pratyudāvṛttaḥ //
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 7, 1.16 pañcacakṣuḥparigrahaṃ kṛtvā sarvasattvānāṃ mārgadarśayitrī bhagavan prajñāpāramitā /
ASāh, 7, 1.20 utpathaprayātānāṃ sattvānāṃ mārgāvatāraṇī bhagavan prajñāpāramitā /
ASāh, 7, 2.3 api nu khalu punaḥ kauśika prajñāpāramitaiva pūrvaṃgamā pañcānāṃ pāramitānāṃ sarvajñatāmārgāvatārāya /
ASāh, 7, 2.4 tadyathāpi nāma kauśika jātyandhānāṃ śataṃ vā sahasraṃ vā śatasahasraṃ vā apariṇāyakamabhavyaṃ mārgāvatārāya abhavyaṃ grāmaṃ vā nagaraṃ vā nigamaṃ vā gantum evameva kauśika dānaṃ śīlaṃ kṣāntivīryaṃ dhyānaṃ ca prajñāpāramitānāmadheyaṃ labhate /
ASāh, 7, 2.6 abhavyaṃ sarvajñatāmārgāvatārāya /
ASāh, 7, 2.8 tadā hyāsāṃ cakṣuḥpratilambho bhavati pañcānāṃ pāramitānāṃ sarvajñatāmārgāvatārāya sarvajñatānuprāptaye //
Buddhacarita
BCar, 1, 72.2 ākhyāsyati hyeṣa vimokṣamārgaṃ mārgapranaṣṭebhya ivādhvagebhyaḥ //
BCar, 1, 72.2 ākhyāsyati hyeṣa vimokṣamārgaṃ mārgapranaṣṭebhya ivādhvagebhyaḥ //
BCar, 1, 79.1 ārṣeṇa mārgeṇa tu yāsyatīti cintāvidheyaṃ hṛdayaṃ cakāra /
BCar, 3, 9.2 mārgaṃ prapede sadṛśānuyātraścandraḥ sanakṣatra ivāntarīkṣam //
BCar, 3, 49.2 mārgasya śaucādhikṛtāya caiva cukrośa ruṣṭo 'pi ca nogradaṇḍaḥ //
BCar, 3, 53.1 tato viśeṣeṇa narendramārge svalaṃkṛte caiva parīkṣite ca /
BCar, 3, 54.2 taṃ caiva mārge mṛtamuhyamānaṃ sūtaḥ kumāraśca dadarśa nānyaḥ //
BCar, 4, 103.2 atha śrānto mantre bahuvividhamārge sasacivo na so 'nyatkāmebhyo niyamanamapaśyatsutamateḥ //
BCar, 5, 4.2 salilormivikārasīramārgāṃ vasudhāṃ caiva dadarśa kṛṣyamāṇām //
BCar, 5, 9.2 jagataḥ prabhavavyayau vicinvanmanasaśca sthitimārgamālalambe //
BCar, 7, 18.2 duḥkhena mārgeṇa sukhaṃ hyupaiti sukhaṃ hi dharmasya vadanti mūlam //
BCar, 7, 55.1 tasmādbhavāñchroṣyati tattvamārgaṃ satyāṃ rucau sampratipatsyate ca /
BCar, 8, 2.1 yamekarātreṇa tu bharturājñayā jagāma mārgaṃ saha tena vājinā /
BCar, 11, 50.1 tannāsmi kāmān prati saṃpratāryaḥ kṣemaṃ śivaṃ mārgamanuprapannaḥ /
BCar, 13, 5.1 yadi hyasau māmabhibhūya yāti lokāya cākhyātyapavargamārgam /
BCar, 13, 62.1 hṛte ca loke bahubhiḥ kumārgaiḥ sanmārgamanvicchati yaḥ śrameṇa /
Carakasaṃhitā
Ca, Sū., 2, 32.1 tāmracūḍarase siddhā retomārgarujāpahā /
Ca, Sū., 5, 98.2 pādayormalamārgāṇāṃ śaucādhānamabhīkṣṇaśaḥ //
Ca, Sū., 6, 5.2 ādānaṃ punarāgneyaṃ tāvetāvarkavāyū somaśca kālasvabhāvamārgaparigṛhītāḥ kālarturasadoṣadehabalanirvṛttipratyayāḥ samupadiśyante //
Ca, Sū., 6, 7.0 varṣāśaraddhemanteṣu dakṣiṇābhimukhe'rke kālamārgameghavātavarṣābhihatapratāpe śaśini cāvyāhatabale māhendrasalilapraśāntasaṃtāpe jagati arūkṣā rasāḥ pravardhante'mlalavaṇamadhurā yathākramaṃ tatra balamupacīyate nṛṇāmiti //
Ca, Sū., 7, 54.1 āgantūnāmanutpattāveṣa mārgo nidarśitaḥ /
Ca, Sū., 7, 59.2 sevyāḥ sanmārgavaktāraḥ puṇyaśravaṇadarśanāḥ //
Ca, Sū., 10, 19.2 kriyāpathamatikrāntaṃ sarvamārgānusāriṇam //
Ca, Sū., 11, 34.0 atha khalu traya upastambhāḥ trividhaṃ balaṃ trīṇyāyatanāni trayo rogāḥ trayo rogamārgāḥ trividhā bhiṣajaḥ trividhamauṣadhamiti //
Ca, Sū., 11, 48.1 trayo rogamārgā iti śākhā marmāsthisandhayaḥ koṣṭhaśca /
Ca, Sū., 11, 48.2 tatra śākhā raktādayo dhātavastvak ca sa bāhyo rogamārgaḥ marmāṇi punarvastihṛdayamūrdhādīni asthisandhayo'sthisaṃyogāstatropanibaddhāśca snāyukaṇḍarāḥ sa madhyamo rogamārgaḥ koṣṭhaḥ punarucyate mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayaśceti paryāyaśabdaistantre sa rogamārga ābhyantaraḥ //
Ca, Sū., 11, 48.2 tatra śākhā raktādayo dhātavastvak ca sa bāhyo rogamārgaḥ marmāṇi punarvastihṛdayamūrdhādīni asthisandhayo'sthisaṃyogāstatropanibaddhāśca snāyukaṇḍarāḥ sa madhyamo rogamārgaḥ koṣṭhaḥ punarucyate mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayaśceti paryāyaśabdaistantre sa rogamārga ābhyantaraḥ //
Ca, Sū., 11, 48.2 tatra śākhā raktādayo dhātavastvak ca sa bāhyo rogamārgaḥ marmāṇi punarvastihṛdayamūrdhādīni asthisandhayo'sthisaṃyogāstatropanibaddhāśca snāyukaṇḍarāḥ sa madhyamo rogamārgaḥ koṣṭhaḥ punarucyate mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayaśceti paryāyaśabdaistantre sa rogamārga ābhyantaraḥ //
Ca, Sū., 11, 49.0 tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ //
Ca, Sū., 11, 49.0 tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ //
Ca, Sū., 11, 49.0 tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ //
Ca, Sū., 11, 64.3 tisraiṣaṇīye mārgāśca bhiṣajo bheṣajāni ca //
Ca, Sū., 13, 34.1 doṣānukarṣiṇī mātrā sarvamārgānusāriṇī /
Ca, Sū., 17, 17.2 bāṣpaśokabhayatrāsād bhāramārgātikarśanāt //
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 5.2 medasāvṛtamārgatvādvāyuḥ koṣṭhe viśeṣataḥ /
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Sū., 26, 82.0 tatra yānyāhāramadhikṛtya bhūyiṣṭham upayujyante teṣām ekadeśaṃ vairodhikam adhikṛtyopadekṣyāmaḥ na matsyān payasā sahābhyavaharet ubhayaṃ hy etanmadhuraṃ madhuravipākaṃ mahābhiṣyandi śītoṣṇatvādviruddhavīryaṃ viruddhavīryatvācchoṇitapradūṣaṇāya mahābhiṣyanditvānmārgoparodhāya ca //
Ca, Sū., 28, 35.2 jñānājñānaviśeṣāttu mārgāmārgapravṛttayaḥ //
Ca, Nid., 2, 8.1 mārgau punarasya dvau ūrdhvaṃ cādhaśca /
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 18.1 raktapittaṃ tu yanmārgau dvāvapi pratipadyate /
Ca, Nid., 2, 19.2 pratimārgaṃ ca haraṇaṃ raktapitte vidhīyate //
Ca, Nid., 2, 21.1 ityuktaṃ trividhodarkaṃ raktaṃ mārgaviśeṣataḥ /
Ca, Nid., 2, 28.3 mārgau doṣānubandhaṃ ca sādhyatvaṃ na ca hetumat //
Ca, Nid., 6, 8.2 kṣayamapi copagacchati retasi yadi manaḥ strībhyo naivāsya nivartate tasya cātipraṇītasaṅkalpasya maithunamāpadyamānasya na śukraṃ pravartate 'timātropakṣīṇaretastvāt tathāsya vāyurvyāyacchamānaśarīrasyaiva dhamanīranupraviśya śoṇitavāhinīstābhyaḥ śoṇitaṃ pracyāvayati tacchukrakṣayādasya punaḥ śukramārgeṇa śoṇitaṃ pravartate vātānusṛtaliṅgam /
Ca, Nid., 7, 22.2 tasmācchreyaskaraṃ mārgaṃ pratipadyeta no traset //
Ca, Vim., 2, 7.3 yo hi mūrtānām āhārajātānāṃ sauhityaṃ gatvā dravaistṛptim āpadyate bhūyastasyām āśayagatā vātapittaśleṣmāṇo 'bhyavahāreṇātimātreṇātiprapīḍyamānāḥ sarve yugapat prakopam āpadyante te prakupitāstam evāhārarāśim apariṇatam āviśya kukṣyekadeśam annāśritā viṣṭambhayantaḥ sahasā vāpy uttarādharābhyāṃ mārgābhyāṃ pracyāvayantaḥ pṛthak pṛthagimān vikārān abhinirvartayantyatimātrabhoktuḥ /
Ca, Vim., 2, 12.1 alasakam upadekṣyāmaḥ durbalasyālpāgner bahuśleṣmaṇo vātamūtrapurīṣavegavidhāriṇaḥ sthiragurubahurūkṣaśītaśuṣkānnasevinas tad annapānam anilaprapīḍitaṃ śleṣmaṇā ca vibaddhamārgam atimātrapralīnam alasatvānna bahirmukhībhavati tataśchardyatīsāravarjyāny āmapradoṣaliṅgāny abhidarśayaty atimātrāṇi /
Ca, Vim., 2, 12.2 atimātrapraduṣṭāśca doṣāḥ praduṣṭām abaddhamārgās tiryaggacchantaḥ kadācideva kevalamasya śarīraṃ daṇḍavat stambhayanti tatastaṃ daṇḍālasakam asādhyaṃ bruvate /
Ca, Vim., 2, 14.3 anyaśca yaḥ kaścidihāsti mārgo hitopayogeṣu bhajeta taṃ ca //
Ca, Vim., 5, 7.1 srotāṃsi sirāḥ dhamanyaḥ rasāyanyaḥ rasavāhinyaḥ nāḍyaḥ panthānaḥ mārgāḥ śarīracchidrāṇi saṃvṛtāsaṃvṛtāni sthānāni āśayāḥ niketāśceti śarīradhātvavakāśānāṃ lakṣyālakṣyāṇāṃ nāmāni bhavanti /
Ca, Vim., 5, 7.2 teṣāṃ prakopāt sthānasthāścaiva mārgagāśca śarīradhātavaḥ prakopamāpadyante itareṣāṃ prakopāditarāṇi ca /
Ca, Vim., 8, 27.1 imāni tu khalu padāni bhiṣagvādamārgajñānārthamadhigamyāni bhavanti tadyathāvādaḥ dravyaṃ guṇāḥ karma sāmānyaṃ viśeṣaḥ samavāyaḥ pratijñā sthāpanā pratiṣṭhāpanā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanam uttaraṃ siddhāntaḥ śabdaḥ pratyakṣam anumānam aitihyam aupamyaṃ saṃśayaḥ prayojanaṃ savyabhicāraṃ jijñāsā vyavasāyaḥ arthaprāptiḥ saṃbhavaḥ anuyojyam ananuyojyam anuyogaḥ pratyanuyogaḥ vākyadoṣaḥ vākyapraśaṃsā chalam ahetuḥ atītakālam upālambhaḥ parihāraḥ pratijñāhāniḥ abhyanujñā hetvantaram arthāntaraṃ nigrahasthānamiti //
Ca, Vim., 8, 66.1 iti vādamārgapadāni yathoddeśamabhinirdiṣṭāni bhavanti //
Ca, Vim., 8, 149.3 yathoktaṃ hi mārgamanugacchan bhiṣak saṃsādhayati kāryamanatimahattvādvā vinipātayatyanatihrasvatvād udāharaṇasyeti //
Ca, Vim., 8, 153.1 ṣaḍbhirūnāni pañcāśadvādamārgapadāni ca /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 25.3 sāmānyaṃ mūlamutpattau nivṛttau mārga eva ca //
Ca, Śār., 8, 32.7 ataścaivāsyāstailāt picuṃ yonau praṇayedgarbhasthānamārgasnehanārtham /
Ca, Śār., 8, 32.8 yadidaṃ karma prathamaṃ māsaṃ samupādāyopadiṣṭam ā navamānmāsāttena garbhiṇyā garbhasamaye garbhadhāriṇīkukṣikaṭīpārśvapṛṣṭhaṃ mṛdūbhavati vātaścānulomaḥ sampadyate mūtrapurīṣe ca prakṛtibhūte sukhena mārgamanupadyete carmanakhāni ca mārdavamupayānti balavarṇau copacīyete putraṃ ceṣṭaṃ saṃpadupetaṃ sukhinaṃ sukhenaiṣā kāle prajāyata iti //
Ca, Śār., 8, 41.13 aparāṃ hi vātamūtrapurīṣāṇyanyāni cāntarbahirmārgāṇi sajanti //
Ca, Cik., 3, 66.2 saṃśrito medaso mārgaṃ doṣaścāpi caturthakam //
Ca, Cik., 3, 175.2 tairāśu praśamaṃ yāti bahirmārgagato jvaraḥ //
Ca, Cik., 3, 244.1 śuddhe mārge hṛte doṣe viprasanneṣu dhātuṣu /
Ca, Cik., 4, 16.2 yāpyaṃ tvadhogaṃ mārgau tu dvāvasādhyaṃ prapadyate //
Ca, Cik., 4, 18.1 yaccobhayābhyāṃ mārgābhyāmatimātraṃ pravartate /
Ca, Cik., 4, 21.2 mārgānmārgaṃ caredyadvā yāpyaṃ pittamasṛk ca tat //
Ca, Cik., 4, 21.2 mārgānmārgaṃ caredyadvā yāpyaṃ pittamasṛk ca tat //
Ca, Cik., 4, 22.1 ekamārgaṃ balavato nātivegaṃ navotthitam /
Ca, Cik., 4, 24.2 dvimārgaṃ kaphavātābhyāmubhābhyāmanubadhyate //
Ca, Cik., 4, 30.1 mārgau doṣānubandhaṃ ca nidānaṃ prasamīkṣya ca /
Ca, Cik., 4, 85.2 raktaṃ nihantyāśu viśeṣatastu yanmūtramārgāt sarujaṃ prayāti //
Ca, Cik., 4, 110.3 mārgau sādhyamasādhyaṃ yāpyaṃ kāryakramaṃ caiva //
Ca, Cik., 5, 6.1 kaphaṃ ca pittaṃ ca sa duṣṭavāyuruddhūya mārgān vinibadhya tābhyām /
Ca, Cik., 5, 6.2 hṛnnābhipārśvodarabastiśūlaṃ karotyatho yāti na baddhamārgaḥ //
Ca, Cik., 5, 60.1 prayojyā mārgaśuddhyarthamariṣṭāḥ kaphagulminām /
Lalitavistara
LalVis, 1, 61.2 sa dharmabandhuḥ paramārthakovidaḥ sa nāyako 'nuttaramārgadeśakaḥ //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 4, 4.52 āyatanāpakarṣaṇaṃ dharmālokamukhaṃ mārgabhāvanatāyai saṃvartate /
LalVis, 4, 23.2 nirvāṇagatiparāyaṇa yujyata mārgābhisamayāya //
LalVis, 7, 83.5 pañca sa kanyāsahasrāṇi gandhodakabhṛṅgāraparigṛhītāni purato gacchanti sma mārgamavasiñcanti sma /
LalVis, 7, 83.8 pañca ca kanyāsahasrāṇi ratnabhadrālaṃkāraparigṛhītāni purato gacchanti sma mārgaṃ śodhayanti sma /
LalVis, 7, 96.11 nānākudṛṣṭigrahaṇapraskandhānāṃ sattvānāṃ kupathaprayātānāmṛjumārgeṇa nirvāṇapathamupaneṣyati /
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
LalVis, 10, 1.6 aṣṭau ca marutkanyāsahasrāṇi vigalitālaṃkārābharaṇālaṃkṛtāni ratnabhadraṃkareṇa gṛhītāni mārgaṃ śodhayantyo bodhisattvasya purato gacchanti sma /
LalVis, 12, 60.14 dhanuḥsahasraṃ mārgadhvajākrośaḥ /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 14, 8.2 yena ca mārgeṇa bodhisattvo 'bhinirgacchati sma sa mārgaḥ siktaḥ saṃmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito 'bhūt /
LalVis, 14, 8.2 yena ca mārgeṇa bodhisattvo 'bhinirgacchati sma sa mārgaḥ siktaḥ saṃmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito 'bhūt /
LalVis, 14, 8.4 atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikair devaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṃtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito 'bhūt //
LalVis, 14, 8.4 atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikair devaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṃtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito 'bhūt //
LalVis, 14, 20.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena dakṣiṇena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīnmārge puruṣaṃ vyādhispṛṣṭaṃ dagdhodarābhibhūtaṃ durbalakāyaṃ svake mūtrapurīṣe nimagnam atrāṇam apratiśaraṇaṃ kṛcchreṇocchvasantaṃ praśvasantam /
LalVis, 14, 35.1 iti hi bhikṣavo bodhisattvasyāpareṇa kālasamayenottareṇa nagaradvāreṇodyānabhūmim abhiniṣkrāmatastaireva devaputrairbodhisattvasyānubhāvenaiva tasminmārge bhikṣurabhinirmito 'bhūt /
LalVis, 14, 35.2 adrākṣīdbodhisattvastaṃ bhikṣuṃ śāntaṃ dāntaṃ saṃyataṃ brahmacāriṇam avikṣiptacakṣuṣaṃ yugamātraprekṣiṇaṃ prāsādikenairyāpathena sampannaṃ prāsādikenābhikramapratikrameṇa sampannaṃ prāsādikenāvalokitavyavalokitena prāsādikena samiñjitaprasāritena prāsādikena saṃghāṭīpātracīvaradhāraṇena mārge sthitam /
Mahābhārata
MBh, 1, 1, 131.1 yadā droṇo vividhān astramārgān vidarśayan samare citrayodhī /
MBh, 1, 1, 153.1 yadāśrauṣaṃ vividhāṃs tāta mārgān gadāyuddhe maṇḍalaṃ saṃcarantam /
MBh, 1, 1, 189.1 vidhātṛvihitaṃ mārgaṃ na kaścid ativartate /
MBh, 1, 6, 7.1 tasyā mārgaṃ sṛtavatīṃ dṛṣṭvā tu saritaṃ tadā /
MBh, 1, 24, 12.1 tataḥ sa cakre mahad ānanaṃ tadā niṣādamārgaṃ pratirudhya pakṣirāṭ /
MBh, 1, 71, 38.2 kacasya mārgaṃ pratipatsye na bhokṣye priyo hi me tāta kaco 'bhirūpaḥ //
MBh, 1, 73, 27.2 tvaramāṇo 'numārgaṃ sa niścakrāma purottamāt /
MBh, 1, 87, 17.1 dharmyaṃ mārgaṃ cetayāno yaśasyaṃ kuryān nṛpo dharmam avekṣamāṇaḥ /
MBh, 1, 98, 13.7 padbhyām ārodhayan mārgaṃ śukrasya ca bṛhaspateḥ /
MBh, 1, 104, 8.4 tato ghanāntaraṃ kṛtvā svamārgaṃ tapanastadā /
MBh, 1, 104, 8.6 avatīrya svamārgācca divyamūrtidharaḥ svayam //
MBh, 1, 110, 19.2 dehaṃ saṃdhārayiṣyāmi nirbhayaṃ mārgam āsthitaḥ //
MBh, 1, 110, 20.1 nāhaṃ śvācarite mārge avīryakṛpaṇocite /
MBh, 1, 124, 22.13 śastramārgān yathotsṛṣṭāṃśceruḥ sarve nararṣabhāḥ /
MBh, 1, 124, 27.1 kṛtvā dhanuṣi te mārgān rathacaryāsu cāsakṛt /
MBh, 1, 124, 28.2 tsarumārgān yathoddiṣṭāṃśceruḥ sarvāsu bhūmiṣu //
MBh, 1, 133, 23.1 caran mārgān vijānāti nakṣatrair vindate diśaḥ /
MBh, 1, 134, 26.2 tathā no viditā mārgā bhaviṣyanti palāyatām //
MBh, 1, 136, 19.3 avyaktavanamārgaḥ san bhañjan gulmalatāgurūn /
MBh, 1, 138, 1.5 āvarjitalatāvṛkṣaṃ mārgaṃ cakre mahābalaḥ //
MBh, 1, 146, 14.2 pitṛpaitāmahe mārge niyoktum aham utsahe //
MBh, 1, 158, 1.5 samair udaṅmukhair mārgair yathoddiṣṭaṃ paraṃtapāḥ //
MBh, 1, 175, 2.2 brāhmaṇān dadṛśur mārge gacchataḥ sagaṇān bahūn //
MBh, 1, 192, 7.162 cacāra vividhān mārgān asim udyamya pāṇḍavaḥ /
MBh, 1, 197, 29.32 duryodhanam asanmārgān nivartaya mahāmate //
MBh, 1, 210, 17.2 narendramārgam ājagmustūrṇaṃ śatasahasraśaḥ /
MBh, 1, 220, 6.1 sa mārgam āsthito rājann ṛṣīṇām ūrdhvaretasām /
MBh, 2, 20, 16.2 svargayonistapo yuddhe mārgaḥ so 'vyabhicāravān //
MBh, 2, 29, 16.2 nyavartata naraśreṣṭho nakulaścitramārgavit //
MBh, 2, 38, 19.2 dharmavāk tvam adharmajñaḥ satāṃ mārgād avaplutaḥ //
MBh, 2, 39, 7.2 apakṛṣṭāḥ satāṃ mārgānmanyante tacca sādhviti //
MBh, 2, 50, 12.1 parapraṇeyo 'graṇīr hi yaśca mārgāt pramuhyati /
MBh, 2, 62, 18.2 dharmyānmārgānna cyavante yathā nastvaṃ vadhūḥ sthitā //
MBh, 2, 68, 19.3 madhye kurūṇāṃ dharmanibaddhamārgaṃ gaur gaur iti smāhvayanmuktalajjaḥ //
MBh, 2, 71, 7.2 gāyan gacchati mārgeṣu kuśān ādāya pāṇinā //
MBh, 2, 71, 17.1 nāhaṃ manāṃsyādadeyaṃ mārge strīṇām iti prabho /
MBh, 3, 2, 71.2 alobha iti mārgo 'yaṃ dharmasyāṣṭavidhaḥ smṛtaḥ //
MBh, 3, 2, 73.2 aṣṭāṅgenaiva mārgeṇa viśuddhātmā samācaret //
MBh, 3, 11, 23.2 āvṛtya mārgaṃ raudrātmā tasthau girir ivācalaḥ //
MBh, 3, 12, 6.1 teṣāṃ praviśatāṃ tatra mārgam āvṛtya bhārata /
MBh, 3, 12, 73.1 sa mayā gacchatā mārge vinikīrṇo bhayāvahaḥ /
MBh, 3, 38, 11.2 na kasyacid dadan mārgaṃ gaccha tātottarāṃ diśam /
MBh, 3, 38, 27.1 tasya mārgād apākrāman sarvabhūtāni gacchataḥ /
MBh, 3, 43, 22.2 tvaṃ sadā saṃśrayaḥ śaila svargamārgābhikāṅkṣiṇām //
MBh, 3, 43, 37.1 sa siddhamārgam ākramya kurupāṇḍavasattamaḥ /
MBh, 3, 44, 12.1 nakṣatramārgaṃ vipulaṃ suravīthīti viśrutam /
MBh, 3, 61, 59.2 jitendriyair mahābhāgaiḥ svargamārgadidṛkṣubhiḥ //
MBh, 3, 62, 7.1 mārgaṃ saṃrudhya saṃsuptaṃ padminyāḥ sārtham uttamam /
MBh, 3, 64, 17.1 ekā bālānabhijñā ca mārgāṇām atathocitā /
MBh, 3, 102, 4.3 eṣa mārgaḥ pradiṣṭo me yenedaṃ nirmitaṃ jagat //
MBh, 3, 102, 5.2 sūryācandramasor mārgaṃ roddhum icchan paraṃtapa //
MBh, 3, 102, 8.2 sūryācandramasor mārgaṃ nakṣatrāṇāṃ gatiṃ tathā /
MBh, 3, 102, 11.1 mārgam icchāmyahaṃ dattaṃ bhavatā parvatottama /
MBh, 3, 106, 21.1 sa tu tenaiva mārgeṇa samudraṃ praviveśa ha /
MBh, 3, 108, 13.1 darśayasva mahārāja mārgaṃ kena vrajāmyaham /
MBh, 3, 113, 11.2 krodhapratīkārakaraṃ ca cakre gobhiśca mārgeṣvabhikarṣaṇaṃ ca //
MBh, 3, 115, 26.2 bhaviṣyati mahāvīryaḥ sādhūnāṃ mārgam āsthitaḥ //
MBh, 3, 131, 19.2 mā rājan mārgam ājñāya kadalīskandham āruha //
MBh, 3, 133, 20.3 sametya māṃ nihataḥ śeṣyate 'dya mārge bhagnaṃ śakaṭam ivābalākṣam //
MBh, 3, 142, 13.2 ṛjumārgaprapannasya śarmadātābhayasya ca //
MBh, 3, 145, 8.1 lomaśaḥ siddhamārgeṇa jagāmānupamadyutiḥ /
MBh, 3, 147, 5.1 vānaro 'haṃ na te mārgaṃ pradāsyāmi yathepsitam /
MBh, 3, 147, 6.3 prayacchottiṣṭha mārgaṃ me mā tvaṃ prāpsyasi vaiśasam //
MBh, 3, 147, 14.1 uttiṣṭha dehi me mārgaṃ paśya vā me 'dya pauruṣam /
MBh, 3, 147, 40.1 ayaṃ ca mārgo martyānām agamyaḥ kurunandana /
MBh, 3, 147, 40.2 tato 'haṃ ruddhavān mārgaṃ tavemaṃ devasevitam /
MBh, 3, 150, 16.2 tena mārgeṇa vipulaṃ vyacarad gandhamādanam //
MBh, 3, 150, 23.2 priyatīrthavanā mārge padminīḥ samatikraman //
MBh, 3, 152, 18.1 teṣāṃ sa mārgān vividhān mahātmā nihatya śastrāṇi ca śātravāṇām /
MBh, 3, 154, 30.1 mārgācca rākṣasaṃ mūḍhaṃ kālopahatacetasam /
MBh, 3, 154, 36.2 na taṃ gantāsi gantāsi mārgaṃ bakahiḍimbayoḥ //
MBh, 3, 160, 29.2 mārgam etad asaṃbādham ādityaḥ parivartate //
MBh, 3, 160, 33.1 evam etad anirdeśyaṃ mārgam āvṛtya bhānumān /
MBh, 3, 166, 16.1 tato vicārya bahudhā rathamārgeṣu tān hayān /
MBh, 3, 167, 7.2 rathamārgād bahūṃstatra vicerur vātaraṃhasaḥ /
MBh, 3, 170, 19.1 vyāmohayaṃ ca tān sarvān rathamārgaiś caran raṇe /
MBh, 3, 170, 22.2 mārgam āvṛtya daityānāṃ gatiṃ caiṣām avārayam //
MBh, 3, 170, 34.1 rathamārgān vicitrāṃs te vicaranto mahārathāḥ /
MBh, 3, 173, 18.2 yathāgataṃ mārgam avekṣamāṇaḥ punar giriṃ caiva nirīkṣamāṇaḥ //
MBh, 3, 173, 20.1 vṛtaḥ sa sarvair anujair dvijaiś ca tenaiva mārgeṇa patiḥ kurūṇām /
MBh, 3, 180, 33.2 sa sānubandhaḥ sasuhṛdgaṇaś ca saubhasya saubhādhipateś ca mārgam //
MBh, 3, 187, 25.2 duṣprāpaṃ vipramūḍhānāṃ mārgaṃ yogair niṣevitam //
MBh, 3, 189, 15.1 evaṃ saṃsāramārgā me bahuśaś cirajīvinā /
MBh, 3, 198, 92.1 karmaṇā śrutasampannaṃ satāṃ mārgam anuttamam /
MBh, 3, 202, 15.2 loko buddhiprakāśena jñeyamārgeṇa dṛśyate //
MBh, 3, 203, 28.1 yoginām eṣa mārgas tu yena gacchanti tatparam /
MBh, 3, 222, 9.2 asadācarite mārge kathaṃ syād anukīrtanam //
MBh, 3, 223, 1.2 imaṃ tu te mārgam apetadoṣaṃ vakṣyāmi cittagrahaṇāya bhartuḥ /
MBh, 3, 230, 22.1 tato māyāstram āsthāya yuyudhe citramārgavit /
MBh, 3, 237, 4.3 uccair ākāśamārgeṇa hriyāmas taiḥ suduḥkhitāḥ //
MBh, 3, 244, 15.1 te yātvānusṛtair mārgaiḥ svannaiḥ śucijalānvitaiḥ /
MBh, 3, 266, 10.2 netavyo vālimārgeṇa sarvabhūtagatiṃ tvayā //
MBh, 3, 267, 31.1 na ced darśayitā mārgaṃ dhakṣyāmyenam ahaṃ tataḥ /
MBh, 3, 267, 36.1 mārgam icchāmi sainyasya dattaṃ nadanadīpate /
MBh, 3, 267, 37.1 yadyevaṃ yācato mārgaṃ na pradāsyati me bhavān /
MBh, 3, 267, 40.1 yadi dāsyāmi te mārgaṃ sainyasya vrajato ''jñayā /
MBh, 3, 271, 3.1 bahudhā yudhyamānās te yuddhamārgaiḥ plavaṃgamāḥ /
MBh, 3, 275, 29.3 sādho sadvṛttamārgasthe śṛṇu cedaṃ vaco mama //
MBh, 3, 275, 58.2 yathāgatena mārgeṇa prayayau svapuraṃ prati //
MBh, 3, 276, 2.2 bāhuvīryāśraye mārge vartase dīptanirṇaye //
MBh, 3, 276, 3.2 asmin mārge viṣīdeyuḥ sendrā api surāsurāḥ //
MBh, 3, 281, 24.1 ekasya dharmeṇa satāṃ matena sarve sma taṃ mārgam anuprapannāḥ /
MBh, 4, 3, 5.4 supraṇītaiḥ sumārgastho rājatantram apālayat /
MBh, 4, 20, 24.2 na tiṣṭhati sma sanmārge na ca dharmaṃ bubhūṣati //
MBh, 4, 31, 18.1 caran sa vividhānmārgān ratheṣu rathayūthapaḥ /
MBh, 4, 48, 11.2 dakṣiṇaṃ mārgam āsthāya śaṅke jīvaparāyaṇaḥ //
MBh, 4, 52, 5.1 tataḥ pārthaśca saṃkruddhaścitrānmārgān pradarśayan /
MBh, 4, 56, 7.2 śataṃ mārgā bhaviṣyanti pāvakasyeva kānane /
MBh, 5, 35, 16.6 āśīviṣāviva kruddhāvekamārgam ihāgatau //
MBh, 5, 47, 100.1 samādadānaḥ pṛthag astramārgān yathāgnir iddho gahanaṃ nidāghe /
MBh, 5, 50, 31.1 vigāhya rathamārgeṣu varān uddiśya nighnataḥ /
MBh, 5, 50, 48.1 te purāṇaṃ maheṣvāsā mārgam aindraṃ samāsthitāḥ /
MBh, 5, 63, 1.3 utpathaṃ manyase mārgam anabhijña ivādhvagaḥ //
MBh, 5, 96, 1.2 mātalistu vrajanmārge nāradena maharṣiṇā /
MBh, 5, 107, 21.1 eṣa tasyāpi te mārgaḥ paritāpasya gālava /
MBh, 5, 108, 19.1 eṣa te paścimo mārgo digdvāreṇa prakīrtitaḥ /
MBh, 5, 109, 2.2 mārgaḥ paścimapūrvābhyāṃ digbhyāṃ vai madhyamaḥ smṛtaḥ //
MBh, 5, 110, 17.1 teṣāṃ caivāpavargāya mārgaṃ paśyāmi nāṇḍaja /
MBh, 5, 110, 17.2 tato 'yaṃ jīvitatyāge dṛṣṭo mārgo mayātmanaḥ //
MBh, 5, 111, 21.2 yathā saṃsidhyate vipra sa mārgastu niśamyatām //
MBh, 5, 116, 12.2 putraṃ dvija gataṃ mārgaṃ gamiṣyāmi parair aham //
MBh, 5, 124, 5.1 yāvanna carate mārgān pṛtanām abhiharṣayan /
MBh, 5, 132, 1.3 nihīnasevitaṃ mārgaṃ gamiṣyasyacirād iva //
MBh, 5, 133, 7.1 sadbhir vigarhitaṃ mārgaṃ tyaja mūrkhaniṣevitam /
MBh, 5, 150, 15.2 acchedyāhāramārgāṇi ratnoccayacitāni ca /
MBh, 6, 45, 6.1 nṛtyato rathamārgeṣu bhīṣmasya bharatarṣabha /
MBh, 6, 45, 16.1 tasya lāghavamārgastham alātasadṛśaprabham /
MBh, 6, 48, 54.2 rājann antaramārgasthau sthitāvāstāṃ muhur muhuḥ //
MBh, 6, 50, 39.1 sa cacāra bahūnmārgān abhītaḥ pātayan gajān /
MBh, 6, 50, 45.1 bhīmasenaścaranmārgān subahūn pratyadṛśyata /
MBh, 6, 50, 57.2 mārgāṃśca carataścitrān vyasmayanta raṇe janāḥ //
MBh, 6, 50, 79.2 mārgān bahūn vicaratā dhāvatā ca tatastataḥ /
MBh, 6, 56, 21.2 mahāstrabāṇāśanidīptamārgaṃ kirīṭinaṃ śāṃtanavo 'bhyadhāvat //
MBh, 6, 57, 7.1 tasya lāghavamārgastham ādityasadṛśaprabham /
MBh, 6, 58, 49.1 bhīmasenasya mārgeṣu gatāsūn parvatopamān /
MBh, 6, 73, 31.2 bhīmasenasya mārgeṣu gadāpramathitair gajaiḥ //
MBh, 6, 88, 7.2 yato duryodhanarathastaṃ mārgaṃ pratyapadyata /
MBh, 6, 88, 8.1 mārgam āvāritaṃ dṛṣṭvā rājñā vaṅgena dhīmatā /
MBh, 6, 92, 40.1 āpatantaṃ tu nistriṃśaṃ yuddhamārgaviśāradaḥ /
MBh, 6, 105, 34.2 uttaraṃ mārgam āsthāya tapantam iva bhāskaram //
MBh, 6, 108, 24.2 tasya mārgaṃ pariharan drutaṃ gaccha yatavratam //
MBh, 7, 13, 51.2 bhrāntāsir acaranmārgān darśayan vīryam ātmanaḥ //
MBh, 7, 13, 65.1 bāhyam ābhyantaraṃ caiva carantau mārgam uttamam /
MBh, 7, 14, 14.1 tathaiva carato mārgānmaṇḍalāni ca bhāgaśaḥ /
MBh, 7, 14, 16.1 maṇḍalāvartamārgeṣu gadāviharaṇeṣu ca /
MBh, 7, 14, 27.2 punar antaramārgasthau maṇḍalāni viceratuḥ //
MBh, 7, 47, 20.1 dhanurmaṇḍalam evāsya rathamārgeṣu dṛśyate /
MBh, 7, 47, 35.1 mārgaiḥ sa kaiśikādyaiśca lāghavena balena ca /
MBh, 7, 52, 27.2 pitṛpaitāmahaṃ mārgam anuyāhi narādhipa //
MBh, 7, 58, 12.1 jajāpa japyaṃ kaunteyaḥ satāṃ mārgam anuṣṭhitaḥ /
MBh, 7, 59, 18.2 apunardarśanaṃ mārgam iṣubhiḥ kṣepsyate 'rjunaḥ //
MBh, 7, 63, 5.1 carantastvasimārgāṃśca dhanurmārgāṃśca śikṣayā /
MBh, 7, 63, 5.1 carantastvasimārgāṃśca dhanurmārgāṃśca śikṣayā /
MBh, 7, 64, 49.1 nṛtyato rathamārgeṣu dhanur vyāyacchatastathā /
MBh, 7, 72, 17.1 asimārgān bahuvidhān vicerustāvakā raṇe /
MBh, 7, 74, 4.1 rathamārgapramāṇaṃ tu kaunteyo niśitaiḥ śaraiḥ /
MBh, 7, 85, 96.2 bhīrūṇām asatāṃ mārgo naiṣa dāśārhasevitaḥ //
MBh, 7, 88, 16.1 tatastenaiva mārgeṇa yena yāto dhanaṃjayaḥ /
MBh, 7, 95, 23.2 ācāryakakṛtaṃ mārgaṃ darśayiṣyāmi saṃyuge //
MBh, 7, 96, 3.1 sa rathena caranmārgān dhanur abhrāmayad bhṛśam /
MBh, 7, 114, 62.3 rathamārgavighātārthaṃ vyāyudhaḥ praviveśa ha //
MBh, 7, 117, 34.1 carantau vividhānmārgānmaṇḍalāni ca bhāgaśaḥ /
MBh, 7, 120, 41.2 nṛtyantaṃ rathamārgeṣu dhanurjyātalanisvanaiḥ //
MBh, 7, 120, 47.2 atiṣṭhad rathamārgeṣu saindhavaṃ paripālayan //
MBh, 7, 127, 20.2 yatatastava teṣāṃ ca daivaṃ mārgeṇa yāsyati //
MBh, 7, 129, 4.1 nṛtyan sa rathamārgeṣu sarvaśastrabhṛtāṃ varaḥ /
MBh, 7, 137, 11.1 rathamaṇḍalamārgeṣu carantāvarimardanau /
MBh, 7, 139, 13.2 nṛtyann iva naravyāghro rathamārgeṣu vīryavān //
MBh, 7, 154, 35.2 nabhogatāḥ śaktiviṣaktahastā meghā vyamuñcann iva vṛṣṭimārgam //
MBh, 7, 162, 35.1 rathamārgair vicitraiśca vicitrarathasaṃkulam /
MBh, 7, 162, 50.2 nyavārayata tejasvī nakulaścitramārgavit //
MBh, 7, 163, 24.1 vicitrān pṛtanāmadhye rathamārgān udīryataḥ /
MBh, 7, 163, 27.2 tataḥ prāduścakārāstram astramārgaviśāradaḥ //
MBh, 7, 164, 147.1 so 'carad vividhānmārgān prakārān ekaviṃśatim /
MBh, 7, 164, 154.1 carantaṃ rathamārgeṣu sātyakiṃ satyavikramam /
MBh, 8, 4, 68.2 citramārgeṇa vikramya karṇena nihatau yudhi //
MBh, 8, 11, 20.1 caritvā vividhān mārgān maṇḍalaṃ sthānam eva ca /
MBh, 8, 17, 72.1 niruddhe tatra mārge tu śarasaṃghaiḥ samantataḥ /
MBh, 8, 19, 30.3 agamyamārgā samare viśīrṇair iva parvataiḥ //
MBh, 8, 29, 16.1 viśāradaṃ rathamārgeṣv asaktaṃ dhuryaṃ nityaṃ samareṣu pravīram /
MBh, 8, 35, 36.2 vicaran vividhān mārgān ghātayāmāsa pothayan //
MBh, 8, 39, 2.2 darśayan vividhān mārgāñ śikṣārthaṃ laghuhastavat //
MBh, 8, 40, 55.2 rathaiś cāvagatair mārge paryastīryata medinī //
MBh, 8, 58, 12.3 apaviddhāyudhair mārgaḥ stīrṇo 'bhūt phalgunena vai //
MBh, 8, 62, 24.1 tato 'ntarikṣe nṛvarāśvanāgāṃś cicheda mārgān vicaran vicitrān /
MBh, 8, 68, 22.2 dhanaṃjayasyādhiratheś ca mārge gajair agamyā vasudhātidurgā //
MBh, 9, 4, 37.2 api taiḥ saṃgataṃ mārgaṃ vayam apyāruhemahi //
MBh, 9, 11, 9.1 maṇḍalāvartamārgeṣu gadāviharaṇeṣu ca /
MBh, 9, 11, 11.1 tathaiva carato mārgānmaṇḍaleṣu mahātmanaḥ /
MBh, 9, 11, 19.2 punar antaramārgasthau maṇḍalāni viceratuḥ //
MBh, 9, 13, 16.2 samadṛśyanta pārthasya rathamārgeṣu bhārata //
MBh, 9, 16, 46.2 sasarja mārgeṇa ca tāṃ pareṇa vadhāya madrādhipatestadānīm //
MBh, 9, 16, 71.1 cāpamārgabaloddhūtānmārgaṇān vṛṣṇisiṃhayoḥ /
MBh, 9, 20, 13.1 carantau vividhānmārgān hārdikyaśinipuṃgavau /
MBh, 9, 24, 54.1 rathamārgāṃstataścakre bhīmaseno mahābalaḥ /
MBh, 9, 27, 8.2 tatra tatra kṛto mārgo vikarṣadbhir hatān bahūn //
MBh, 9, 41, 39.2 āgacchacca punar mārgaṃ svam eva saritāṃ varā //
MBh, 9, 56, 14.1 caraṃśca vividhānmārgānmaṇḍalāni ca bhārata /
MBh, 9, 56, 16.1 acarad bhīmasenastu mārgān bahuvidhāṃstathā /
MBh, 9, 56, 27.1 sa caran vividhānmārgānmaṇḍalāni ca bhāgaśaḥ /
MBh, 9, 56, 34.2 caraṃścitratarānmārgān kaunteyam abhidudruve //
MBh, 9, 56, 45.1 āsthāya kauśikānmārgān utpatan sa punaḥ punaḥ /
MBh, 9, 57, 21.1 tathaiva tava putro 'pi gadāmārgaviśāradaḥ /
MBh, 9, 60, 9.1 carantaṃ vividhānmārgānmaṇḍalāni ca sarvaśaḥ /
MBh, 9, 60, 38.1 tvayā punar anāryeṇa jihmamārgeṇa pārthivāḥ /
MBh, 9, 60, 39.3 sagaṇaḥ sasuhṛccaiva pāpamārgam anuṣṭhitaḥ //
MBh, 9, 60, 61.1 pūrvair anugato mārgo devair asuraghātibhiḥ /
MBh, 10, 8, 37.2 bhāgaśo vicaranmārgān asiyuddhaviśāradaḥ //
MBh, 10, 8, 63.2 nyakṛntad asinā drauṇir asimārgaviśāradaḥ //
MBh, 10, 11, 30.2 droṇaputrarathasyāśu yayau mārgeṇa vīryavān //
MBh, 10, 12, 9.2 na tvaṃ jātu satāṃ mārge sthāteti puruṣarṣabha //
MBh, 11, 5, 1.3 etad vistaraśaḥ sarvaṃ buddhimārgaṃ praśaṃsa me //
MBh, 11, 7, 2.2 śṛṇu bhūyaḥ pravakṣyāmi mārgasyaitasya vistaram /
MBh, 11, 8, 18.1 na ca daivakṛto mārgaḥ śakyo bhūtena kenacit /
MBh, 12, 9, 2.1 sārthagamyam ahaṃ mārgaṃ na jātu tvatkṛte punaḥ /
MBh, 12, 9, 18.1 apṛcchan kasyacinmārgaṃ vrajan yenaiva kenacit /
MBh, 12, 9, 37.2 dehaṃ saṃsthāpayiṣyāmi nirbhayaṃ mārgam āsthitaḥ //
MBh, 12, 10, 3.2 kṣātram ācarato mārgam api bandhostvadantare //
MBh, 12, 12, 24.1 evaṃ dānasamādhānaṃ mārgam ātiṣṭhato nṛpa /
MBh, 12, 19, 21.1 asminn evaṃ sūkṣmagamye mārge sadbhir niṣevite /
MBh, 12, 34, 21.2 devaiḥ pūrvagataṃ mārgam anuyāto 'si bhārata //
MBh, 12, 46, 2.1 caturthaṃ dhyānamārgaṃ tvam ālambya puruṣottama /
MBh, 12, 51, 6.2 sapta mārgā niruddhāste vāyor amitatejasaḥ //
MBh, 12, 59, 44.1 kṛtsnā mārgaguṇāścaiva tathā bhūmiguṇāśca ha /
MBh, 12, 66, 11.1 ajihmam aśaṭhaṃ mārgaṃ sevamānasya bhārata /
MBh, 12, 68, 32.1 striyaścāpuruṣā mārgaṃ sarvālaṃkārabhūṣitāḥ /
MBh, 12, 69, 33.1 ghoṣānnyaseta mārgeṣu grāmān utthāpayed api /
MBh, 12, 69, 37.1 nadīṣu mārgeṣu sadā saṃkramān avasādayet /
MBh, 12, 84, 51.2 niṣṭhā kṛtā tena yadā saha syāt taṃ tatra mārgaṃ praṇayed asaktam //
MBh, 12, 101, 11.1 jalavāṃstṛṇavānmārgaḥ samo gamyaḥ praśasyate /
MBh, 12, 107, 13.1 kṛtātmā rājaputro 'yaṃ satāṃ mārgam anuṣṭhitaḥ /
MBh, 12, 134, 1.3 yena mārgeṇa rājānaḥ kośaṃ saṃjanayanti ca //
MBh, 12, 136, 71.2 vidito yastu mārgo me hitārthaṃ śṛṇu taṃ mama //
MBh, 12, 136, 194.1 ityeṣa kṣatradharmasya mayā mārgo 'nudarśitaḥ /
MBh, 12, 138, 61.1 vadhena ca manuṣyāṇāṃ mārgāṇāṃ dūṣaṇena ca /
MBh, 12, 139, 15.2 jagāma dakṣiṇaṃ mārgaṃ somo vyāvṛttalakṣaṇaḥ //
MBh, 12, 139, 56.1 jānato 'vihito mārgo na kāryo dharmasaṃkaraḥ /
MBh, 12, 141, 20.2 pūrito hi jalaughena mārgastasya vanasya vai //
MBh, 12, 149, 10.2 kṛtāntavihite mārge ko mṛtaṃ jīvayiṣyati //
MBh, 12, 149, 13.2 nirāśā jīvite tasya mārgam āruhya dhiṣṭhitāḥ //
MBh, 12, 149, 34.2 mārgeṇānyena gacchanti tyaktvā sukṛtaduṣkṛte //
MBh, 12, 150, 5.2 vasanti vāsānmārgasthāḥ suramye tarusattame //
MBh, 12, 152, 17.1 kurvate ca bahūnmārgāṃstāṃstān hetubalāśritāḥ /
MBh, 12, 152, 17.2 sarvaṃ mārgaṃ vilumpanti lobhājñāneṣu niṣṭhitāḥ //
MBh, 12, 160, 49.2 cacāra vividhānmārgānmahābalaparākramaḥ /
MBh, 12, 161, 17.2 kulapratyāgamāścaike svaṃ svaṃ mārgam anuṣṭhitāḥ //
MBh, 12, 170, 5.1 tayor ekatare mārge yadyenam abhisaṃnayet /
MBh, 12, 174, 6.2 kṣemyam ātmavatāṃ mārgam āsthitā hastadakṣiṇam //
MBh, 12, 177, 13.2 na hyadṛṣṭeśca mārgo 'sti tasmāt paśyanti pādapāḥ //
MBh, 12, 178, 16.1 eṣa mārgo 'tha yogānāṃ yena gacchanti tat padam /
MBh, 12, 189, 7.3 mārgau tāvapyubhāvetau saṃśritau na ca saṃśritau //
MBh, 12, 189, 11.3 trividhaṃ mārgam āsādya vyaktāvyaktam anāśrayam //
MBh, 12, 189, 20.2 utkrāmati ca mārgastho naiva kvacana jāyate //
MBh, 12, 192, 97.2 bhavān atra sthiro bhūtvā mārge sthāpayatu prabhuḥ //
MBh, 12, 197, 15.1 praṇītaṃ karmaṇā mārgaṃ nīyamānaḥ punaḥ punaḥ /
MBh, 12, 198, 12.1 guṇahīno hi taṃ mārgaṃ bahiḥ samanuvartate /
MBh, 12, 205, 2.2 prayojanam atastvatra mārgam icchanti saṃstutam //
MBh, 12, 212, 19.1 tasya mārgo 'yam advaidhaḥ sarvatyāgasya darśitaḥ /
MBh, 12, 213, 17.2 satyaṃ dānam anāyāso naiṣa mārgo durātmanām //
MBh, 12, 220, 39.2 te sarve śakra yāsyanti mārgam indraśatair gatam //
MBh, 12, 221, 28.3 svargamārgābhirāmeṣu sattveṣu niratā hyaham //
MBh, 12, 221, 90.1 yathartu sasyeṣu vavarṣa vāsavo na dharmamārgād vicacāla kaścana /
MBh, 12, 222, 17.3 ye hyato vicyutā mārgāt te hṛṣyantyudvijanti ca //
MBh, 12, 222, 18.1 āsthitastam ahaṃ mārgam asūyiṣyāmi kaṃ katham /
MBh, 12, 222, 19.1 yad yad icchanti tanmārgam abhigacchanti mānavāḥ /
MBh, 12, 231, 23.2 devāpi mārge muhyanti apadasya padaiṣiṇaḥ //
MBh, 12, 232, 31.2 etasminnirato mārge viramenna vimohitaḥ //
MBh, 12, 232, 32.2 tāvapyetena mārgeṇa gacchetāṃ paramāṃ gatim //
MBh, 12, 240, 17.2 sarvabhūtātmabhūtasya guṇamārgeṣvasajjataḥ //
MBh, 12, 254, 32.2 devāpi mārge muhyanti apadasya padaiṣiṇaḥ //
MBh, 12, 261, 1.2 etāvad anupaśyanto yatayo yānti mārgagāḥ /
MBh, 12, 261, 21.2 devāpi mārge muhyanti apadasya padaiṣiṇaḥ //
MBh, 12, 266, 19.1 eṣa mārgo hi mokṣasya prasanno vimalaḥ śuciḥ /
MBh, 12, 274, 26.1 pūrvopāyopapannena mārgeṇa varavarṇini /
MBh, 12, 284, 14.2 jitendriyasya dāntasya svargamārgapradeśakam //
MBh, 12, 287, 34.2 buddhimārgaprayātasya sukhaṃ tviha paratra ca //
MBh, 12, 288, 35.2 tenaiva devāḥ prīyante satāṃ mārgasthitena vai //
MBh, 12, 289, 13.2 prāpnuyur vimalaṃ mārgaṃ vimuktāḥ sarvabandhanaiḥ //
MBh, 12, 289, 14.2 chittvā yogāḥ paraṃ mārgaṃ gacchanti vimalāḥ śivam //
MBh, 12, 289, 53.1 yogamārgaṃ tathāsādya yaḥ kaścid bhajate dvijaḥ /
MBh, 12, 289, 53.2 kṣemeṇoparamenmārgād bahudoṣo hi sa smṛtaḥ //
MBh, 12, 290, 1.3 yogamārgo yathānyāyaṃ śiṣyāyeha hitaiṣiṇā //
MBh, 12, 290, 16.2 mārgaṃ vijñāya tattvena pralaye prekṣaṇaṃ tathā //
MBh, 12, 290, 28.1 prajāpatīn ṛṣīṃścaiva mārgāṃśca subahūn varān /
MBh, 12, 290, 53.3 mārgajñāḥ kāpilāḥ sāṃkhyāḥ śṛṇu tān arisūdana //
MBh, 12, 306, 23.2 yathābhilaṣitaṃ mārgaṃ tathā taccopapāditam //
MBh, 12, 308, 26.1 sa yathāśāstradṛṣṭena mārgeṇeha parivrajan /
MBh, 12, 309, 80.1 yasya notkrāmati matiḥ svargamārgānusāriṇī /
MBh, 12, 313, 28.2 sāttvikaṃ mārgam āsthāya paśyed ātmānam ātmanā //
MBh, 12, 313, 50.2 āsthitaṃ paramaṃ mārgam akṣayaṃ tam anāmayam //
MBh, 12, 315, 31.2 saptaite vāyumārgā vai tānnibodhānupūrvaśaḥ //
MBh, 12, 315, 36.2 prathamaḥ prathame mārge pravaho nāma so 'nilaḥ //
MBh, 12, 316, 38.2 gandhapaṅkāṃ śabdajalāṃ svargamārgadurāvahām //
MBh, 12, 316, 52.3 loke buddhiprakāśena lokamārgo na riṣyate //
MBh, 12, 319, 6.1 sa punar yogam āsthāya mokṣamārgopalabdhaye /
MBh, 12, 319, 8.1 dṛṣṭo mārgaḥ pravṛtto 'smi svasti te 'stu tapodhana /
MBh, 12, 323, 27.2 yathākhyātena mārgeṇa taṃ deśaṃ pratipedire //
MBh, 12, 324, 6.3 mārgāgato nṛpaśreṣṭhastaṃ deśaṃ prāptavān vasuḥ /
MBh, 12, 327, 9.2 tataste nāsthitā mārgaṃ dhruvam akṣayam avyayam //
MBh, 12, 330, 37.1 rāmādeśitamārgeṇa matprasādānmahātmanā /
MBh, 12, 342, 2.2 dharmaṃ paramakaṃ kuryāṃ ko hi mārgo bhaved dvija //
MBh, 12, 342, 13.2 kecid uñchavrataiḥ siddhāḥ svargamārgasamāśritāḥ //
MBh, 13, 6, 49.2 vidhinā karmaṇā caiva svargamārgam avāpnuyāt //
MBh, 13, 24, 75.2 ye mārgam anurundhanti te vai nirayagāminaḥ //
MBh, 13, 27, 87.2 prātastrimārgā ghṛtavahā vipāpmā gaṅgāvatīrṇā viyato viśvatoyā //
MBh, 13, 34, 12.1 vedaiṣa mārgaṃ svargasya tathaiva narakasya ca /
MBh, 13, 45, 8.1 asadācarite mārge kathaṃ syād anukīrtanam /
MBh, 13, 57, 42.3 nāśrame 'rocayad vāsaṃ vīramārgābhikāṅkṣayā //
MBh, 13, 83, 20.2 śāstramārgānusāreṇa tad viddhi manujarṣabha //
MBh, 13, 94, 12.1 aṭamāno 'tha tānmārge pacamānānmahīpatiḥ /
MBh, 13, 114, 7.2 devāpi mārge muhyanti apadasya padaiṣiṇaḥ //
MBh, 13, 116, 45.1 ijyāyajñaśrutikṛtair yo mārgair abudho janaḥ /
MBh, 13, 129, 28.2 yo mārgam anuyātīmaṃ padaṃ tasya na vidyate //
MBh, 13, 129, 31.3 bhāṣito martyalokasya mārgaḥ śreyaskaro mahān //
MBh, 13, 129, 38.2 dharmacaryākṛto mārgo vālakhilyagaṇe śṛṇu //
MBh, 13, 131, 54.2 brāhmamārgam atikramya vartitavyaṃ bubhūṣatā //
MBh, 13, 132, 15.1 eṣa devakṛto mārgaḥ sevitavyaḥ sadā naraiḥ /
MBh, 13, 132, 15.2 akaṣāyakṛtaścaiva mārgaḥ sevyaḥ sadā budhaiḥ //
MBh, 13, 132, 39.2 svargamārgopagā bhūyaḥ kim anyacchrotum icchasi //
MBh, 13, 132, 58.1 evaṃ dīrghāyuṣāṃ mārgaḥ suvṛttānāṃ sukarmaṇām /
MBh, 13, 133, 18.1 mārgārhasya ca ye mārgaṃ na yacchantyalpabuddhayaḥ /
MBh, 13, 133, 18.1 mārgārhasya ca ye mārgaṃ na yacchantyalpabuddhayaḥ /
MBh, 13, 133, 27.1 mārgārhāya dadanmārgaṃ guruṃ guruvad arcayan /
MBh, 13, 133, 27.1 mārgārhāya dadanmārgaṃ guruṃ guruvad arcayan /
MBh, 13, 133, 42.2 eṣa devi satāṃ mārgo bādhā yatra na vidyate //
MBh, 13, 133, 54.2 śreyāṃsaṃ mārgam ātiṣṭhan sadā yaḥ pṛcchate dvijān /
MBh, 13, 147, 20.1 ukto mārgastrayāṇāṃ ca tat tathaiva samācara /
MBh, 14, 10, 24.3 svayaṃ sarvān kuru mārgān surendra jānātvayaṃ sarvalokaśca deva //
MBh, 14, 33, 7.1 buddhyāyaṃ gamyate mārgaḥ śarīreṇa na gamyate /
MBh, 14, 35, 16.2 mārgān sarvān parikramya pariśrāntāḥ svakarmabhiḥ //
MBh, 14, 35, 19.2 ke no mārgāḥ śivāśca syuḥ kiṃ satyaṃ kiṃ ca duṣkṛtam //
MBh, 14, 43, 17.2 hīnāste svaguṇaiḥ sarvaiḥ pretyāvāṅmārgagāminaḥ //
MBh, 14, 46, 1.2 evam etena mārgeṇa pūrvoktena yathāvidhi /
MBh, 14, 52, 5.2 kurvanniḥśarkaraṃ mārgaṃ virajaskam akaṇṭakam //
MBh, 14, 54, 22.1 atha tenaiva mārgeṇa śaṅkhacakragadādharaḥ /
MBh, 14, 57, 33.1 sa tena mārgeṇa tadā nāgalokaṃ viveśa ha /
MBh, 15, 31, 7.1 tair ākhyātena mārgeṇa tataste prayayustadā /
MBh, 17, 1, 33.2 mārgam āvṛtya tiṣṭhantaṃ sākṣāt puruṣavigraham //
Manusmṛti
ManuS, 4, 178.2 tena yāyāt satāṃ mārgaṃ tena gacchan na riṣyati //
ManuS, 7, 185.1 saṃśodhya trividhaṃ mārgaṃ ṣaḍvidhaṃ ca balaṃ svakam /
ManuS, 7, 187.1 daṇḍavyūhena tan mārgaṃ yāyāt tu śakaṭena vā /
ManuS, 8, 3.2 aṣṭādaśasu mārgeṣu nibaddhāni pṛthak pṛthak //
ManuS, 9, 246.2 aṣṭādaśasu mārgeṣu vyavahārasya nirṇayaḥ //
ManuS, 9, 285.1 bandhanāni ca sarvāṇi rājā mārge niveśayet /
Mūlamadhyamakārikāḥ
MMadhKār, 8, 6.2 mārgaḥ sarvakriyāṇāṃ ca nairarthakyaṃ prasajyate //
Rāmāyaṇa
Rām, Bā, 4, 27.1 tatas tu tau rāmavacaḥ pracoditāv agāyatāṃ mārgavidhānasampadā /
Rām, Bā, 32, 2.2 aśubhaṃ mārgam āsthāya na dharmaṃ pratyavekṣate //
Rām, Bā, 40, 6.1 sa khātaṃ pitṛbhir mārgam antarbhaumaṃ mahātmabhiḥ /
Rām, Bā, 59, 20.2 sṛjan dakṣiṇamārgasthān saptarṣīn aparān punaḥ //
Rām, Bā, 67, 1.2 trirātram uṣitvā mārge te 'yodhyāṃ prāviśan purīm //
Rām, Bā, 68, 7.1 gatvā caturahaṃ mārgaṃ videhān abhyupeyivān /
Rām, Ay, 5, 14.2 nirgatya dadṛśe mārgaṃ vasiṣṭho janasaṃvṛtam //
Rām, Ay, 15, 5.2 adyopādāya taṃ mārgam abhiṣikto 'nupālaya //
Rām, Ay, 18, 30.2 pūrvair ayam abhipreto gato mārgo 'nugamyate //
Rām, Ay, 27, 11.2 tūlājinasamasparśā mārge mama saha tvayā //
Rām, Ay, 35, 23.2 eṣa svargasya mārgaś ca yad enam anugacchasi /
Rām, Ay, 41, 28.2 prāpadyata mahāmārgam abhayaṃ bhayadarśinām //
Rām, Ay, 41, 31.1 tato mārgānusāreṇa gatvā kiṃcit kṣaṇaṃ punaḥ /
Rām, Ay, 41, 31.2 mārganāśād viṣādena mahatā samabhiplutaḥ //
Rām, Ay, 41, 32.1 rathasya mārganāśena nyavartanta manasvinaḥ /
Rām, Ay, 41, 33.1 tato yathāgatenaiva mārgeṇa klāntacetasaḥ /
Rām, Ay, 46, 58.1 tato vaikhānasaṃ mārgam āsthitaḥ sahalakṣmaṇaḥ /
Rām, Ay, 58, 54.2 drakṣyanti sukhino rāmaṃ śukraṃ mārgagataṃ yathā //
Rām, Ay, 60, 18.2 purī babhāse rahitā mahātmanā na cāsrakaṇṭhākulamārgacatvarā //
Rām, Ay, 70, 15.2 prakiranto janā mārgaṃ nṛpater agrato yayuḥ //
Rām, Ay, 74, 6.2 janās te cakrire mārgaṃ chindanto vividhān drumān //
Rām, Ay, 74, 21.2 narendramārgaḥ sa tathā vyarājata krameṇa ramyaḥ śubhaśilpinirmitaḥ //
Rām, Ay, 86, 8.2 ācakṣva katamo mārgaḥ kiyān iti ca śaṃsa me //
Rām, Ay, 86, 13.1 dakṣiṇenaiva mārgeṇa savyadakṣiṇam eva ca /
Rām, Ay, 95, 32.1 tatas tenaiva mārgeṇa pratyuttīrya nadītaṭāt /
Rām, Ay, 98, 29.1 evaṃ pūrvair gato mārgaḥ pitṛpaitāmaho dhruvaḥ /
Rām, Ay, 107, 6.2 āryamārgaṃ prapannasya nānumanyeta kaḥ pumān //
Rām, Ār, 10, 43.2 sarāṃsi saritaś caiva pathi mārgavaśānugāḥ //
Rām, Ār, 10, 71.2 yathoddiṣṭena mārgeṇa vanaṃ tac cāvalokayan //
Rām, Ār, 10, 83.1 mārgaṃ niroddhuṃ satataṃ bhāskarasyācalottamaḥ /
Rām, Ār, 27, 5.2 cacāra samare mārgāñ śarai rathagataḥ kharaḥ //
Rām, Ār, 38, 19.1 gaccha saumya śivaṃ mārgaṃ kāryasyāsya vivṛddhaye /
Rām, Ār, 49, 24.2 taskarācarito mārgo naiṣa vīraniṣevitaḥ //
Rām, Ār, 60, 15.2 vasuṃdharāyāṃ patitaṃ puṣpamārgam apaśyatām //
Rām, Ār, 70, 1.1 tau kabandhena taṃ mārgaṃ pampāyā darśitaṃ vane /
Rām, Ki, 9, 10.2 prakāśo 'pi kṛto mārgaś candreṇodgacchatā tadā //
Rām, Ki, 13, 7.2 śobhitān sajalān mārge taṭākāṃś ca vyalokayan //
Rām, Ki, 17, 8.1 tad astraṃ tasya vīrasya svargamārgaprabhāvanam /
Rām, Ki, 18, 11.1 te vayaṃ mārgavibhraṣṭaṃ svadharme parame sthitāḥ /
Rām, Ki, 20, 7.2 kiṣkindheva purī ramyā svargamārge vinirmitā //
Rām, Ki, 27, 16.2 abhīkṣṇavarṣodakavikṣateṣu yānāni mārgeṣu na saṃpatanti //
Rām, Ki, 27, 29.1 mārgānugaḥ śailavanānusārī samprasthito megharavaṃ niśamya /
Rām, Ki, 27, 33.2 vairāṇi caiva mārgāś ca salilena samīkṛtāḥ //
Rām, Ki, 27, 40.1 ayātrāṃ caiva dṛṣṭvemāṃ mārgāṃś ca bhṛśadurgamān /
Rām, Ki, 28, 2.2 atyartham asatāṃ mārgam ekāntagatamānasam //
Rām, Ki, 57, 5.1 āvṛtyākāśamārgeṇa javena sma gatau bhṛśam /
Rām, Su, 1, 34.1 mārgam ālokayan dūrād ūrdhvapraṇihitekṣaṇaḥ /
Rām, Su, 1, 54.1 tasya vidyutprabhākāre vāyumārgānusāriṇaḥ /
Rām, Su, 3, 5.2 tāṃ savidyudghanākīrṇāṃ jyotirmārganiṣevitām //
Rām, Su, 20, 3.2 dravato mārgam āsādya hayān iva susārathiḥ //
Rām, Su, 28, 31.1 uddeśe naṣṭamārge 'smin rākṣasaiḥ parivārite /
Rām, Su, 33, 69.2 dakṣiṇā dig anukrāntā tvanmārgavicayaiṣiṇā //
Rām, Su, 37, 36.2 pradakṣiṇīkṛtā bhūmir vāyumārgānusāribhiḥ //
Rām, Su, 44, 38.2 hataiśca rākṣasair bhūmī ruddhamārgā samantataḥ //
Rām, Su, 46, 25.2 śarapravegaṃ vyahanat pravṛddhaś cacāra mārge pitur aprameyaḥ //
Rām, Su, 46, 55.1 atītya mārgaṃ sahasā mahātmā sa tatra rakṣo'dhipapādamūle /
Rām, Su, 66, 20.2 pradakṣiṇīkṛtā bhūmir vāyumārgānusāribhiḥ //
Rām, Yu, 3, 29.1 yena kena tu mārgeṇa tarāma varuṇālayam /
Rām, Yu, 4, 7.1 agre yātu balasyāsya nīlo mārgam avekṣitum /
Rām, Yu, 15, 4.2 svabhāve saumya tiṣṭhanti śāśvataṃ mārgam āśritāḥ //
Rām, Yu, 15, 29.2 salile prapatantyanye mārgam anye na lebhire /
Rām, Yu, 35, 9.1 tayoḥ kṣatajamārgeṇa susrāva rudhiraṃ bahu /
Rām, Yu, 46, 14.1 vānarā rākṣasāḥ kruddhā vīramārgam anuvratāḥ /
Rām, Yu, 47, 91.1 diṣṭyāsi me rāghava dṛṣṭimārgaṃ prāpto 'ntagāmī viparītabuddhiḥ /
Rām, Yu, 54, 21.2 mārgaḥ satpuruṣair juṣṭaḥ sevyatāṃ tyajyatāṃ bhayam //
Rām, Yu, 57, 63.1 sa tasya dadṛśe mārgo māṃsaśoṇitakardamaḥ /
Rām, Yu, 58, 41.2 petuḥ śirāṃsīndraripor dharaṇyāṃ jyotīṃṣi muktāni yathārkamārgāt //
Rām, Yu, 68, 29.1 yajñopavītamārgeṇa chinnā tena tapasvinī /
Rām, Yu, 75, 12.2 taskarācarito mārgo naiṣa vīraniṣevitaḥ //
Rām, Yu, 112, 17.2 bhavantu mārge bhagavann ayodhyāṃ prati gacchataḥ //
Rām, Yu, 113, 6.1 ayodhyāyāśca te mārgaṃ pravṛttiṃ bharatasya ca /
Rām, Yu, 116, 5.2 nānvetum utsahe deva tava mārgam ariṃdama //
Rām, Utt, 18, 13.2 raṇāya niryayau kruddhaḥ saṃvarto mārgam āvṛṇot //
Rām, Utt, 20, 14.2 kva khalvidānīṃ mārgeṇa tvayānena gamiṣyate //
Rām, Utt, 20, 15.2 mārgo gacchati durdharṣo yamasyāmitrakarśana //
Rām, Utt, 26, 29.1 sadbhir ācaritaṃ mārgaṃ gaccha rākṣasapuṃgava /
Rām, Utt, 32, 41.1 tasya mārgaṃ samāvṛtya vindhyo 'rkasyeva parvataḥ /
Rām, Utt, 33, 3.1 sa vāyumārgam āsthāya vāyutulyagatir dvijaḥ /
Rām, Utt, 34, 25.1 vālimārgād apākrāman parvatendrā hi gacchataḥ //
Saundarānanda
SaundĀ, 3, 3.2 tattvakṛtamatirupāsya jahāvayamapyamārga iti mārgakovidaḥ //
SaundĀ, 3, 5.1 atha naiṣa mārga iti vīkṣya tadapi vipulaṃ jahau tapaḥ /
SaundĀ, 3, 16.1 viṣayātmakasya hi janasya bahuvividhamārgasevinaḥ /
SaundĀ, 5, 3.1 buddhastatastatra narendramārge sroto mahadbhaktimato janasya /
SaundĀ, 5, 5.2 nandaṃ ca gehābhimukhaṃ jighṛkṣan mārgaṃ tato 'nyaṃ sugataḥ prapede //
SaundĀ, 5, 6.1 tato viviktaṃ ca viviktacetāḥ sanmārgavin mārgamabhipratasthe /
SaundĀ, 5, 6.1 tato viviktaṃ ca viviktacetāḥ sanmārgavin mārgamabhipratasthe /
SaundĀ, 5, 13.2 hastasthapātro 'pi gṛhaṃ yiyāsuḥ sasāra mārgānmunimīkṣamāṇaḥ //
SaundĀ, 5, 40.2 āropyamāṇasya tameva mārgaṃ bhraṣṭasya sārthādiva sārthikasya //
SaundĀ, 10, 2.1 taṃ prāptamaprāptavimokṣamārgaṃ papraccha cittaskhalitaṃ sucittaḥ /
SaundĀ, 14, 44.1 pranaṣṭo yasya sanmārgo naṣṭaṃ tasyāmṛtaṃ padam /
SaundĀ, 14, 47.2 sa kṣaṇyate hy apratilabdhamārgaś carannivorvyāṃ bahukaṇṭakāyām //
SaundĀ, 16, 4.2 duḥkhakṣayo niḥsaraṇātmako 'yaṃ trāṇātmako 'yaṃ praśamāya mārgaḥ //
SaundĀ, 16, 30.1 asyābhyupāyo 'dhigamāya mārgaḥ prajñātrikalpaḥ praśamadvikalpaḥ /
SaundĀ, 16, 37.1 triskandhametaṃ pravigāhya mārgaṃ praspaṣṭamaṣṭāṅgam ahāryam āryam /
SaundĀ, 16, 39.2 āryeṇa mārgeṇa sa śāntimeti kalyāṇamitraiḥ saha vartamānaḥ //
SaundĀ, 16, 41.2 ārogyasaṃjñāṃ ca nirodhasatye bhaiṣajyasaṃjñāmapi mārgasatye //
SaundĀ, 16, 42.2 nivṛttimāgaccha ca tannirodhaṃ nivartakaṃ cāpyavagaccha mārgam //
SaundĀ, 16, 64.2 mūḍhe manasyeṣa hi śāntimārgo vāyvātmake snigdha ivopacāraḥ //
SaundĀ, 16, 73.2 heyaḥ sa taddoṣaparīkṣaṇena saśvāpado mārga ivādhvagena //
SaundĀ, 16, 85.1 tadāryasatyādhigamāya pūrvaṃ viśodhayānena nayena mārgam /
SaundĀ, 16, 86.2 kāyasya kṛtvā pravivekamātraṃ kleśaprahāṇāya bhajasva mārgam //
SaundĀ, 17, 1.1 athaivamādeśitatattvamārgo nandastadā prāptavimokṣamārgaḥ /
SaundĀ, 17, 1.1 athaivamādeśitatattvamārgo nandastadā prāptavimokṣamārgaḥ /
SaundĀ, 17, 13.1 sa duḥkhajālānmahato mumukṣurvimokṣamārgādhigame vivikṣuḥ /
SaundĀ, 17, 17.2 mārgapravekeṇa sa laukikena kleśadrumaṃ saṃcalayāṃcakāra //
SaundĀ, 17, 24.2 mārgāṅgamātaṅgavatā balena śanaiḥ śanaiḥ kleśacamūṃ jagāhe //
SaundĀ, 17, 34.1 āryeṇa mārgeṇa tathaiva muktastathāgataṃ tattvavid āryatattvaḥ /
SaundĀ, 18, 13.2 muktasya rogādiva rogavantastenaiva mārgeṇa sukhaṃ ghaṭante //
Śvetāśvataropaniṣad
ŚvetU, 1, 4.2 aṣṭakaiḥ ṣaḍbhir viśvarūpaikapāśaṃ trimārgabhedaṃ dvinimittaikamoham //
Abhidharmakośa
AbhidhKo, 1, 4.1 sāsravānāsravā dharmāḥ saṃskṛtā mārgavarjitāḥ /
AbhidhKo, 1, 5.1 anāsravā mārgasatyaṃ trividhaṃ cāpyasaṃskṛtam /
AbhidhKo, 5, 15.1 svabhūmyuparamo mārgaḥ ṣaḍbhūminavabhūmikaḥ /
AbhidhKo, 5, 15.2 tadgocarāṇāṃ viṣayo mārgo hyanyo'nyahetukaḥ //
Agnipurāṇa
AgniPur, 8, 10.1 ityuktā vānarāḥ pūrvapaścimottaramārgagāḥ /
AgniPur, 9, 29.2 samudraṃ prārthayanmārgaṃ yadā nāyāttadā śaraiḥ //
AgniPur, 10, 30.1 sasītaḥ puṣpake sthitvā gatamārgeṇa vai gataḥ /
AgniPur, 14, 9.2 bhīṣmaḥ svacchandamṛtyuś ca yuddhamārgaṃ pradarśya ca //
Amarakośa
AKośa, 1, 138.2 dvau dvau mārgādi māsau syādṛtustairayanaṃ tribhiḥ //
AKośa, 1, 141.1 mārgaśīrṣe sahā mārga āgrahāyaṇikaśca saḥ /
AKośa, 1, 146.2 ṣaḍamī ṛtavaḥ puṃsi mārgādīnāṃ yugaiḥ kramāt //
AKośa, 2, 16.1 ayanam vartma mārgādhvapanthānaḥ padavī sṛtiḥ /
Amaruśataka
AmaruŚ, 1, 65.1 pādāsakte suciramiha te vāmatā kaiva kānte sanmārgasthe praṇayini jane kopane ko'parādhaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 31.2 graheṣvanuguṇeṣvekadoṣamārgo navaḥ sukhaḥ //
AHS, Sū., 3, 3.1 tasmin hy atyarthatīkṣṇoṣṇarūkṣā mārgasvabhāvataḥ /
AHS, Sū., 8, 6.1 adharottaramārgābhyāṃ sahasaivājitātmanaḥ /
AHS, Sū., 12, 48.2 rogamārgaḥ sthitās tatra yakṣmapakṣavadhārditāḥ //
AHS, Sū., 25, 42.1 nirghātanonmathanapūraṇamārgaśuddhisaṃvyūhanāharaṇabandhanapīḍanāni /
AHS, Sū., 28, 4.1 pīḍanākṣamatā pākaḥ śalyamārgo na rohati /
AHS, Sū., 28, 33.1 taireva cānayen mārgam amārgottuṇḍitaṃ tu yat /
AHS, Śār., 1, 8.2 śuddhe garbhāśaye mārge rakte śukre 'nile hṛdi //
AHS, Śār., 3, 51.2 sthitā pakvāśayadvāri bhuktamārgārgaleva sā //
AHS, Śār., 4, 30.1 phaṇāvubhayato ghrāṇamārgaṃ śrotrapathānugau /
AHS, Nidānasthāna, 4, 26.2 rundhatī mārgam annasya kurvatī marmaghaṭṭanam //
AHS, Nidānasthāna, 6, 6.2 eko 'yaṃ bahumārgāya durgater deśikaḥ param //
AHS, Nidānasthāna, 7, 1.4 arśāṃsi tasmād ucyante gudamārganirodhataḥ //
AHS, Nidānasthāna, 7, 21.1 nivartamāno 'pāno hi tairadhomārgarodhataḥ /
AHS, Nidānasthāna, 9, 9.2 viśīrṇadhāraṃ mūtraṃ syāt tayā mārganirodhane //
AHS, Nidānasthāna, 9, 23.2 śakṛnmārgasya vasteśca vāyurantaram āśritaḥ //
AHS, Nidānasthāna, 11, 38.1 ūrdhvādhomārgam āvṛtya kurvate śūlapūrvakam /
AHS, Nidānasthāna, 11, 39.1 karśanāt kaphaviṭpittair mārgasyāvaraṇena vā /
AHS, Nidānasthāna, 12, 37.2 ruddhvāmbumārgān anilaḥ kaphaśca jalamūrchitaḥ //
AHS, Nidānasthāna, 13, 27.1 padāter mārgagamanaṃ yānena kṣobhiṇāpi vā /
AHS, Nidānasthāna, 16, 18.1 raktamārgaṃ nihatyāśu śākhāsaṃdhiṣu mārutaḥ /
AHS, Cikitsitasthāna, 1, 1.3 āmāśayastho hatvāgniṃ sāmo mārgān pidhāya yat /
AHS, Cikitsitasthāna, 2, 2.2 śāntaṃ śāntaṃ punaḥ kupyan mārgān mārgāntaraṃ ca yat //
AHS, Cikitsitasthāna, 2, 2.2 śāntaṃ śāntaṃ punaḥ kupyan mārgān mārgāntaraṃ ca yat //
AHS, Cikitsitasthāna, 2, 39.2 viṇmārgage viśeṣeṇa hitaṃ mocarasena tu //
AHS, Cikitsitasthāna, 2, 45.2 rakte sapicche sakaphe grathite kaṇṭhamārgage //
AHS, Cikitsitasthāna, 3, 85.2 yathāsvaṃ mārgavisṛte rakte kuryācca bheṣajam //
AHS, Cikitsitasthāna, 4, 8.2 tasmāt tanmārgaśuddhyartham ūrdhvādhaḥ śodhanaṃ hitam //
AHS, Cikitsitasthāna, 4, 9.1 udīryate bhṛśataraṃ mārgarodhād vahajjalam /
AHS, Cikitsitasthāna, 4, 9.2 yathā tathānilas tasya mārgam asmād viśodhayet //
AHS, Cikitsitasthāna, 10, 70.2 tena svamārgam ānītaḥ svakarmaṇi niyojitaḥ //
AHS, Cikitsitasthāna, 11, 60.2 daśāhaṃ svedayeccainaṃ svamārgaṃ saptarātrataḥ //
AHS, Cikitsitasthāna, 11, 61.2 svamārgapratipattau tu svāduprāyairupācaret //
AHS, Cikitsitasthāna, 13, 49.1 agninā mārgarodhārthaṃ maruto 'rdhenduvakrayā /
AHS, Cikitsitasthāna, 14, 109.1 yojayed āsavāriṣṭān nigadān mārgaśuddhaye /
AHS, Cikitsitasthāna, 15, 1.3 doṣātimātropacayāt srotomārganirodhanāt /
AHS, Cikitsitasthāna, 18, 27.1 bahirmārgāśritaṃ granthiṃ kiṃ punaḥ kaphasaṃbhavam /
AHS, Cikitsitasthāna, 21, 20.2 vibaddhamārgaṃ dṛṣṭvā tu śukraṃ dadyād virecanam //
AHS, Cikitsitasthāna, 22, 47.1 kupite mārgasaṃrodhān medaso vā kaphasya vā /
AHS, Kalpasiddhisthāna, 3, 11.2 sodāvartasya cotkleśya doṣānmārgānnirudhya taiḥ //
AHS, Kalpasiddhisthāna, 5, 7.1 vastir doṣāvṛto ruddhamārgo rundhyāt samīraṇam /
AHS, Utt., 3, 38.1 raktaṃ ca sarvamārgebhyo riṣṭotpattiṃ ca taṃ tyajet /
AHS, Utt., 5, 25.2 gandharvāya gavāṃ mārge savastrābharaṇaṃ balim //
AHS, Utt., 6, 5.1 dhiyo vidhāya kāluṣyaṃ hṛtvā mārgān manovahān /
AHS, Utt., 6, 18.2 pūrvam āvṛtamārge tu sasnehaṃ mṛdu śodhanam //
AHS, Utt., 21, 41.2 jihvāprabandhajāḥ kaṇṭhe dāruṇā mārgarodhinaḥ //
AHS, Utt., 21, 46.1 śūkakaṇṭakavat kaṇṭhe śālūko mārgarodhanaḥ /
AHS, Utt., 21, 48.1 bāhyāntaḥ śvayathur ghoro galamārgārgalopamaḥ /
AHS, Utt., 26, 42.1 yathāsvaṃ mārgam āpannā yasya viṇmūtramārutāḥ /
AHS, Utt., 28, 32.2 āsrāvamārgān niḥśeṣaṃ naivaṃ vikurute punaḥ //
AHS, Utt., 31, 22.2 aṇūkaroti bāhyāntarmārgam asya tataḥ śakṛt //
AHS, Utt., 33, 50.2 karṇikāṃ janayed yonau rajomārganirodhinīm //
AHS, Utt., 36, 10.2 vyantaraḥ pāpaśīlatvān mārgam āśritya tiṣṭhati //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.4 tathā chardyāṃ chardanam atīsāre'nulomanaṃ madātyaye madyapānaṃ tucchadagdhe'gnipratapanaṃ pitte'ntargūḍhe vimārgage vā svedaḥ kaṭvamlalavaṇatīkṣṇoṣṇābhyavahāraśca bahiḥpravartanāya svamārgāpādanāya ca /
ASaṃ, 1, 22, 11.1 trayaśca rogāṇāṃ mārgā bāhyamadhyābhyantarāstatra bāhyo raktādidhātavastvakca /
Bhallaṭaśataka
BhallŚ, 1, 85.1 ūḍhā yena mahādhuraḥ suviṣame mārge sadaikākinā soḍho yena kadācid eva na nije goṣṭhe 'nyaśauṇḍadhvaniḥ /
Bodhicaryāvatāra
BoCA, 5, 37.1 mārgādau bhayabodhārthaṃ muhuḥ paśyec caturdiśam /
BoCA, 5, 94.2 samastenaiva hastena mārgamapyevamādiśet //
BoCA, 7, 6.1 yamenodvīkṣyamāṇasya baddhamārgasya sarvataḥ /
BoCA, 9, 41.2 na vinānena mārgeṇa bodhirityāgamo yataḥ //
BoCA, 9, 162.2 tatrāsanmārgabāhulyādvicikitsā ca durjayā //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 84.1 so 'vatīrya marunmārgād asvatantrīkṛtepphakaḥ /
BKŚS, 9, 7.1 dīrghe nadanadīmārgapratānabhujagādayaḥ /
BKŚS, 10, 60.2 rundhatā yena me mārgaṃ cetasyā darśitā iti //
BKŚS, 10, 171.1 tadāveditamārgeṇa gatvā pramadakānanam /
BKŚS, 12, 63.1 gomukhoddiṣṭamārgaś ca praviśya gṛhakānanam /
BKŚS, 14, 31.2 uttiṣṭhākāśamārgeṇa gacchāmo malayācalam //
BKŚS, 14, 45.1 tau tām ākāśamārgeṇa nītavantau tapovanam /
BKŚS, 14, 45.2 mārgāyatanamārgeṣu sāmbhaḥsu gamitaśramām //
BKŚS, 14, 45.2 mārgāyatanamārgeṣu sāmbhaḥsu gamitaśramām //
BKŚS, 14, 70.2 vicitrair nartito mārgais tayā kuṭṭitatālayā //
BKŚS, 15, 138.1 abhivādya tam aprākṣīn mārge bhagavatā kvacit /
BKŚS, 18, 102.2 mārgam āsevatāṃ sāpi mātṛmātāmahīgatam //
BKŚS, 18, 458.1 na mahāsaṃkaṭād asmān mārgād utkramya vidyate /
BKŚS, 18, 483.1 vayaṃ tu durgamān mārgāt prakṣīṇasvalpasainikāḥ /
BKŚS, 18, 492.1 yenāhaṃ durgamān mārgād dharmeṇaiva tu durgateḥ /
BKŚS, 19, 156.2 dṛṣṭamārgā muhūrtena yāmas taṃ guhyakācalam //
BKŚS, 20, 33.2 sa māṃ sopānamārgeṇa prāsādāgrād avātarat //
BKŚS, 21, 35.2 vipralabdhāḥ sukhaṃ tyaktvā mokṣamārge kila sthitāḥ //
BKŚS, 21, 146.1 dviguṇīkurvatīṃ mārgaṃ vaṅkair gatinivartanaiḥ /
BKŚS, 24, 8.1 alaṃkṛtapurīmārgair ūrugauravamantharaiḥ /
Daśakumāracarita
DKCar, 1, 1, 56.1 tato vanamārgeṇa durgeṇa gacchannadhikabalena śabarabalena rabhasādabhihanyamāno mūlabalābhirakṣitāvarodhaḥ sa mahānirodhaḥ palāyiṣṭa /
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā vā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
DKCar, 1, 1, 70.5 vijane vane sthātum aśakyatayā janapadagāminaṃ mārgamanveṣṭumudyuktayā mayā vivaśāyāstasyāḥ samīpe bālakaṃ nikṣipya gantumanucitamiti kumāro 'pyanāyi iti //
DKCar, 2, 1, 70.1 anantaraṃ ca kaścit karmikāragauraḥ kuruvindasavarṇakuntalaḥ kamalakomalapāṇipādaḥ karṇacumbidugdhadhavalasnigdhanīlalocanaḥ kaṭitaṭaniviṣṭaratnanakhaḥ paṭṭanivasanaḥ kṛśākṛśodaroraḥsthalaḥ kṛtahastatayā ripukulamiṣuvarṣeṇābhivarṣan pādāṅguṣṭhaniṣṭharāvaghṛṣṭakarṇamūlena prajavinā gajena saṃnikṛṣya pūrvopadeśapratyayāt ayameva sa devo rājavāhanaḥ iti prāñjaliḥ praṇamyāpahāravarmaṇi niviṣṭadṛṣṭir ācaṣṭa tvadādiṣṭena mārgeṇa saṃnipātitam etad aṅgarājasahāyyadānāyopasthitaṃ rājakam //
DKCar, 2, 1, 75.1 devo 'pi yathā te rocate iti tamābhāṣya gatvā ca tannirdiṣṭena mārgeṇa nagarād bahir atimahato rohiṇadrumasya kasyacitkṣaumāvadātasaikate gaṅgātaraṅgapavanapātaśītale tale dviradādavatatara //
DKCar, 2, 2, 70.1 adarśaṃ ca mārgābhyāśavartinaḥ kasyāpi kṣapaṇakavihārasya bahirvivikte raktāśokaṣaṇḍe niṣaṇṇam aspṛṣṭasamādhim ādhikṣīṇam agragaṇyam anabhirūpāṇāṃ kṛpaṇavarṇaṃ kamapi kṣapaṇakam //
DKCar, 2, 2, 153.1 tato niṣpatya kvacinmuṣitakaṃ nidhāya samuccalantau nāgarikasaṃpāte mārgapārśvaśāyinaṃ kaṃcin mattavāraṇam uparipuruṣam ākṛṣyādhyārohāva //
DKCar, 2, 2, 311.1 athāhaṃ tvadabhijñānapratyāyitāyā rāgamañjaryāḥ sakāśād yathepsitāni vasūni labhamānā rājaduhiturambālikāyā dhātrīṃ māṅgalikāṃ tvadādiṣṭena mārgeṇānvarañjayam //
DKCar, 2, 3, 17.1 sa tu pṛṣṭo maithilendrasyaiva ko 'pi sevakaḥ kāraṇavilambī tanmārgānusārijātaḥ //
DKCar, 2, 4, 109.0 darvīkarastu tamapi caṇḍālaṃ daṣṭvā rūḍhatrāsadrutalokadattamārgaḥ prādravat //
DKCar, 2, 5, 45.1 mārge ca mahati nigame naigamānāṃ tāmracūḍayuddhakolāhalo mahānāsīt //
DKCar, 2, 5, 118.1 śrutvaitat pramaticaritaṃ smitamukulitamukhanalinaḥ vilāsaprāyamūrjitam mṛduprāyaṃ ceṣṭitam iṣṭa eṣa mārgaḥ prajñāvatām //
DKCar, 2, 6, 113.1 mārgaklāntāṃ codvahanvanaṃ jagāhe //
DKCar, 2, 6, 214.1 ratnavatī tu mārge kāṃcit paṇyadāsīṃ saṃgṛhya tayohyamānapātheyādyupaskarā kheṭakapuramagamat //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 27.0 tamanye parivāryāhuḥ ekāmapi kākiṇīṃ kārṣāpaṇalakṣamāpādayema śastrādṛte sarvaśatrūn ghātayema ekaśarīriṇamapi martyaṃ cakravartinaṃ vidadhīmahi yadyasmaduddiṣṭena mārgeṇācaryate iti //
DKCar, 2, 8, 28.0 sa punarimānpratyāha ko 'sau mārgaḥ iti //
DKCar, 2, 8, 83.0 tatsarvaṃ sarvāviśvāsahetunā sukhopabhogapratibandhinā bahumārgavikalpanātsarvakāryeṣvamuktasaṃśayena tantrāvāpena mā kṛthā vṛthā //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 9, 15.0 atha vaśīkṛtarājyarakṣāparyāptāni sainyāni samarthatarānpuruṣānāptānsthāne sthāne niyujya kiyatā sainyena mārgarakṣāṃ vidhāya pūrvavairiṇaṃ mālaveśaṃ mānasāraṃ parājitya tadapi rājyaṃ vaśīkṛtya puṣpapure rājño rājahaṃsasya devyā vasumatyāśca pādānnamasyāmaḥ //
Divyāvadāna
Divyāv, 1, 15.0 anyatamaśca sattvaścaramabhavikaśca hitaiṣī gṛhītamokṣamārgāntonmukho na nirvāṇe bahirmukhaḥ saṃsārādanarthikaḥ sarvabhavagativyupapattiparāṅmukho 'ntimadehadhārī anyatamāt sattvanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāntaḥ //
Divyāv, 1, 134.0 rātrau ca vātena pravāyatā vālukayā mārgo vyapoḍhaḥ pithitaḥ //
Divyāv, 1, 311.0 sā dārikā tāni praṇītāni praheṇakāni mārge 'ntarbhakṣayitvā teṣāṃ lūhāni upanāmayati //
Divyāv, 2, 69.0 mārgaśramaṃ prativinodya kathayanti tāta kalyatāmasmadīyaṃ paṇyamiti //
Divyāv, 2, 300.0 te mārgaśramaṃ prativinodya yena pūrṇaḥ sārthavāhastenopasaṃkrāntāḥ //
Divyāv, 2, 651.0 tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣaduṣṭaḥ //
Divyāv, 2, 652.0 apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaṃ ca mayopalabdham //
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 8, 400.0 atha supriyo mahāsārthavāhaścandraprabheṇa mahāyakṣeṇa samāśvāsya ādeśitamārgo yathoktena vidhinā sphaṭikaparvatamatikrāntaḥ //
Divyāv, 8, 488.0 anyadeva vayaṃ sanmārgaṃ vyapadekṣyāmaḥ kṣipraṃ vārāṇasīgamanāya //
Divyāv, 8, 502.0 atha sa supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛduhitṛvat pratisaṃmodya yathoddiṣṭena mārgeṇa yathoktena vidhinā anupūrveṇa taṃ bhūmipradeśamanuprāptaḥ //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 12, 15.1 upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu vayamapyupārdhaṃ mārgaṃ gamiṣyāmaḥ //
Divyāv, 12, 15.1 upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu vayamapyupārdhaṃ mārgaṃ gamiṣyāmaḥ //
Divyāv, 12, 26.1 upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu ahamapyupārdhaṃ mārgaṃ gamiṣyāmi //
Divyāv, 12, 26.1 upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu ahamapyupārdhaṃ mārgaṃ gamiṣyāmi //
Divyāv, 12, 37.1 upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu ahamapyupārdhaṃ mārgaṃ gamiṣyāmi //
Divyāv, 12, 37.1 upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu ahamapyupārdhaṃ mārgaṃ gamiṣyāmi //
Divyāv, 12, 50.1 upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu vayamapyupārdhaṃ mārgaṃ gamiṣyāmaḥ //
Divyāv, 12, 50.1 upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu vayamapyupārdhaṃ mārgaṃ gamiṣyāmaḥ //
Divyāv, 12, 52.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastīrthyānidamavocat yūyamapi śavā bhūtvā bhagavatā sārdham ṛddhiṃ prārabhadhve atha pūraṇādyāḥ ṣaṭ śāstāro 'sarvajñāḥ sarvajñajñānino 'rdhamārge rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ vijñāpayanti vayaṃ smo deva ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 93.1 upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu vayamapyupārdhaṃ mārgaṃ gamiṣyāmaḥ //
Divyāv, 12, 93.1 upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu vayamapyupārdhaṃ mārgaṃ gamiṣyāmaḥ //
Divyāv, 12, 273.1 teṣāmāgacchatāṃ bhagavatā ekāyano mārgo 'dhiṣṭhitaḥ //
Divyāv, 12, 375.2 āryaṃ cāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminām //
Divyāv, 13, 171.1 sa ca mārgapariśramakhinnena kṣudhārtena na śakyate kartum //
Divyāv, 17, 111.1 yaduta catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryāṣṭāṅgo mārgaḥ //
Divyāv, 18, 248.1 atha dharmarucinā cintayatā manasikāramanutiṣṭhatā uṣmagatānyutpāditāni mūrdhānaḥ kṣāntayo laukikā agradharmā darśanamārgo bhāvanāmārgaḥ //
Divyāv, 18, 248.1 atha dharmarucinā cintayatā manasikāramanutiṣṭhatā uṣmagatānyutpāditāni mūrdhānaḥ kṣāntayo laukikā agradharmā darśanamārgo bhāvanāmārgaḥ //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Harivaṃśa
HV, 3, 21.1 te 'pi tenaiva mārgeṇa prayātāḥ sarvatodiśam /
HV, 5, 30.2 parvatāś ca dadur mārgaṃ dhvajasaṅgaś ca nābhavat //
HV, 30, 9.2 sthāpitā jagato mārgās trivargaprabhavās trayaḥ //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 61.1 sarasvatyapi śaptā kiṃcid adhomukhī dhavalakṛṣṇaśārāṃ kṛṣṇājinalekhāmiva dṛṣṭimurasi pātayantī surabhiniḥśvāsaparimalalagnairmūrtaiḥ śāpākṣarair iva ṣaṭcaraṇacakrair ākṛṣyamāṇā śāpaśokaśithilitahastādhomukhībhūtenopadiśyamānamartyalokāvataraṇamārgeva nakhamayūkhajālakena nūpuravyāhārāhūtair bhavanakalahaṃsakulair brahmalokanivāsihṛdayair ivānugamyamānā samaṃ sāvitryā gṛham agāt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 185.1 sarasvatī tu taṃ dūrādeva saṃmukhamāgacchantaṃ prītyā sasaṃbhramamutthāya vanamṛgīvodgrīvā vilokayantī mārgapariśrāntam asnapayad iva dhavalitadaśadiśā dṛśā //
Harṣacarita, 1, 195.1 tasya hi gacchato yadṛcchayā kathamapy aṃśukamiva mārgalatāsu mānasamasmāsu muhūrtamāsaktamāsīt //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 13, 22.2 vidadhe vilasattaḍillatābhaiḥ kiraṇair vyomani mārgaṇasya mārgaḥ //
Kir, 15, 10.1 vane 'vane vanasadāṃ mārgaṃ mārgam upeyuṣām /
Kir, 15, 10.1 vane 'vane vanasadāṃ mārgaṃ mārgam upeyuṣām /
Kir, 15, 41.2 rurodha mārgaṇair mārgaṃ tapanasya trilocanaḥ //
Kir, 17, 5.2 laghuprayatnaṃ nigṛhītavīryas trimārgagāvega iveśvareṇa //
Kir, 17, 38.2 vidheyamārge matir utsukasya nayaprayogāv iva gāṃ jigīṣoḥ //
Kir, 17, 52.2 samuddhatā sindhur anekamārgā pare sthitenaujasi jahnuneva //
Kir, 17, 56.1 śarān avadyann anavadyakarmā cacāra citraṃ pravicāramārgaiḥ /
Kir, 18, 40.2 mārgātītāyendriyāṇāṃ namas te 'vijñeyāya vyomarūpāya tasmai //
Kumārasaṃbhava
KumSaṃ, 1, 6.2 vidanti mārgaṃ nakharandhramuktair muktāphalaiḥ kesariṇāṃ kirātāḥ //
KumSaṃ, 1, 11.1 udvejayaty aṅgulipārṣṇibhāgān mārge śilībhūtahime 'pi yatra /
KumSaṃ, 1, 28.1 prabhāmahatyā śikhayeva dīpas trimārgayeva tridivasya mārgaḥ /
KumSaṃ, 1, 28.1 prabhāmahatyā śikhayeva dīpas trimārgayeva tridivasya mārgaḥ /
KumSaṃ, 3, 5.1 asaṃmataḥ kas tava muktimārgaṃ punarbhavakleśabhayāt prapannaḥ /
KumSaṃ, 3, 49.1 kapālanetrāntaralabdhamārgair jyotiḥprarohair uditaiḥ śirastaḥ /
KumSaṃ, 4, 11.1 rajanītimirāvaguṇṭhite puramārge ghanaśabdaviklavāḥ /
KumSaṃ, 5, 42.2 vicāramārgaprahitena cetasā na dṛśyate tac ca kṛśodari tvayi //
KumSaṃ, 5, 85.2 mārgācalavyatikarākuliteva sindhuḥ śailādhirājatanayā na yayau na tasthau //
KumSaṃ, 6, 52.1 vidhiprayuktasatkāraiḥ svayaṃ mārgasya darśakaḥ /
KumSaṃ, 7, 51.2 svabāṇacihnād avatīrya mārgād āsannabhūpṛṣṭham iyāya devaḥ //
KumSaṃ, 7, 55.2 prāveśayan mandiram ṛddham enam ā gulphakīrṇāpaṇamārgapuṣpam //
KumSaṃ, 7, 57.1 ālokamārgaṃ sahasā vrajantyā kayācid udveṣṭanavāntamālyaḥ /
KumSaṃ, 8, 87.1 ūrumūlanakhamārgarājibhis tatkṣaṇaṃ hṛtavilocano haraḥ /
Kāmasūtra
KāSū, 2, 8, 2.3 ityeko 'yaṃ mārgaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 60.2 kuryāc chāstrapraṇītena mārgeṇāmitrakarṣaṇaḥ //
KātySmṛ, 1, 76.1 nyāyamārgād apetaṃ tu jñātvā cittaṃ mahīpateḥ /
KātySmṛ, 1, 192.2 sāmabhedādibhir mārgair yāvat so 'rthaḥ samutthitaḥ //
KātySmṛ, 1, 369.1 lekhyārūḍhaś cottaraś ca sākṣī mārgadvayānvitaḥ //
KātySmṛ, 1, 733.2 lekhyārūḍhaś cetaraś ca sākṣī mārgadvayānvitaḥ //
KātySmṛ, 1, 756.2 gurvācāryanṛpādīnāṃ mārgādānāt tu daṇḍabhāk //
KātySmṛ, 1, 809.2 badhnīyād ambhaso mārgaṃ prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 820.1 svadeśaghātino ye syus tathā mārganirodhakāḥ /
KātySmṛ, 1, 833.1 ārambhakṛtsahāyaś ca tathā mārgānudeśakaḥ /
Kāvyādarśa
KāvĀ, 1, 9.2 vācāṃ vicitramārgāṇāṃ nibabandhuḥ kriyāvidhim //
KāvĀ, 1, 21.2 nirākaraṇam ity eṣa mārgaḥ prakṛtisundaraḥ //
KāvĀ, 1, 40.1 asty aneko girāṃ mārgaḥ sūkṣmabhedaḥ parasparam /
KāvĀ, 1, 42.1 iti vaidarbhamārgasya prāṇā daśa guṇāḥ smṛtāḥ /
KāvĀ, 1, 67.2 evamādi na śaṃsanti mārgayor ubhayor api //
KāvĀ, 1, 75.1 nedṛśaṃ bahu manyate mārgayor ubhayor api /
KāvĀ, 1, 101.1 iti mārgadvayaṃ bhinnaṃ tatsvarūpanirūpaṇāt /
KāvĀ, Dvitīyaḥ paricchedaḥ, 3.1 kāścinmārgavibhāgārtham uktāḥ prāg apyalaṃkriyāḥ /
Kāvyālaṃkāra
KāvyAl, 2, 15.2 kṛtāgasāṃ mārgabhidāṃ ca śāsanāḥ pitṛkramādhyāsitatādṛśāsanāḥ //
Kūrmapurāṇa
KūPur, 1, 11, 233.2 ādityaḥ sarvamārgāṇāṃ vācāṃ devi sarasvatī //
KūPur, 1, 14, 30.2 nindanto hyaiśvaraṃ mārgaṃ kuśāstrāsaktamānasāḥ //
KūPur, 1, 16, 45.1 evaṃ hi laukikaṃ mārgaṃ pradarśayati sa prabhuḥ /
KūPur, 1, 20, 45.1 kṛtvātha vānaraśatairlaṅkāmārgaṃ mahodadheḥ /
KūPur, 1, 39, 23.1 dakṣiṇāyanamārgastho yadā carati raśmimān /
KūPur, 2, 13, 44.2 na mārgānnoṣarād deśācchaucaśiṣṭāṃ parasya ca //
KūPur, 2, 15, 20.2 tena yāyāt satāṃ mārgaṃ tena gacchan na riṣyati //
KūPur, 2, 16, 32.2 dvāreṇa stambhamārgeṇa ṣaḍbhiḥ paṅktirvibhidyate //
KūPur, 2, 26, 52.1 asipatravanaṃ mārgaṃ kṣuradhārāsamanvitam /
KūPur, 2, 37, 126.1 kena vā devamārgeṇa saṃpūjyo bhagavāniha /
KūPur, 2, 37, 148.1 sthāpayadhvamidaṃ mārgaṃ pūjayadhvaṃ maheśvaram /
KūPur, 2, 37, 153.1 ityevaṃ manyamānānāṃ dhyānamārgāvalambinām /
Laṅkāvatārasūtra
LAS, 1, 44.12 evaṃ kriyamāṇe bhūyo 'pyuttarottaraviśodhako 'yaṃ laṅkādhipate mārgo yastvayā parigṛhītaḥ samādhikauśalasamāpattyā /
LAS, 1, 44.71 na kevalam eṣā laṅkādhipate dharmāṇāṃ prativibhāgaviśeṣaḥ yogināmapi yogamabhyasyatāṃ yogamārge pratyātmagatilakṣaṇaviśeṣo dṛṣṭaḥ /
LAS, 2, 65.1 nirodhā ṛddhipādāśca bodhyaṅgā mārga eva ca /
LAS, 2, 101.27 ye kecinmahāmate śramaṇā vā brāhmaṇā vā abhūtvā śraddhāhetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti /
LAS, 2, 132.25 svacittaṃ samādhāya dhyānavimokṣasamādhimārgaphalasamāpattivimuktivāsanācintyapariṇaticyutivigataṃ pratyātmāryagatilakṣaṇasukhavihāraṃ mahāmate adhigacchanti śrāvakāḥ /
LAS, 2, 166.2 asatyapratītyasamutpādanirodhamārgavimokṣapravṛttipūrvakā mahāmate tathāgatānāṃ dharmadeśanā /
LAS, 2, 168.1 nimittāni ca citrāṇi tīrthamārgaṃ nayanti te /
Liṅgapurāṇa
LiPur, 1, 7, 7.2 prasādaṃ yogamārgeṇa kasminkāle nṛṇāṃ vibhuḥ //
LiPur, 1, 8, 109.2 kanyasenaiva mārgeṇa codghātenāpi śaṃkaram //
LiPur, 1, 24, 22.2 te 'pi tenaiva mārgeṇa yogoktena mahaujasaḥ //
LiPur, 1, 24, 26.2 te'pi tenaiva mārgeṇa yogayuktā mahaujasaḥ //
LiPur, 1, 24, 34.2 te'pi tenaiva mārgeṇa dhyānayogasamanvitāḥ //
LiPur, 1, 24, 38.2 te'pi tenaiva mārgeṇa dhyānayogaparāyaṇāḥ //
LiPur, 1, 24, 46.1 dhyānamārgaṃ samāsādya gamiṣyanti tathaiva te /
LiPur, 1, 24, 47.1 te'pi tenaiva mārgeṇa yogoktena tapasvinaḥ /
LiPur, 1, 24, 75.1 te'pi tenaiva mārgeṇa dhyānayogasamanvitāḥ /
LiPur, 1, 24, 114.1 te 'pi tenaiva mārgeṇa rudralokāya saṃsthitāḥ /
LiPur, 1, 24, 135.1 saṃsārabandhacchedārthaṃ jñānamārgaprakāśakam /
LiPur, 1, 24, 136.1 yogamārgā anekāś ca jñānamārgās tv anekaśaḥ /
LiPur, 1, 24, 136.1 yogamārgā anekāś ca jñānamārgās tv anekaśaḥ /
LiPur, 1, 28, 23.1 caturvyūheṇa mārgeṇa vicāryālokya suvrata /
LiPur, 1, 29, 19.2 nirudhya mārgaṃ rudrasya naipuṇāni pracakrire //
LiPur, 1, 41, 11.2 bubhuje yogamārgeṇa vṛddhyarthaṃ jagatāṃ śivaḥ //
LiPur, 1, 57, 21.2 dhruvāt tu niyamāccaiṣāmṛkṣamārge vyavasthitiḥ //
LiPur, 1, 57, 22.2 uttarāyaṇamārgastho yadā parvasu candramāḥ //
LiPur, 1, 57, 23.2 tadā dakṣiṇamārgastho nīcāṃ vīthimupāśritaḥ //
LiPur, 1, 57, 25.1 tasmāduttaramārgastho hyamāvāsyāṃ niśākaraḥ /
LiPur, 1, 57, 25.2 dadṛśe dakṣiṇe mārge niyamāddṛśyate na ca //
LiPur, 1, 57, 28.1 dakṣiṇāyanamārgastho yadā carati raśmivān /
LiPur, 1, 60, 16.1 uttamaṃ mārgamāsthāya rātryahobhir idaṃ jagat /
LiPur, 1, 63, 10.2 te'pi tenaiva mārgeṇa jagmurbhrātṛgatiṃ tathā //
LiPur, 1, 74, 25.1 liṅgasthāpanasanmārganihitasvāyatāsinā /
LiPur, 1, 86, 22.1 garbhe duḥkhānyanekāni yonimārge ca bhūtale /
LiPur, 1, 86, 153.2 tasmādanena mārgeṇa tyaktasaṃgo dṛḍhavrataḥ //
LiPur, 1, 89, 7.1 cakṣuḥpūtaṃ carenmārgaṃ vastrapūtaṃ jalaṃ pibet /
LiPur, 1, 89, 30.2 etanmārgeṇa śuddhena dagdhabījo hyakalmaṣaḥ //
LiPur, 1, 92, 22.1 phullotpalāṃbujavitānasahasrayuktaṃ toyāśayaiḥ samanuśobhitadevamārgam /
LiPur, 1, 92, 22.2 mārgāntarākalitapuṣpavicitrapaṅktisambaddhagulmaviṭapair vividhairupetam //
LiPur, 1, 96, 23.1 tvayā dharmāś ca vedāś ca śubhe mārge pratiṣṭhitāḥ /
LiPur, 1, 99, 16.2 bhasmīkṛtvātmano dehaṃ yogamārgeṇa sā punaḥ //
LiPur, 1, 101, 36.2 tena mārgeṇa mārgasva patnyā ratyānayā saha //
LiPur, 1, 104, 27.1 sarveṣu sarvadā sarvamārge sampūjitāya te /
LiPur, 2, 1, 31.2 niruddhamārgā viprāste gāne vṛtte tu duḥkhitāḥ //
LiPur, 2, 6, 17.2 nārāyaṇaparā yatra vedamārgānusāriṇaḥ //
LiPur, 2, 19, 2.2 bhagavān kena mārgeṇa pūjanīyo dvijātibhiḥ /
LiPur, 2, 19, 17.2 ṛgyajuḥsāmamārgeṇa mūrtitrayamayaṃ śivam //
LiPur, 2, 20, 43.1 athavā yogamārgeṇa śiṣyadehaṃ praviśya ca /
LiPur, 2, 21, 48.2 tadūrdhvamārgaṃ saṃśodhya śivabhaktyā śivaṃ nayet //
LiPur, 2, 21, 70.2 pratitattvaṃ kramo hyeṣa yogamārgeṇa suvrata //
LiPur, 2, 22, 32.1 mārgeṇārghyapavitreṇa tadākramya ca pādukam /
LiPur, 2, 22, 77.1 sāmānyaṃ sarvamārgeṣu pāraṃparyakrameṇa ca /
LiPur, 2, 24, 1.3 śivaśāstroktamārgeṇa śivena kathitaṃ purā //
LiPur, 2, 24, 34.1 mūlena namaskāraṃ vijñāpyāvāhanasthāpanasaṃnirodhasānnidhyapādyācamanīyārghyagandhapuṣpadhūpanaivedyācamanīyahastodvartanamukhavāsādyupacārayuktaṃ brahmāṅgabhogamārgeṇa pūjayet //
LiPur, 2, 26, 8.2 mārgaśuddhistathā dvāri pūjāṃ vāstvadhipasya ca //
LiPur, 2, 28, 26.1 athavā miśramārgeṇa veṇunā vā prakalpayet /
LiPur, 2, 28, 46.2 yena niścalatāṃ gacchettena mārgeṇa kārayet //
LiPur, 2, 28, 61.3 ayaṃ viśeṣaḥ kathito homamārgaḥ suśobhanaḥ /
LiPur, 2, 29, 9.1 kṛtvā ṣoḍaśamārgeṇa vidhinā brāhmaṇottamaḥ /
LiPur, 2, 34, 3.2 pañcāvaraṇamārgeṇa pāraṃparyakrameṇa ca //
LiPur, 2, 37, 12.1 etenaiva tu mārgeṇa teṣu śraddhāsamanvitaḥ /
LiPur, 2, 45, 4.1 śrāddhamārgakramaṃ sākṣācchrāddhārhāṇāmapi kramam /
LiPur, 2, 45, 7.2 vaiśyo vā nātra saṃdeho yogamārgagato yathā //
LiPur, 2, 45, 64.2 viriñcādyaṃ ca pūrvoktaṃ sṛṣṭimārgeṣu suvratāḥ //
LiPur, 2, 46, 14.1 liṅgasthāpanasanmārganihitasvāyatāsinā /
LiPur, 2, 50, 6.2 kurvato nāsti vijayo mārgeṇānena bhūtale //
LiPur, 2, 55, 1.3 dhyeyaḥ sarvārthasiddhyarthaṃ yogamārgeṇa suvrata //
LiPur, 2, 55, 25.1 eva devi samākhyāto yogamārgaḥ sanātanaḥ /
Matsyapurāṇa
MPur, 4, 5.2 vidanti mārgaṃ divyānāṃ divyā eva na mānavāḥ //
MPur, 5, 11.1 te 'pi tenaiva mārgeṇa jagmurbhrātṛpathā tadā /
MPur, 5, 11.2 tataḥ prabhṛti na bhrātuḥ kanīyānmārgam icchati /
MPur, 22, 21.2 jambūmārgaṃ mahāpuṇyaṃ yatra mārgo hi lakṣyate //
MPur, 25, 46.2 kacasya mārgaṃ pratipatsye na bhokṣye priyo hi me tāta kaco'bhirūpaḥ //
MPur, 41, 17.1 dharmyaṃ mārgaṃ cintayāno yaśasyaṃ kuryāttapo dharmamavekṣamāṇaḥ /
MPur, 60, 35.2 mārge māse tu gomūtraṃ pauṣe saṃprāśayedghṛtam //
MPur, 70, 5.1 gacchansamīpamārgeṇa sāmbaḥ parapuraṃjayaḥ /
MPur, 124, 56.1 tisrastu vīthayo hyetā uttaro mārga ucyate /
MPur, 124, 58.1 etāstu vīthayas tisro madhyamo mārga ucyate /
MPur, 124, 60.1 smṛtāstisrastu vīthyastā mārge vai dakṣiṇe punaḥ /
MPur, 124, 103.1 saviturdakṣiṇaṃ mārgamāśrityābhūtasaṃplavam /
MPur, 130, 2.1 prākāro'nena mārgeṇa iha vāmutra gopuram /
MPur, 134, 19.1 utpathānmārgamāgacchenmārgācceva vimārgatām /
MPur, 134, 19.1 utpathānmārgamāgacchenmārgācceva vimārgatām /
MPur, 138, 34.1 mārgāḥ pure lohitakardamālāḥ svarṇeṣṭakāsphāṭikabhinnacitrāḥ /
MPur, 139, 38.1 rathyāsu candrodayabhāsitāsu surendramārgeṣu ca vistṛteṣu /
MPur, 148, 30.1 candrārkau dīpamārgeṣu vyajaneṣu ca mārutaḥ /
MPur, 153, 150.2 vikṛṣya karṇāntam akuṇṭhadīdhitiṃ mumoca vīkṣyāmbaramārgamunmukhaḥ //
MPur, 154, 468.2 sitāsitāruṇarucidhātuvarṇikaṃ śriyojjvalaṃ pravitatamārgagopuram //
MPur, 154, 470.2 vyagrapurandhrijanaṃ jayayuktaṃ dhāvitamārgajanākularathyam //
MPur, 154, 476.2 dhāvati vajradharo'mararājo mārgamamuṃ vivṛtīkaraṇāya //
MPur, 154, 510.1 adhunā darśite mārge maryādāṃ kartumarhasi /
MPur, 154, 542.2 mārgatvaguttarāsaṅgaśuddhāṅgo muñjamekhalī /
MPur, 163, 35.1 ayogataścāpyacaranmārgaṃ niśi niśācaraḥ /
MPur, 172, 48.2 virajaskābhavanmārgā nākavargādayastrayaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 13.1 mārgaṃ tāvacchṛṇu kathayatas tvatprayāṇānurūpaṃ saṃdeśaṃ me tadanu jalada śroṣyasi śrotrapeyam /
Megh, Pūrvameghaḥ, 22.2 jagdhvāraṇyeṣv adhikasurabhiṃ gandham āghrāya corvyāḥ sāraṅgās te jalalavamucaḥ sūcayiṣyanti mārgam //
Megh, Pūrvameghaḥ, 49.1 ārādhyainaṃ śaravaṇabhavaṃ devam ullaṅghitādhvā siddhadvandvair jalakaṇabhayād vīṇibhir muktamārgaḥ /
Megh, Uttarameghaḥ, 8.2 śaṅkāspṛṣṭā iva jalamucas tvādṛśā jālamārgair dhūmodgārānukṛtinipuṇā jarjarā niṣpatanti //
Megh, Uttarameghaḥ, 11.2 muktājālaiḥ stanaparisaracchinnasūtraiś ca hārair naiśo mārgaḥ savitur udaye sūcyate kāminīnām //
Megh, Uttarameghaḥ, 16.1 vāpī cāsmin marakataśilābaddhasopānamārgā haimaiśchannā vikacakamalaiḥ snigdhavaidūryanālaiḥ /
Megh, Uttarameghaḥ, 30.1 pādān indor amṛtaśiśirāñjalamārgapraviṣṭān pūrvaprītyā gatam abhimukhaṃ saṃnivṛttaṃ tathaiva /
Megh, Uttarameghaḥ, 42.2 uṣṇocchvāsaṃ samadhikatarocchvāsinā dūravartī saṃkalpais tair viśati vidhinā vairiṇā ruddhamārgaḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 31.1 dharmaśāstrārthaśāstrābhyām avirodhena mārgataḥ /
NāSmṛ, 1, 1, 35.2 ataḥ pratyakṣamārgeṇa vyavahāragatiṃ nayet //
NāSmṛ, 1, 1, 57.2 na hi jātu vinā daṇḍaṃ kaścin mārge 'vatiṣṭhate //
NāSmṛ, 2, 1, 56.2 kāṇḍapṛṣṭhaś cyuto mārgāt so 'pāṅkteyaḥ prakīrtitaḥ //
NāSmṛ, 2, 1, 63.2 mārge punar avasthāpya rājñā daṇḍena bhūyasā //
NāSmṛ, 2, 4, 2.2 vyavahāreṣu vijñeyo dānamārgaś caturvidhaḥ //
NāSmṛ, 2, 11, 5.2 kedārārāmamārgaiś ca purāṇaiḥ setubhis tathā //
NāSmṛ, 2, 11, 13.2 catuṣpathasurasthānarathyāmārgān na rodhayet //
NāSmṛ, 2, 18, 6.2 taṃ taṃ dṛṣṭvā svato mārgāt pracyutaṃ sthāpayet pathi //
NāSmṛ, 2, 18, 34.1 agraṃ navebhyaḥ sasyebhyo mārgadānaṃ ca gacchataḥ /
NāSmṛ, 2, 19, 24.2 sāmantān mārgapālāṃś ca dikpālāṃś caiva dāpayet //
Nāṭyaśāstra
NāṭŚ, 4, 119.1 ekamārgagataṃ yatra tadvikṣiptamudāhṛtam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 76.1 nāsūryaṃ ca vrajenmārgaṃ nādṛṣṭāṃ bhūmim ākramet /
PABh zu PāśupSūtra, 1, 9, 232.1 granthārthaviduṣe nityaṃ yogamārgānudarśine /
PABh zu PāśupSūtra, 4, 14, 6.0 atredam ānuṣaṅgikam asanmārgacariprakaraṇaṃ parisamāptam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 148.0 adharmataskareṇa sanmārgād apahriyamāṇaḥ sādhakaḥ purapālasthānīyena dharmeṇa rakṣyate //
Suśrutasaṃhitā
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 32.3 sarva eva cāsya rogā balavanto bhavantyāvṛtamārgatvāt srotasām atastasyotpattihetuṃ pariharet /
Su, Sū., 21, 30.1 nātyarthaṃ kupitaś cāpi līno mārgeṣu tiṣṭhati /
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 27, 9.1 chedanīyamukhānyapi kukṣivakṣaḥkakṣāvaṅkṣaṇaparśukāntarapatitāni ca hastaśakyaṃ yathāmārgeṇa hastenaivāpahartuṃ prayateta //
Su, Sū., 36, 3.2 tasyāṃ jātam api kṛmiviṣaśastrātapapavanadahanatoyasambādhamārgair anupahatamekarasaṃ puṣṭaṃ pṛthvavagāḍhamūlamudīcyāṃ cauṣadhamādadītetyeṣa bhūmiparīkṣāviśeṣaḥ sāmānyaḥ //
Su, Sū., 42, 10.3 lavaṇaḥ saṃśodhanaḥ pācano viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamāno gātrakaṇḍūkoṭhaśophavaivarṇyapuṃstvopaghātendriyopatāpamukhākṣipākaraktapittavātaśoṇitāmlīkāprabhṛtīn āpādayati /
Su, Sū., 45, 87.2 mārgāvarodhe duṣṭe ca vāyau takraṃ praśasyate //
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Nid., 1, 43.1 kṣipraṃ raktaṃ duṣṭimāyāti tacca vāyor mārgaṃ saṃruṇaddhyāśu yātaḥ /
Su, Nid., 1, 43.2 kruddho 'tyarthaṃ mārgarodhāt sa vāyur atyudriktaṃ dūṣayedraktamāśu //
Su, Nid., 1, 90.2 vātāṣṭhīlāṃ vijānīyādbahirmārgāvarodhinīm //
Su, Nid., 4, 9.1 mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam asamyagāgataṃ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṃś ca kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ saṃjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsaranti taṃ bhagandaramunmārgiṇamityācakṣate //
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 13, 57.1 mārgasya saukṣmyāt kṛcchreṇa purīṣaṃ tasya gacchati /
Su, Śār., 2, 21.2 doṣair āvṛtamārgatvādārtavaṃ naśyati striyāḥ //
Su, Śār., 2, 54.2 vāyor mārganirodhācca na garbhasthaḥ praroditi //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Cik., 2, 55.1 svamārgapratipannāstu yasya viṇmūtramārutāḥ /
Su, Cik., 5, 4.1 tatra balavadvigrahādibhiḥ prakupitasya vāyor gurūṣṇādhyaśanaśīlasya praduṣṭaṃ śoṇitaṃ mārgamāvṛtya vātena sahaikībhūtaṃ yugapad vātaraktanimittāṃ vedanāṃ janayatīti vātaraktam /
Su, Cik., 5, 7.1 tatra ādāveva bahuvātarūkṣamlānāṅgādṛte mārgāvaraṇādduṣṭaśoṇitam asakṛd alpālpam avasiñced vātakopabhayāt /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 8, 7.2 tasya tadvivṛtaṃ mārgaṃ viṇmūtramanugacchati //
Su, Cik., 8, 11.1 sarvataḥ srāvamārgāṃstu dahedvaidyastathāgninā /
Su, Cik., 8, 19.1 vidhinānena viṇmūtraṃ svamārgamadhigacchati /
Su, Cik., 8, 23.2 utkṛtyāsrāvamārgāṃstu parisrāviṇi buddhimān //
Su, Cik., 17, 26.1 nāḍīṃ tu śalyaprabhavāṃ vidārya nirhṛtya śalyaṃ praviśodhya mārgam /
Su, Cik., 19, 22.1 samyaṅmārgāvarodhārthaṃ kośaprāptāṃ tu varjayet /
Su, Cik., 32, 21.1 snehaklinnā dhātusaṃsthāśca doṣāḥ svasthānasthā ye ca mārgeṣu līnāḥ /
Su, Cik., 33, 40.2 nilīyate na mārgeṣu snigdhe bhāṇḍa ivodakam //
Su, Cik., 35, 19.2 nirūhaśodhitānmārgān samyak sneho 'nugacchati /
Su, Cik., 36, 25.2 uttānasyāvṛte mārge bastirnāntaḥ prapadyate //
Su, Ka., 3, 6.2 rājño 'rideśe ripavastṛṇāmbumārgānnadhūmaśvasanān viṣeṇa /
Su, Ka., 3, 12.1 tatrāpyanantāṃ saha sarvagandhaiḥ piṣṭvā surābhir viniyojya mārgam /
Su, Ka., 3, 27.1 śleṣmaṇāvṛtamārgatvāducchvāso 'sya nirudhyate /
Su, Ka., 5, 61.1 bhinne tv asthnā duṣṭajātena kāryaḥ pūrvo mārgaḥ paittike yo viṣe ca /
Su, Utt., 1, 12.1 ākāśādaśrumārgāśca jāyante netrabudbude /
Su, Utt., 2, 5.1 gatvā sandhīnaśrumārgeṇa doṣāḥ kuryuḥ srāvān rugvihīnān kanīnāt /
Su, Utt., 16, 6.2 sthairyaṃ gate cāpyatha śastramārge vālān vimuñcet kuśalo 'bhivīkṣya //
Su, Utt., 18, 72.2 ajīrṇe 'pyevam eva syāt srotomārgāvarodhanāt //
Su, Utt., 22, 15.2 kaphāvṛto vāyurudānasaṃjño yadā svamārge viguṇaḥ sthitaḥ syāt //
Su, Utt., 39, 17.2 srotasāṃ mārgamāvṛtya mandīkṛtya hutāśanam //
Su, Utt., 39, 234.1 madhyaṃ cakṣuṣyamāyuṣyaṃ retomārgaviśodhanam /
Su, Utt., 55, 8.1 kuryādapāno 'bhihataḥ svamārge hanyāt purīṣaṃ mukhataḥ kṣipedvā /
Su, Utt., 55, 19.2 vāyoḥ kriyā vidhātavyāḥ svamārgapratipattaye //
Su, Utt., 58, 7.1 śakṛnmārgasya basteśca vāyur antaramāśritaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 21.2, 1.10 evaṃ śarīrārūḍhapaṅgudarśitena mārgeṇāndho yāti paṅguścāndhaskandhārūḍhaḥ /
SKBh zu SāṃKār, 38.2, 1.9 yathākāśaṃ kasyacid anavakāśād antargṛhāder nirgatasya sukhātmakaṃ śāntaṃ bhavati tad eva śītoṣṇavātavarṣābhibhūtasya duḥkhātmakaṃ ghoraṃ bhavati tad eva panthānaṃ gacchato vanamārgād bhraṣṭasya diṅmohān mūḍhaṃ bhavati /
Sūryasiddhānta
SūrSiddh, 1, 25.2 jīyamānās tu lambante tulyam eva svamārgagāḥ //
Tantrākhyāyikā
TAkhy, 1, 152.1 kulīrako 'pi gṛhītvā bakagrīvām utpalanālavad ākāśagamanaprasādhitacihnamārgo matsyāntikam eva prāyāt //
TAkhy, 1, 571.1 tathā cānuṣṭhite nakulaiḥ piśitamārgānusāribhiḥ pūrvavairakriyām anusmaradbhiḥ khaṇḍaśo 'hiṃ kurvadbhiḥ pūrvadṛṣṭamārgam ādhāvadbhir bakāvāsaṃ gatvā bakasya śeṣāpatyabhakṣaṇaṃ kṛtam iti //
TAkhy, 1, 571.1 tathā cānuṣṭhite nakulaiḥ piśitamārgānusāribhiḥ pūrvavairakriyām anusmaradbhiḥ khaṇḍaśo 'hiṃ kurvadbhiḥ pūrvadṛṣṭamārgam ādhāvadbhir bakāvāsaṃ gatvā bakasya śeṣāpatyabhakṣaṇaṃ kṛtam iti //
TAkhy, 2, 100.1 kataras tasya saṃcaraṇamārga iti //
TAkhy, 2, 245.1 evaṃ cintayan prabhātāyāṃ rātryāṃ bhūyo 'pi nagaram āsādya vittopārjanāya cittam āsthāya katipayakālena pañcāśaddīnārān upārjya punaḥ svadeśagamanāya tenaiva mārgeṇa pravartitaḥ //
TAkhy, 2, 246.1 daivacoditaḥ san nādhikaṃ labhate nānyamārgagamanaṃ vā //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.2 tatra kuṭīcakā gautamabhāradvājayājñavalkyahārītaprabhṛtīnām āśrameṣv aṣṭau grāsāṃś caranto yogamārgatattvajñā mokṣam eva prārthayante /
VaikhDhS, 1, 10.2 anirodhakā nirodhakā mārgagā vimārgagāś ceti caturvidhāḥ sāraṅgā /
VaikhDhS, 1, 10.8 ye mārgagās teṣāṃ ṣaḍ eva prāṇāyāmādayaḥ /
VaikhDhS, 1, 11.3 teṣu ye dūragās teṣām ayaṃ mārgaḥ /
Viṣṇupurāṇa
ViPur, 1, 6, 9.2 viśuddhācaraṇopetaiḥ sadbhiḥ sanmārgagāmibhiḥ //
ViPur, 1, 6, 31.1 pravṛttimārgavyucchittikāriṇo vedanindakāḥ /
ViPur, 1, 7, 34.2 sanmārgābhiratāḥ śūrās te nityaṃ sthitikāriṇaḥ //
ViPur, 1, 13, 49.2 parvatāś ca dadur mārgaṃ dhvajabhaṅgaś ca nābhavat //
ViPur, 1, 15, 34.3 viśeṣeṇādya bhavatā pṛṣṭā mārgānuvartinā //
ViPur, 1, 15, 38.2 narakagrāmamārgeṇa saṅgenāpahṛtāni me //
ViPur, 1, 15, 99.1 te 'pi tenaiva mārgeṇa prayātāḥ sarvato diśam /
ViPur, 1, 18, 2.3 kumārgadeśiko duṣṭo hanyatām avilambitam //
ViPur, 2, 8, 43.1 ekapramāṇam evaiṣa mārgaṃ yāti divākaraḥ /
ViPur, 2, 8, 89.2 saviturdakṣiṇaṃ mārgaṃ śritā hyācandratārakam //
ViPur, 2, 12, 46.2 ityādikarmāśritamārgadṛṣṭaṃ bhūrādibhogāśca phalāni teṣām //
ViPur, 3, 2, 59.2 kalkisvarūpī durvṛttān mārge sthāpayati prabhuḥ //
ViPur, 3, 11, 98.1 sacchāstrādivinodena sanmārgādavirodhinā /
ViPur, 3, 16, 18.1 api naste bhaviṣyanti kule sanmārgaśīlinaḥ /
ViPur, 3, 17, 39.1 svavarṇadharmābhiratā vedamārgānusāriṇaḥ /
ViPur, 3, 17, 42.2 tato vadhyā bhaviṣyanti vedamārgabahiṣkṛtāḥ //
ViPur, 3, 18, 8.3 māyāmohena daityāste vedamārgādapākṛtāḥ //
ViPur, 3, 18, 24.2 mohitāstatyajuḥ sarvāṃ trayīmārgāśritāṃ kathām //
ViPur, 3, 18, 34.2 hatāśca te 'surā devaiḥ sanmārgaparipanthinaḥ //
ViPur, 3, 18, 36.1 tato maitreya tanmārgavartino ye 'bhavañjanāḥ /
ViPur, 4, 1, 47.1 tāvacca trimārgaparivartair anekayugaparivṛttitiṣṭhann api raivataḥ śṛṇvan muhūrtam iva mene //
ViPur, 4, 2, 95.1 yaścaitat saubharicaritam anusmarati paṭhati śṛṇoti avadhārayati lekhayati tasyāṣṭau janmanyasanmatir asaddharmo vā manaso 'sanmārgācaraṇam aśeṣaheyeṣu vā mamatvaṃ na bhavati //
ViPur, 4, 4, 12.1 tataścāsamañjasacaritānukāribhiḥ sāgarair apadhvastayajñaiḥ sanmārge jagati devāḥ sakalavidyāmayam asaṃspṛṣṭam aśeṣadoṣair bhagavataḥ puruṣottamasyāṃśabhūtaṃ kapilaṃ praṇamya tadartham ūcuḥ //
ViPur, 4, 4, 24.1 sa tu sagaratanayakhātamārgeṇa kapilam upagamya bhaktinamras tadā tuṣṭāva //
ViPur, 4, 13, 92.1 sā ca vaḍavā śatayojanapramāṇamārgam atītā punar api vāhyamānā mithilāvanoddeśe prāṇān utsasarja //
ViPur, 4, 15, 33.1 jātena ca tenākhilam evaitat sanmārgavarti jagad akriyata //
ViPur, 4, 20, 22.1 tair asyāpy atiṛjumater mahīpatiputrasya buddhir vedavādavirodhamārgānusāriṇy akriyata //
ViPur, 5, 6, 43.1 mārgā babhūvuraspaṣṭā navaśaṣpacayāvṛtāḥ /
ViPur, 5, 13, 35.2 nandagopasuto yāto mārgeṇānena paśyata //
ViPur, 5, 16, 2.2 plutavikrāntacandrārkamārgo gopānupādravat //
ViPur, 5, 25, 11.1 sākṛṣṭā sahasā tena mārgaṃ saṃtyajya nimnagā /
ViPur, 6, 1, 39.1 vedamārge pralīne ca pāṣaṇḍāḍhye tato jane /
ViPur, 6, 1, 45.1 yadā yadā satāṃ hānir vedamārgānusāriṇām /
ViPur, 6, 4, 42.1 ṛgyajuḥsāmabhir mārgaiḥ pravṛttair ijyate hy asau /
ViPur, 6, 4, 43.2 nivṛtte yogibhir mārge viṣṇur muktiphalapradaḥ //
ViPur, 6, 5, 44.2 yamasya darśanaṃ cogram ugramārgavilokanam //
ViPur, 6, 6, 9.1 karmamārge 'ti khāṇḍikyaḥ pṛthivyām abhavat kṛtī /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 26.1, 5.1 tato mithyājñānasya dagdhabījabhāvopagamaḥ punaścāprasava ity eṣa mokṣasya mārgo hānasyopāya iti //
Yājñavalkyasmṛti
YāSmṛ, 2, 5.1 smṛtyācāravyapetena mārgeṇādharṣitaḥ paraiḥ /
YāSmṛ, 3, 115.2 tālajñaś cāprayāsena mokṣamārgaṃ niyacchati //
YāSmṛ, 3, 185.2 te 'pi tenaiva mārgeṇa satyavrataparāyaṇāḥ //
YāSmṛ, 3, 197.1 etad yo na vijānāti mārgadvitayam ātmavān /
Śatakatraya
ŚTr, 2, 76.1 sanmārge tāvad āste prabhavati ca naras tāvad evendriyāṇāṃ lajjāṃ tāvad vidhatte vinayam api samālambate tāvad eva /
ŚTr, 3, 66.1 etasmād viramendriyārthagahanādāyāsakād āśrayaśreyomārgam aśeṣaduḥkhaśamanavyāpāradakṣaṃ kṣaṇāt /
ŚTr, 3, 85.1 ā saṃsārāt tribhuvanam idaṃ cinvatāṃ tāt tādṛṅnaivāsmākaṃ nayanapadavīṃ śrotramārgaṃ gato vā /
ŚTr, 3, 101.1 bhikṣāśī janamadhyasaṅgarahitaḥ svāyattaceṣṭaḥ sadā hānādānaviraktamārganirataḥ kaścit tapasvī sthitaḥ /
Śikṣāsamuccaya
ŚiSam, 1, 58.4 sa paśuratham abhiruhya mārgaṃ pratipadyate sa cireṇa dīrgheṇādhvanā yojanaśataṃ gacchet /
ŚiSam, 1, 58.17 sa tena dhanvaprajño bhavati so 'nuttarajñānamārgāt pratyākṛṣyate pratyudāvartyate /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 10.2 taḍitprabhādarśitamārgabhūmayaḥ prayānti rāgādabhisārikāḥ striyaḥ //
ṚtuS, Caturthaḥ sargaḥ, 10.1 mārgaṃ samīkṣyātinirastanīraṃ pravāsakhinnaṃ patimudvahantyaḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 30.2 abhimukhamabhivīkṣya kṣāmadeho 'pi mārge madanaśaranighātair mohameti pravāsī //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 6.2 triṣaḍekādaśaśīrṣodayeṣu mārgeṣu ca jayaḥ syāt //
Ṭikanikayātrā, 5, 6.1 mīne kuṭilo mārgo bhavati tadasenyaśaśilagne /
Ṭikanikayātrā, 9, 16.2 pracurakusumatoyaśāntareṇuṃ surabhisuveṣajanaṃ bhajec ca mārgam //
Abhidhānacintāmaṇi
AbhCint, 2, 23.2 mṛgaśīrṣaṃ mṛgaśiro mārgaścāndramasaṃ mṛgaḥ //
AbhCint, 2, 69.2 kārtikiko bāhulorjau dvau dvau mārgādikāvṛtuḥ //
Amaraughaśāsana
AmarŚās, 1, 23.1 utpattisthitipralayāś ceti mārgatrayam //
AmarŚās, 1, 32.1 atha daśamadvāraṃ dvividhaṃ śukramārgam amṛtaṃ kālamārgaś ceti brahmadaṇḍamūle raviśaśimadhye bhagākāram asti tasmād āgatabrahmadaṇḍāśritaṃ paścimaliṅgam asti paścimaśabdena sthānam asti tasya madhye liṅgākāram asti //
AmarŚās, 1, 32.1 atha daśamadvāraṃ dvividhaṃ śukramārgam amṛtaṃ kālamārgaś ceti brahmadaṇḍamūle raviśaśimadhye bhagākāram asti tasmād āgatabrahmadaṇḍāśritaṃ paścimaliṅgam asti paścimaśabdena sthānam asti tasya madhye liṅgākāram asti //
AmarŚās, 1, 33.1 puruṣāṇāṃ retomārgaḥ strīṇāṃ rajomārgaḥ sahaiva tena brahmadaṇḍarekhāśritapuṣpasamaye sarvavyāpakanāḍīsamūhāgataṃ kāminīrajaḥ sravati //
AmarŚās, 1, 33.1 puruṣāṇāṃ retomārgaḥ strīṇāṃ rajomārgaḥ sahaiva tena brahmadaṇḍarekhāśritapuṣpasamaye sarvavyāpakanāḍīsamūhāgataṃ kāminīrajaḥ sravati //
AmarŚās, 1, 37.1 citte tṛpte manomuktir ūrdhvamārgāśrite 'nale //
AmarŚās, 1, 58.1 mṛtyumārgasthito yogī jñātvā karma samabhyaset //
AmarŚās, 1, 59.1 iti jīvanmuktipadam anena mārgeṇa sthiratvaṃ bhavati //
AmarŚās, 1, 66.1 ūrdhvamārgasthitā hy etā bṛhacchākhāvalambitāḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 11.1 sarvamārgānusāreṇa jayed vyādhīnsuyojitā /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 7.2 dhunute tanute śuddhajainamārge 'malāṃ matim //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 14.1 gopuradvāramārgeṣu kṛtakautukatoraṇām /
BhāgPur, 1, 11, 15.1 saṃmārjitamahāmārgarathyāpaṇakacatvarām /
BhāgPur, 1, 15, 32.1 niśamya bhagavanmārgaṃ saṃsthāṃ yadukulasya ca /
BhāgPur, 2, 7, 12.2 visraṃsitān urubhaye salile mukhān me ādāya tatra vijahāra ha vedamārgān //
BhāgPur, 2, 7, 24.1 yasmā adādudadhirūḍhabhayāṅgavepo mārgaṃ sapadyaripuraṃ haravaddidhakṣoḥ /
BhāgPur, 2, 7, 26.2 jātaḥ kariṣyati janānupalakṣyamārgaḥ karmāṇi cātmamahimopanibandhanāni //
BhāgPur, 3, 1, 32.2 yaḥ kṛṣṇapādāṅkitamārgapāṃsuṣv aceṣṭata premavibhinnadhairyaḥ //
BhāgPur, 3, 1, 37.2 yasyāṅghripātaṃ raṇabhūr na sehe mārgaṃ gadāyāś carato vicitram //
BhāgPur, 3, 2, 24.1 manye 'surān bhāgavatāṃs tryadhīśe saṃrambhamārgābhiniviṣṭacittān /
BhāgPur, 3, 4, 20.1 sa evam ārādhitapādatīrthād adhītatattvātmavibodhamārgaḥ /
BhāgPur, 3, 8, 26.1 puṃsāṃ svakāmāya viviktamārgair abhyarcatāṃ kāmadughāṅghripadmam /
BhāgPur, 3, 15, 45.1 puṃsāṃ gatiṃ mṛgayatām iha yogamārgair dhyānāspadaṃ bahumataṃ nayanābhirāmam /
BhāgPur, 3, 17, 30.1 paśyāmi nānyaṃ puruṣāt purātanād yaḥ saṃyuge tvāṃ raṇamārgakovidam /
BhāgPur, 3, 18, 19.2 vicitramārgāṃś carator jigīṣayā vyabhād ilāyām iva śuṣmiṇor mṛdhaḥ //
BhāgPur, 3, 20, 1.3 kāny anvatiṣṭhad dvārāṇi mārgāyāvarajanmanām //
BhāgPur, 3, 20, 9.3 kim ārabhata me brahman prabrūhy avyaktamārgavit //
BhāgPur, 3, 21, 34.1 nirīkṣatas tasya yayāv aśeṣasiddheśvarābhiṣṭutasiddhamārgaḥ /
BhāgPur, 3, 25, 6.1 tam āsīnam akarmāṇaṃ tattvamārgāgradarśanam /
BhāgPur, 3, 25, 26.2 cittasya yatto grahaṇe yogayukto yatiṣyate ṛjubhir yogamārgaiḥ //
BhāgPur, 3, 28, 9.1 prāṇasya śodhayen mārgaṃ pūrakumbhakarecakaiḥ /
BhāgPur, 3, 29, 2.2 bhaktiyogasya me mārgaṃ brūhi vistaraśaḥ prabho //
BhāgPur, 3, 29, 7.2 bhaktiyogo bahuvidho mārgair bhāmini bhāvyate /
BhāgPur, 3, 29, 7.3 svabhāvaguṇamārgeṇa puṃsāṃ bhāvo vibhidyate //
BhāgPur, 3, 33, 10.2 mārgeṇānena mātas te susevyenoditena me /
BhāgPur, 3, 33, 30.1 evaṃ sā kapiloktena mārgeṇācirataḥ param /
BhāgPur, 4, 9, 57.1 mṛṣṭacatvararathyāṭṭamārgaṃ candanacarcitam /
BhāgPur, 4, 24, 23.1 tatra gāndharvamākarṇya divyamārgamanoharam /
BhāgPur, 4, 24, 52.2 pradarśaya svīyamapāstasādhvasaṃ padaṃ guro mārgagurustamojuṣām //
BhāgPur, 10, 2, 33.1 tathā na te mādhava tāvakāḥ kvacidbhraśyanti mārgāttvayi baddhasauhṛdāḥ /
BhāgPur, 10, 3, 50.2 bhayānakāvartaśatākulā nadī mārgaṃ dadau sindhuriva śriyaḥ pateḥ //
BhāgPur, 11, 7, 37.2 tad vidvān na calen mārgād anvaśikṣaṃ kṣiter vratam //
BhāgPur, 11, 8, 24.1 mārga āgacchato vīkṣya puruṣān puruṣarṣabha /
BhāgPur, 11, 14, 33.1 prāṇasya śodhayen mārgaṃ pūrakumbhakarecakaiḥ /
BhāgPur, 11, 20, 19.2 atandrito 'nurodhena mārgeṇātmavaśaṃ nayet //
Bhāratamañjarī
BhāMañj, 1, 168.2 api dṛṣṭastvayā mārge kuraṅgo maccharāṅkitaḥ //
BhāMañj, 1, 404.1 iti rājño vacaḥ śrutvā tathetyuktvā trimārgagā /
BhāMañj, 1, 745.2 mṛgayāchadmanā mārgānkalayansānujaḥ sadā //
BhāMañj, 6, 267.2 vicitrairvicaranmārgairyuyudhe kṛṣṇasārathiḥ //
BhāMañj, 9, 36.2 cacārālakṣitatanur mārgairgaruḍavikramaḥ //
BhāMañj, 13, 480.2 so 'pi pṛṣṭo 'vadaddaityaṃ dharmo 'haṃ śīlamārgagaḥ //
BhāMañj, 13, 1419.2 madyamāṃsaviraktānāṃ svargamārgo nirargalaḥ //
BhāMañj, 19, 2.2 trimārgagā madhumatī yasya śuddhā sarasvatī //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 4.1, 1.0 jihvāgraṃ tv atha rājadantavivaraṃ nītvā tato ghaṇṭikāṃ saṃsthāpya pratijihvaparva śaśino mārge kalāṃ ca kṣipet //
AmarŚās (Komm.) zu AmarŚās, 6.1, 1.0 nāsāpaścimamārgavāhapavanāt prāṇe 'tidīrghīkṛte candrāmbu pratisāraṇāṃ sukṛtinaḥ prāgghaṇṭikāyāḥ pathaḥ //
AmarŚās (Komm.) zu AmarŚās, 10.1, 5.0 ādau śoṣaṇiko 'tra sāraṇam ataḥ kāryaṃ mahāsāraṇaṃ kartavyaṃ pratisāraṇaṃ ca guruṇā nirdiṣṭamārgaṃ kramāt //
AmarŚās (Komm.) zu AmarŚās, 10.1, 8.0 dantair bandhurite ca vātayugale praśleṣaṇāśleṣaṇāt nābhigranthivimokṣapātasahaje mārge manaḥsiddhayaḥ //
AmarŚās (Komm.) zu AmarŚās, 10.1, 9.0 dūrākāravisarpite ca pavane nābheś ca mārgasthite bandheṣu triṣu satsu so 'pi śithile madhyaprabodhe sati //
Devīkālottarāgama
DevīĀgama, 1, 1.1 sarveṣāmapi muktyarthaṃ muktimārgasya darśanam /
DevīĀgama, 1, 67.1 sarve te paśubandhāḥ syur adhomārgapradāyakāḥ /
DevīĀgama, 1, 83.2 tathaiva te vimucyante muktimārgābhikāṅkṣiṇaḥ //
Garuḍapurāṇa
GarPur, 1, 38, 3.2 mārge tṛtīyāmārabhya pūjayenna viyogabhāk //
GarPur, 1, 51, 28.2 asipatravanaṃ mārgaṃ kṣuradhārāsamanvitam //
GarPur, 1, 65, 4.2 mārgāyotkaṇṭakau pādau kaṣāyasadṛśau tathā //
GarPur, 1, 67, 30.2 pravṛtte dakṣiṇe mārge viṣame viṣamākṣaram //
GarPur, 1, 68, 26.1 na ca mārgavibhāgamātravṛttyā viduṣā vajraparigraho vidheyaḥ /
GarPur, 1, 83, 7.1 rathamārgaṃ gayatīrthe dṛṣṭvā rudrapadādike /
GarPur, 1, 88, 14.3 kiṃtu nopāyamārgo 'yaṃ yatastvaṃ putra vartase //
GarPur, 1, 88, 19.2 avidyā pacyate vede karmamārgātpitāmahāḥ /
GarPur, 1, 88, 19.3 tatkathaṃ karmaṇo mārge bhavanto yojayanti mām //
GarPur, 1, 129, 10.2 mārge tṛtīyāmārabhya aviyogādim āpnuyāt //
GarPur, 1, 147, 19.2 vyavāyitvācca saukhyācca bahir mārgaṃ prapadyate /
GarPur, 1, 147, 64.2 doṣo raktādimārgeṣu śanairalpaścireṇa yat //
GarPur, 1, 155, 7.1 eko 'yaṃ bahumārgāyāḥ durgarter darśakaḥ param /
GarPur, 1, 156, 2.1 arśāṃsi tasmāducyante gudamārganirodhanāt /
GarPur, 1, 156, 21.2 nivartamāno māno hi tairadhomārgarodhataḥ //
GarPur, 1, 158, 10.1 vistīrṇavāsaṃ mūtraṃ syāttathā mārganirodhane /
GarPur, 1, 158, 24.1 śakṛnmārgasya basteśca vāyurantaramāśritaḥ /
GarPur, 1, 160, 38.1 ūrdhvādhomārgamāvṛtya vāyuḥ śūlaṃ karoti vai /
GarPur, 1, 160, 39.1 karṣaṇātkaphaviḍghātairmārgasyāvaraṇena vā /
GarPur, 1, 161, 38.1 ruddhaḥ svamārgādanilaḥ kaphaśca jalamūrchitaḥ /
GarPur, 1, 162, 27.2 pacyate mārgagamanaṃ yānena kṣobhiṇāpi vā //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 18.1 mārgau samyaṅ mama hanumatā varṇitau dvau tayos te sahyāsanno 'py anaghasubhagaḥ paścimo nityavarṣaḥ /
Hitopadeśa
Hitop, 1, 8.13 alobha iti mārgo 'yaṃ dharmasyāṣṭavidhaḥ smṛtaḥ //
Hitop, 3, 77.1 śaileṣu durgamārgeṣu vidheyaṃ nṛparakṣaṇam /
Hitop, 3, 88.2 diṅmārgāṇāṃ viśodhitvaṃ pattikarma pracakṣate //
Kathāsaritsāgara
KSS, 1, 3, 16.1 kadācidvyomamārgeṇa viharantaṃ maheśvaram /
KSS, 1, 5, 137.1 jñānamārge hyahaṃkāraḥ parigho duratikramaḥ /
KSS, 2, 1, 51.2 avatīrya dyumārgeṇa tatra mātalirāyayau //
KSS, 2, 2, 54.2 gacchanniṣṭhurakākhyaṃ ca mittraṃ mārge dadarśa saḥ //
KSS, 2, 2, 58.2 mārge satvaramabhyetya pumāneko 'bravīdidam //
KSS, 2, 2, 70.1 abalā bhraṣṭamārgāhaṃ mālavaṃ prasthiteti tām /
KSS, 2, 2, 84.1 tatra saṃbhāvayāmāsa sakhīnmārgonmukhānsa tān /
KSS, 2, 2, 89.2 viveśa dattamārgeva dṛṣṭyāsya savikāsayā //
KSS, 2, 2, 130.1 tataḥ sa labdhe 'pi jale mārganāśavaśādbhraman /
KSS, 2, 2, 133.1 tatkṣaṇaṃ tena mārgeṇa ko 'pyagācchabarādhipaḥ /
KSS, 2, 2, 201.2 tāṃ nināya niśāṃ mārge sahasrānīkabhūpatiḥ //
KSS, 2, 4, 86.2 gatvā rūpaṇikā tasthau tanmārganyastalocanā //
KSS, 2, 4, 98.1 atha mārgāgataṃ kaṃcitkṣīṇakoṣaṃ dadarśa sā /
KSS, 2, 4, 111.2 kṣaṇācca tena mārgeṇa jalaugho bhṛśamāyayau //
KSS, 2, 4, 148.1 utpatya vyomamārgeṇa laṅkāyāstīrṇavāridhiḥ /
KSS, 2, 5, 11.2 mārgarakṣārthamityuktvā yayau yaugandharāyaṇaḥ //
KSS, 2, 5, 196.1 ityākarṇya vasantakasya vadanādetāmudārāṃ kathāṃ mārge vāsavadattayā navaparityakte piturveśmani /
KSS, 2, 6, 16.2 mārgotsukonmukhajanāṃ praviveśa priyāsakhaḥ //
KSS, 3, 1, 73.2 rājānaṃ tena mārgeṇa buddhvātmānam adarśayat //
KSS, 3, 3, 113.1 yā sanmārgataroreṣā vidvatsaṃgatimañjarī /
KSS, 3, 4, 101.2 svacchaśītāmbusarasā mārgeṇādhvaklamacchidā //
KSS, 3, 4, 254.2 madhye mārgavaśāyātaṃ nagaraṃ pauṇḍravardhanam //
KSS, 3, 4, 354.2 ayaṃ priyāgame mārgastaveti bruvatīmiva //
KSS, 3, 4, 368.1 prāptaśca sa dadarśātra bhadrāṃ mārgonmukhīṃ cirāt /
KSS, 3, 4, 389.1 darśayannijakāntānāṃ dyumārgeṇa tatāra ca /
KSS, 3, 5, 2.1 nītimārge ca vayam apy atra kiṃcitkṛtaśramāḥ /
KSS, 3, 5, 64.2 darśayantyātisugamaṃ mārgaṃ svalpāmbunimnagam //
KSS, 3, 5, 71.1 padāt padaṃ ca dve devyau mārge tam anujagmatuḥ /
KSS, 3, 6, 180.2 kānyakubje nije deśe vyomamārgād avātarat //
KSS, 4, 2, 56.2 himavacchṛṅgamārgeṇa gato 'bhūvaṃ kadācana //
KSS, 4, 2, 105.2 pratyudgateva manasā mama tanmārgadhāvinā //
KSS, 4, 3, 28.2 tarucchāyeva mārgasthā puṇyaiḥ kasyāpi jāyate //
KSS, 5, 1, 69.1 kena mārgeṇa tatra tvaṃ gatavān kīdṛśī ca sā /
KSS, 5, 2, 81.1 gacchaṃśca mārge jaṭilaṃ bhasmapāṇḍuṃ kapālinam /
KSS, 5, 2, 206.2 vīro gaganamārgeṇa tatsiddhyā tatpuraṃ yayau //
KSS, 5, 2, 241.2 sa yuvā himavacchṛṅgaṃ mārgonmukhavadhūjanam //
KSS, 5, 2, 291.2 utpatya dhanyo nijacakravartidhāma dyumārgeṇa javī jagāma //
KSS, 5, 3, 136.2 vipaṇīmadhyamārgeṇa gantuṃ prāvartata dvijaḥ //
KSS, 5, 3, 158.2 mārgāgataṃ sa caṇḍālaṃ dṛṣṭvā tām abravīt priyām //
KSS, 6, 1, 165.2 adhītavidyo 'pyānāthyāt svamārgaṃ tyaktavān aham //
KSS, 6, 1, 183.2 iti dhairyasya mārgo 'yaṃ na tāruṇyasya saṅginaḥ //
KSS, 6, 2, 55.1 ekadā tena mārgeṇa nabhasā surasundarī /
Kṛṣiparāśara
KṛṣiPar, 1, 68.1 kurvanti bālakā mārge dhūlibhiḥ setubandhanam /
KṛṣiPar, 1, 206.1 atha mārge muṣṭigrahaṇam /
KṛṣiPar, 1, 206.2 tato mārge tu samprāpte kedāre śubhavāsare /
KṛṣiPar, 1, 210.2 śreṣṭho muṣṭigraho mārge dhanadhānyaphalapradaḥ //
KṛṣiPar, 1, 211.1 sārdhamuṣṭidvayaṃ mārge yo 'chittvā lavanaṃ caret /
KṛṣiPar, 1, 214.1 atha mārge medhiropaṇam /
KṛṣiPar, 1, 214.2 kṛtvā tu khananaṃ mārge samaṃ gomayalepitam /
KṛṣiPar, 1, 219.2 śasyavṛddhikaro mārge pauṣe śasyakṣayapradaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 41.1 yamamārgāṃ mahāghoraṃ narakāṇi yamaṃ tathā /
Mahācīnatantra
Mahācīnatantra, 7, 32.1 yogadā yoginām sevyā yogamārgaprakāśinī /
Maṇimāhātmya
MaṇiMāh, 1, 4.2 jñānamārgaṃ ca mokṣam ca śūlarogaṃ ca dāruṇam //
MaṇiMāh, 1, 28.2 dadāti vipulān bhogān jñānamārgaṃ sudurlabham //
Mātṛkābhedatantra
MBhT, 3, 45.1 muktimārgam idaṃ devi goptavyaṃ paśusaṃkaṭe /
MBhT, 12, 56.2 uktamārgeṇa deveśi japel lakṣacatuṣṭayam //
MBhT, 12, 60.2 uktamārgeṇa deveśi japel lakṣaṃ catuṣṭayam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.1 ity anenoktena krameṇa īśvaranirākaraṇavacanāny eva nimnamārgānusaraṇād vārīṇi teṣāṃ velā samullāso jalavṛddhir iti yāvat tayā nunnaḥ prerito 'py eṣāṃ bharadvājādīnāṃ sambandhī matiparvataḥ sāravattvāt gurutvāc ca hetoḥ na cacāla na cakampe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 1.0 anyad aparam ardhamīśeṣṭamiti yatra yatra parameśvarasyānugrahecchā tatra tatra tadicchayaiva vinādhikaraṇenety ācāryalakṣaṇam adhikaraṇam anapekṣyaiva pradhānā cāsau vikṛtiśceti pradhānavikṛtiḥ śuddhavidyā asyā adhaḥ sarvatra māyīye cādhvani svamadhikāraṃ kṛtvā svasyādhvano'nugrahamārgasya saṃhṛtau samāptau apaiti apavṛjyate //
Narmamālā
KṣNarm, 1, 52.2 prāpto devagṛhādeṣa rāśimārgapradarśakaḥ //
KṣNarm, 1, 103.2 dadau dīnajane mārge yatnenaikakapardikām //
Rasaprakāśasudhākara
RPSudh, 1, 97.1 bāhyadrutividhānaṃ hi kathyate gurumārgataḥ /
RPSudh, 1, 113.2 aṣṭagrāsena sarvaṃ hi jārayed gurumārgataḥ //
RPSudh, 1, 157.2 śāstramārgeṇa bahudhā raṃjanaṃ hi nidarśitam //
RPSudh, 1, 159.1 yatnena sevitaḥ sūtaḥ śāstramārgeṇa siddhidaḥ /
RPSudh, 2, 68.2 khātapramāṇaṃ kathitaṃ gurumārgeṇa ca sphuṭam //
Rasaratnasamuccaya
RRS, 1, 12.1 viśrāmāya viyanmārgavilaṅghanaghanaśramaḥ /
RRS, 1, 89.2 mārganirmitagarteṣu sthitaṃ gṛhṇanti pāradam /
RRS, 13, 1.2 saṃdūṣya raktam amunobhayamārgavarti niryātyasṛksthalayakṛtplihato 'timātram //
RRS, 14, 50.1 nāḍīmārge nirgate cālpamalpaṃ pathyaṃ bhojyaṃ lokanāthopadiṣṭam /
Rasaratnākara
RRĀ, R.kh., 10, 7.2 kvāthena raktamārgasya vākucītailamāharet //
RRĀ, R.kh., 10, 79.2 vṛṣyo mārgaviśodhane 'tiviśadastīkṣṇo vikāśī saraḥ //
RRĀ, Ras.kh., 8, 174.1 tasya dakṣiṇadigbhāge jalamārge'rdhayojane /
Rasendracintāmaṇi
RCint, 7, 80.2 guṭikā gurumārgeṇa dhmātā syād indusundarī //
RCint, 8, 131.1 yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa /
Rasendracūḍāmaṇi
RCūM, 4, 52.1 guhyamārgo 'yamuddiṣṭo vakti svacchandabhairavaḥ /
RCūM, 15, 13.3 tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate //
Rasārṇava
RArṇ, 2, 2.3 kulamārgarato nityaṃ gurupūjārataśca yaḥ //
RArṇ, 4, 57.3 bhastrayā jvālamārgeṇa jvālayecca hutāśanam //
RArṇ, 12, 269.2 tāraṃ cānena mārgeṇa niṣiktaṃ hematāṃ vrajet //
RArṇ, 18, 103.2 tenaiva retomārgeṇa harante bhakṣitaṃ rasam //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 58.2 mārgoparodhe kuṣṭhādivyādhau takraṃ praśasyate //
RājNigh, Sattvādivarga, 70.0 mārgaḥ sahā mārgaśīrṣa āgrahāyaṇiko'pi saḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 31.2 rasāṅkameyamārgokto jīvamokṣo 'sty adhomanāḥ /
Skandapurāṇa
SkPur, 3, 29.1 yaḥ kṛtvā bahuvidhamārgayogayuktaṃ tattvākhyaṃ jagad idam ādarād yuyoja /
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2 bandhayitrī svamārgasthā jñātā siddhyupapādikā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 21.3 mokṣāyate ca saṃsāro yatra mārgaḥ sa śāṃkaraḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 23.0 śāṃkaro mārgaḥ śaṃkarātmasvabhāvaprāptihetuḥ parāśaktirūpaḥ prasaraḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
SpandaKārNir zu SpandaKār, 1, 22.2, 1.0 sarvatra tāvad upāyamārge samastetaravṛttipraśamapūrvam ekāgrībhavanti yoginaḥ etāsvatikrodhādyavasthāsu svarasata eva samastāparavṛttikṣayamayīṣu yadi spandatattvaviviktaye satatam udyukto jhaṭity antarmukhībhavanti yoginas tatsamīhitam acireṇaiva labhante //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 20.0 muktimārganirodhinyastāḥ syur ghorāḥ parāparāḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 2.1 yadā tu svasya śivātmano rūpasya yo mārgaḥ /
Tantrasāra
TantraS, 6, 64.0 tatra viṣuvaddine bāhye prabhātakāle sapādāṃ ghaṭikāṃ madhyamārge vahati //
Tantrāloka
TĀ, 1, 13.2 yadudīritaśāsanāṃśubhirme prakaṭo 'yaṃ gahano 'pi śāstramārgaḥ //
TĀ, 3, 75.1 sṛjatyavirataṃ śuddhāśuddhamārgaikadīpikām /
TĀ, 4, 16.1 mārge cetaḥ sthirībhūtaṃ heye 'pi viṣayecchayā /
TĀ, 4, 17.1 mārgo 'tra mokṣopāyaḥ sa heyaḥ śāstrāntaroditaḥ /
TĀ, 4, 40.1 ārohatyeva sanmārgaṃ pratyūhaparivarjitaḥ /
TĀ, 7, 44.1 ayuktāḥ śaktimārge tu na japtāścodayena ye /
TĀ, 8, 160.2 śivecchayā dṛṇātyaṇḍaṃ mokṣamārgaṃ karoti ca //
TĀ, 8, 291.2 trividhāste sthitāḥ puṃsi mokṣamārgoparodhakāḥ //
TĀ, 8, 395.1 tasyotsaṅge parā devī brahmāṇī mokṣamārgagā /
TĀ, 12, 25.2 sarvāśaṅkāśaniṃ mārgaṃ numo māheśvaraṃ tviti //
TĀ, 16, 44.1 niḥsṛtya jhaṭiti svātmavāmamārgeṇa saṃviśet /
TĀ, 16, 144.2 tattvamārgavidhānena jñātavyaḥ paramārthataḥ //
TĀ, 16, 256.2 ye mantrāḥ śuddhamārgasthāḥ śivabhaṭṭārakādayaḥ //
TĀ, 17, 31.2 tataḥ svanāḍīmārgeṇa hṛdayaṃ prāpya vai śiśoḥ //
TĀ, 17, 119.1 kramānmantrakalāmārge dviguṇā dviguṇā kramāt /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 16.2 ānayettena mārgeṇa mūlādhāre punaḥ sudhīḥ //
ToḍalT, Dvitīyaḥ paṭalaḥ, 22.1 ānayettena mārgeṇa mūlādhāre varānane /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 8.3 mantramārgeṇa deveśa kālikāyāḥ sudurlabham //
ToḍalT, Saptamaḥ paṭalaḥ, 18.2 sadguror upadeśena mantramārgeṇa pārvati //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 17.1 yadaiva brahmamārgeṇa sahasrāre samutthitā /
Vetālapañcaviṃśatikā
VetPV, Intro, 15.1 sa tu kṣaṇam āsane sthitvā tato nijamārge gataḥ //
VetPV, Intro, 59.1 punar api rājā vṛkṣam āruhya mṛtakaṃ skandhe dhṛtvā uttīrya mārge calitaḥ //
VetPV, Intro, 60.1 mārge calite sati śavasaṃkramitena vetālena rājānaṃ pratyabhihitam bho rājan /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 11.1, 6.0 avadhūtā ca aniyatatayā sarvatraviharaṇadṛkśaktimārgeṇa svasaṃhāryasvīkaraṇāya unmiṣitā //
Ānandakanda
ĀK, 1, 2, 21.2 sarvadharmarataḥ śreṣṭho nyāyamārgapravartakaḥ //
ĀK, 1, 3, 41.2 pūrvoktācāramārgeṇa nirato bhava saṃtatam //
ĀK, 1, 12, 115.2 tasyodagdvāramārgeṇa viśennāgo mahābalaḥ //
ĀK, 1, 16, 109.2 śmaśāne salile mārge gṛhe devālaye tathā //
ĀK, 1, 19, 48.2 kiṃtu mārgavaśādetāvatyuṣṇakhararūkṣakau //
ĀK, 1, 20, 52.2 siddhāsanamidaṃ jñeyaṃ muktimārgapradāyakam //
ĀK, 1, 20, 67.1 vāmadakṣiṇamārgābhyāmadha ūrdhvaṃ ca cañcalāḥ /
ĀK, 1, 20, 119.1 punaśca sūryamārgeṇa pūrayet pūrvavatpriye /
ĀK, 1, 23, 471.2 tāraṃ ca tena mārgeṇa niṣiktaṃ hematāṃ vrajet //
ĀK, 2, 1, 185.1 hematārakriyāmārge yojayetparameśvari /
Āryāsaptaśatī
Āsapt, 2, 45.1 adhivāsanam ādheyaṃ guṇamārgam apekṣate na ca grathanām /
Āsapt, 2, 449.1 muktāmbaraiva dhāvatu nipatatu sahasā trimārgagā vāstu /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 24.2, 6.0 svasthāturayoḥ paramutkṛṣṭamayanaṃ mārga iti svasthāturaparāyaṇam //
ĀVDīp zu Ca, Sū., 6, 5.2, 6.0 avyāhatabala iti kālamārgameghavātādibhistadā sūryasya somaparipanthino hatabalatvāt //
ĀVDīp zu Ca, Sū., 6, 5.2, 12.0 kālo devatārūpaḥ sa ca nityarūpo'pi prāṇināmadṛṣṭena nānārūpeṇa gṛhītaḥ san kadācit sūryabalavāyubalasomabalādīn karoti svabhāvaḥ sūryasya saumyāṃśakṣayakartṛtvādir vāyor virūkṣaṇādiḥ somasyāpyāyanādiḥ mārgo dakṣiṇa uttaraśca tatra dakṣiṇaḥ karkaṭādayo dhanurantāḥ makarādiruttaraḥ //
ĀVDīp zu Ca, Sū., 6, 5.2, 13.0 ete ca kālasvabhāvamārgaparigrahā yathāsambhavaṃ boddhavyāḥ na hi some mārgaparigrahaḥ kiṃcid viśeṣamāvahati vāyośca mārgaparigraha eva nāsti //
ĀVDīp zu Ca, Sū., 6, 5.2, 13.0 ete ca kālasvabhāvamārgaparigrahā yathāsambhavaṃ boddhavyāḥ na hi some mārgaparigrahaḥ kiṃcid viśeṣamāvahati vāyośca mārgaparigraha eva nāsti //
ĀVDīp zu Ca, Sū., 6, 5.2, 13.0 ete ca kālasvabhāvamārgaparigrahā yathāsambhavaṃ boddhavyāḥ na hi some mārgaparigrahaḥ kiṃcid viśeṣamāvahati vāyośca mārgaparigraha eva nāsti //
ĀVDīp zu Ca, Sū., 6, 7, 5.0 kālaḥ pūrvaṃ vyākhyātaḥ mārga iha dakṣiṇābhimukhaḥ meghasya vāto meghavātaḥ varṣaṇaṃ varṣaḥ etairabhihatapratāpe'rka iti sambandhaḥ //
ĀVDīp zu Ca, Sū., 12, 2, 1.1 pūrvādhyāye rogāḥ svarūpamārgabāhyakāraṇabheṣajair abhihitāḥ upayuktajñānās tatkāraṇavātādayo bahuvācyatvān noktāḥ ataḥ samprati pṛthakprakaraṇe te 'bhidhīyante vātakalākalīye tatrāpi prādhānyād vāyureva prathamamucyate /
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 24.0 yacca raktaṃ vibaddhamārgatvān māṃsādīnna prapadyate iti rājayakṣmaṇi vakṣyati taddhṛdayacāriśoṇitābhiprāyeṇa na tu poṣakaśoṇitābhiprāyeṇa //
ĀVDīp zu Ca, Sū., 28, 5.5, 3.0 kiṃvā ayanasya gamanasya mukhāni mārgāṇi tena ayanamukhāni gatimārgāṇītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 151.2, 4.0 tattvasmṛtibalamiti tattvasmṛtirūpaṃ balaṃ kiṃvā tattvasmṛtirbalaṃ yatra mokṣasādhanamārge tattattvasmṛtibalam //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 2.0 nityam ityanena vyavāyanityatayā śukramārgānavarodhena vyavāyaśaktiṃ darśayati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 44.1, 3.0 savyāpasavyasauṣumnanāḍīmārgeṣu sarvadā //
Śukasaptati
Śusa, 1, 2.9 kumārgacāriṇaṃ taṃ kuputraṃ dṛṣṭvā tatpitā haridattaḥ sapatnīkaḥ atīva duḥkhitaḥ saṃjātaḥ /
Śusa, 4, 6.10 govindaḥ pṛṣṭhastho mārgāsanne grāme gatvā phūtkṛtavān yadanena caureṇa mama bhāryā gṛhītā /
Śusa, 4, 6.15 madīyāṃ ca bhāryāmeṣa pathiko mārge dṛṣṭvā grahilo babhūva /
Śusa, 13, 2.5 tataśca ekadā sa bhojanāya yadopaviṣṭastadā upapatiḥ kṛtasaṃketo mārge gacchan tayā dṛṣṭaḥ /
Śusa, 19, 2.12 sanmārge tāvadāste prabhavati puruṣastāvadevendriyāṇāṃ lajjāṃ tāvadvidhatte vinayamapi samālambate tāvadeva /
Śusa, 22, 3.5 sā kadācinmārge bhaktaṃ muktvā tena saha sthitā /
Śusa, 23, 8.3 yatra maṇikuṭṭimamārgeṣu śobhate ravivistaraḥ /
Śyainikaśāstra
Śyainikaśāstra, 1, 25.1 ayamapyapavargasya mārgaḥ prakṛtisundaraḥ /
Śyainikaśāstra, 3, 60.1 padamārgānusāreṇa vadhyante yatra vai mṛgāḥ /
Śāktavijñāna
ŚāktaVij, 1, 13.1 ādhāramadhyādāyātā suṣumnāmārgam āśritā /
Abhinavacintāmaṇi
ACint, 1, 55.1 vālmīkasikatānūpaśmaśānakharamārgajāḥ /
Gheraṇḍasaṃhitā
GherS, 5, 11.3 mārgapauṣau ca hemantaḥ śiśiro māghaphālgunau //
GherS, 5, 14.3 mārgādīṃś caturo māsāñ śiśirānubhavaṃ viduḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 28.1 kruddhaḥ provāca tāṃ mārgam udgantuṃ mama darśaya /
GokPurS, 3, 7.2 gṛhītvākāśamārgeṇa yayau khagapatir balī //
GokPurS, 6, 20.1 jagāma siddhamārgeṇa gokarṇaṃ kṣetram uttamam /
GokPurS, 8, 77.1 tato 'nantaḥ praviśyābdhiṃ jalamārgeṇa pārthiva /
GokPurS, 8, 78.2 śilāyāṃ dṛśyate mārgaḥ samudre ca narādhipa //
GokPurS, 8, 80.1 dṛṣṭvā tac ca śilāmārgaṃ sarvapāpakṣayo bhavet /
GokPurS, 10, 95.1 gadayā tāḍayāmāsa pāṣāṇaṃ mārgam ātanot /
GokPurS, 11, 43.2 mārge tu jahnunā pītā sevayitvā tu taṃ munim //
GokPurS, 12, 71.1 patnyā sahaiva śanakair mārgamadhye gato dvijaḥ /
GokPurS, 12, 72.1 dadṛśur mārgamadhye taṃ sadevadravyakaṃ dvijam /
Gorakṣaśataka
GorŚ, 1, 38.2 vāmadakṣiṇamārgeṇa cañcalatvān na dṛśyate //
GorŚ, 1, 93.2 vāmadakṣiṇamārgeṇa tataḥ prāṇo 'bhidhīyate //
Haribhaktivilāsa
HBhVil, 1, 198.2 āgamoktena mārgeṇa strīśūdrair api pūjanam /
HBhVil, 1, 199.2 sarve 'py āgamamārgeṇa kuryur vedānukāriṇā //
HBhVil, 3, 55.2 yamamārgaṃ mahāghoraṃ narakāṃś ca yamaṃ tathā /
HBhVil, 4, 359.3 mārgastho vāpy amārgastho gurur eva sadā gatiḥ //
HBhVil, 5, 2.8 āgamoktena mārgeṇa bhagavān brāhmaṇair api /
HBhVil, 5, 3.2 kṛte śrutyuktamārgaḥ syāt tretāyāṃ smṛtibhāvitaḥ /
HBhVil, 5, 4.2 teṣām āgamamārgeṇa śuddhir na śrautavartmanā //
HBhVil, 5, 5.2 teṣām āgamamārgeṇa śrautavartmanety anena tair api āgamikavidhinaiva pūjā kāryeti bhāvaḥ /
HBhVil, 5, 5.5 nānātantravidhāneneti kalau tantramārgasya prādhānyaṃ darśayati iti /
HBhVil, 5, 277.1 iti krameṇa mārgādhimāsādhipāḥ keśavādayo dvādaśa /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 14.2 gurūpadiṣṭamārgeṇa yogam eva samabhyaset //
HYP, Dvitīya upadeśaḥ, 1.2 gurūpadiṣṭamārgeṇa prāṇāyāmān samabhyaset //
HYP, Dvitīya upadeśaḥ, 24.2 gurūpadiṣṭamārgeṇa siktaṃ vastraṃ śanair graset //
HYP, Tṛtīya upadeshaḥ, 4.2 śmaśānaṃ śāmbhavī madhyamārgaś cety ekavācakāḥ //
HYP, Tṛtīya upadeshaḥ, 106.1 yena mārgeṇa gantavyaṃ brahmasthānaṃ nirāmayam /
HYP, Caturthopadeśaḥ, 52.1 evam abhyasyatas tasya vāyumārge divāniśam /
HYP, Caturthopadeśaḥ, 63.2 samādhimārgāḥ kathitāḥ pūrvācāryair mahātmabhiḥ //
HYP, Caturthopadeśaḥ, 114.1 yāvan naiva praviśati caran māruto madhyamārge yāvad vidur na bhavati dṛḍhaḥ prāṇavātaprabandhāt /
Kokilasaṃdeśa
KokSam, 1, 46.2 tasyaivāgre sadayamabalālūnasūnapravāle bālodyāne kvacana viharan mārgakhedaṃ vijahyāḥ //
KokSam, 2, 13.1 līlāvāpī lasati lalitā tatra sopānamārge māṇikyāṃśusphuraṇasatatasmeranālīkaṣaṇḍā /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 89.2 śūnye cittātmamārge sphuraṇavirahite naṣṭasaṃjñāpracāre sūrye candrātmasaṃsthe 'vagataguṇagaṇe pañcateyaṃ pravācyā //
Nāḍīparīkṣā, 1, 90.1 nāḍyādiprakaraḥ prayāti vikṛtiṃ śāntiṃ parāṃ sūkṣmatāṃ kāntir yāti viparyayaṃ ca yadi vā hitvā svamārgānilam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 10.2 jātavedaḥsuvarṇaṃ ca somamārgaṃ vilokya ca //
ParDhSmṛti, 8, 8.1 pramāṇamārgaṃ mārganto ye dharmaṃ pravadanti vai /
Rasakāmadhenu
RKDh, 1, 1, 31.2 gurudarśitamārgeṇa vahniṃ prajvālayedadhaḥ //
RKDh, 1, 1, 60.3 tatpārśvanalikāmārgāddrutasattvasya vipruṣāḥ //
RKDh, 1, 1, 140.2 vṛttimadhye kṣipettoyaṃ nalikāmukhamārgataḥ //
RKDh, 1, 1, 167.2 mātrayā jvālamārgeṇa jvālayecca hutāśanam //
RKDh, 1, 2, 13.2 bhastrayā jvālamārgeṇa jvālayecca hutāśanam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 43.2, 4.2 mātrayā jvālamārgeṇa jvālayecca hutāśanam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 24.2, 3.0 dvādaśāṅgulaṃ dīrgham ūrdhvam uttānamūṣāyā ūrdhvatanamukhabhāgo dhattūrapuṣpavat krameṇa vistīrṇastadvadeva ca saṃśleṣeṇa tricatuṣkoṇayuto dhmānāvasare pihite'pi mukhe sati tatkoṇamārgeṇāntaḥsthadhūmasya bahirnirgamanārthaṃ koṇaghaṭanenaiva tanmukhaṃ sacchidraṃ bhavati //
RRSṬīkā zu RRS, 10, 38.2, 28.0 tadā sphuṭipiṇḍīr bahir niṣkāsya kiṭṭaṃ pṛthakkṛtya gurumārgeṇa sattvamātraṃ grāhyam //
Rasataraṅgiṇī
RTar, 4, 4.2 gurudarśitamārgeṇa vahniṃ prajvālayedadhaḥ //
RTar, 4, 9.2 vṛttimadhye kṣipettoyaṃ nalikāmukhamārgataḥ //
Rasārṇavakalpa
RAK, 1, 288.1 tvatprītyarthaṃ mahādevi mokṣamārgaḥ pradarśitaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 94.1 tathāgatajñānadarśanamārgāvatāraṇahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate //
SDhPS, 2, 97.2 tathāgatajñānadarśanasamādāpaka evāhaṃ śāriputra tathāgatajñānadarśanasaṃdarśaka evāhaṃ śāriputra tathāgatajñānadarśanāvatāraka evāhaṃ śāriputra tathāgatajñānadarśanapratibodhaka evāhaṃ śāriputra tathāgatajñānadarśanamārgāvatāraka evāhaṃ śāriputra //
SDhPS, 2, 103.1 te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 110.1 ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇam eva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇam eva sattvānāṃ dharmaṃ deśayāmi //
SDhPS, 5, 24.1 ahaṃ mārgasyākhyātā mārgadeśiko mārgavit mārgakovidaḥ //
SDhPS, 5, 24.1 ahaṃ mārgasyākhyātā mārgadeśiko mārgavit mārgakovidaḥ //
SDhPS, 5, 24.1 ahaṃ mārgasyākhyātā mārgadeśiko mārgavit mārgakovidaḥ //
SDhPS, 5, 24.1 ahaṃ mārgasyākhyātā mārgadeśiko mārgavit mārgakovidaḥ //
SDhPS, 11, 211.1 kaṃ vā dharmaṃ deśitavānasi tvaṃ kiṃ vā sūtraṃ bodhimārgopadeśam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 23.2 bhavāmi dakṣiṇe mārge yadyevaṃ surapūjitā //
SkPur (Rkh), Revākhaṇḍa, 11, 15.1 trayīmārgam asandigdhāste yānti paramāṃ gatim /
SkPur (Rkh), Revākhaṇḍa, 35, 22.1 gantukāmaḥ paraṃ mārgaṃ laṅkāyāṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 37, 4.2 vidhvastā bhejire mārgaṃ prahārair jarjarīkṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 36.2 devamārgaṃ śanaiścārī praṇamya ṛṣisattamam //
SkPur (Rkh), Revākhaṇḍa, 48, 6.1 tato 'ndhako mṛdhe kruddho bāṇamārgeṇa nirgataḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 6.2 sa dṛṣṭvā bāṇamārgeṇa cāpahastaṃ janārdanam //
SkPur (Rkh), Revākhaṇḍa, 48, 9.1 ahaṃ tvāṃ preṣayiṣyāmi yamamārge sudāruṇe /
SkPur (Rkh), Revākhaṇḍa, 49, 15.2 ambhaso na bhaven mārgaḥ kuṇḍamadhyasthitasya ca //
SkPur (Rkh), Revākhaṇḍa, 53, 14.1 ekamārgagato rājā citraseno mahīpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 27.2 kāśīṃ prati gamiṣyāmi mārgamanviṣya yatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 4.2 dṛṣṭimārge sthitastasya maharṣer bhāvitātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 46.2 kathyatāṃ śūlabhedasya mārgaṃ me dvijasattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 68.2 āgacchadbhir nṛpaśreṣṭha mārgastatra na labhyate //
SkPur (Rkh), Revākhaṇḍa, 83, 83.2 nāyāmi svargamārgāgraṃ vipro yāvanna saṃsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 38.2 mārgago brāhmaṇo harṣodyuktastadgatamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 61.1 kṛṣṇa tvāṃ preṣayiṣyāmi yamamārgaṃ sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 95, 6.2 trimūrtisthāpitaṃ liṅgaṃ svargamārgānumuktidam //
SkPur (Rkh), Revākhaṇḍa, 97, 123.3 vindhyena sārddhaṃ tava mārgamadya yāsyāmyahaṃ daṇḍadharasya pṛṣṭhe //
SkPur (Rkh), Revākhaṇḍa, 97, 126.1 daṇḍena darśayanmārgaṃ devī tatra pravartitā /
SkPur (Rkh), Revākhaṇḍa, 97, 126.2 vyāsamārgaṃ gatā devī dṛṣṭā śakrapurogamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 99, 15.1 mārgeṇa tasya saṃjātaṃ jāhnavyāḥ srota uttamam /
SkPur (Rkh), Revākhaṇḍa, 102, 7.2 sopānaḥ svargamārgasya pṛthivyāṃ manmatheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 5.1 niṣkrāmamāṇaṃ mārgeṇa brahmahatyā durāsadā /
SkPur (Rkh), Revākhaṇḍa, 122, 29.1 tasya mārge gatāḥ sarve yamena saha kiṃkarāḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 29.1 ahaṃ ca tava mārgeṇa hyāgamiṣyāmi pṛṣṭhataḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 33.1 baladevaṃ tataḥ prāptā rathamārgānugāminam /
SkPur (Rkh), Revākhaṇḍa, 142, 38.2 tadyuddhaṃ vañcayitvā tu rathamārgeṇa satvaram //
SkPur (Rkh), Revākhaṇḍa, 142, 71.2 āgacchamānāṃs tau vīkṣya rathamārgeṇa brāhmaṇān //
SkPur (Rkh), Revākhaṇḍa, 155, 54.1 catuṣpathaiścatvaraiśca ghaṇṭāmārgopaśobhitam /
SkPur (Rkh), Revākhaṇḍa, 155, 57.1 yamamārge 'pi vihitaṃ svargalokamivāparam /
SkPur (Rkh), Revākhaṇḍa, 156, 6.1 devarājaḥ suraiḥ sārddhaṃ vāyumārgavyavasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 35.1 vāyumārgaṃ gataḥ so 'tha kāminyā saha bhārata /
SkPur (Rkh), Revākhaṇḍa, 170, 3.2 anveṣyā ca tvayā rājaṃstasya mārgaṃ vijānatā //
SkPur (Rkh), Revākhaṇḍa, 178, 16.1 kṣetrasetuvibhedī ca pūrvamārgapralopakaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 8.2 umayā sahitaḥ śrīmāṃstena mārgeṇa cāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 91.1 sanmārgamasya jagato darśayiṣye karomyaham /
SkPur (Rkh), Revākhaṇḍa, 209, 70.2 sa nītastena mārgeṇa yatra saṃtapate raviḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 75.2 itthaṃbhūtena mārgeṇa sa gīto yamakiṃkaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 214, 6.1 devo mārge punastatra bhramate ca yadṛcchayā /
SkPur (Rkh), Revākhaṇḍa, 219, 5.1 tatra dakṣiṇamārgasthā ye kecinmunisattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 224, 7.1 tatra tīrthe tu mārgasthā ye kecidṛṣisattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 30.1 dharmārthakāmamokṣāṇāṃ mārge 'yaṃ devasevitaḥ /
Sātvatatantra
SātT, 2, 65.2 pākhaṇḍaśāstrabahule nijavedamārge naṣṭe dvijātibhir asatpathi vartamāne //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 45.1 datto 'tritanayo yogī yogamārgapradarśakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 80.1 ṛjumārganimitteṣu saṃghatāḍitatāḍakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 200.2 pākhaṇḍamārgapravado nirāyudhajagajjayaḥ //