Occurrences

Kauśikasūtra
Mahābhārata
Manusmṛti
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Rājanighaṇṭu
Tantrasāra
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 14, 5, 24.2 mārgaśīrṣapauṣamāghāparapakṣeṣu tisro 'ṣṭakāḥ //
Mahābhārata
MBh, 1, 57, 18.4 mārgaśīrṣe mahārāja /
MBh, 1, 57, 18.5 mārgaśīrṣe mahārāja paurṇamāsyāṃ mahāmaham //
MBh, 6, BhaGī 10, 35.2 māsānāṃ mārgaśīrṣo 'ham ṛtūnāṃ kusumākaraḥ //
MBh, 13, 109, 17.1 mārgaśīrṣaṃ tu yo māsam ekabhaktena saṃkṣipet /
Manusmṛti
ManuS, 7, 182.1 mārgaśīrṣe śubhe māsi yāyād yātrāṃ mahīpatiḥ /
Amarakośa
AKośa, 1, 141.1 mārgaśīrṣe sahā mārga āgrahāyaṇikaśca saḥ /
Kūrmapurāṇa
KūPur, 1, 41, 19.2 mārgaśīrṣe bhavenmitraḥ pauṣe viṣṇuḥ sanātanaḥ //
KūPur, 2, 14, 74.1 mārgaśīrṣe tathā pauṣe māghamāse tathaiva ca /
Liṅgapurāṇa
LiPur, 1, 59, 35.1 mārgaśīrṣe bhavenmitraḥ pauṣe viṣṇuḥ sanātanaḥ /
LiPur, 1, 83, 49.1 mārgaśīrṣe ca māse'pi kṛtvaivaṃ naktabhojanam /
Matsyapurāṇa
MPur, 56, 8.1 mārgaśīrṣāṣāḍhamāsābhyāṃ dvābhyāṃ dvābhyāmiti kramāt /
MPur, 62, 23.1 jātīpuṣpairmārgaśīrṣe pauṣe pītaiḥ kuraṇṭakaiḥ /
MPur, 63, 17.2 dhānyakaṃ mārgaśīrṣe tu pauṣe varjyā ca śarkarā //
MPur, 76, 2.1 mārgaśīrṣe śubhe māsi saptamyāṃ niyatavrataḥ /
MPur, 95, 6.1 mārgaśīrṣatrayodaśyāṃ sitāyāmekabhojanaḥ /
MPur, 95, 19.1 mārgaśīrṣādimāseṣu kramādetadudīrayet /
MPur, 96, 2.1 mārgaśīrṣe śubhe māsi tṛtīyāyāṃ mune vratam /
MPur, 99, 2.1 kārttike caitravaiśākhe mārgaśīrṣe ca phālgune /
Suśrutasaṃhitā
Su, Sū., 6, 10.0 iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 5.6 nārāyaṇaparāyaṇaḥ sāyaṃ prātar agnihotraṃ hutvā mārgaśīrṣajyeṣṭhamāsayor asidhārāvrataṃ vanauṣadhibhir agniparicaraṇaṃ karoti //
Viṣṇupurāṇa
ViPur, 2, 10, 13.2 citrasenastathā vidyunmārgaśīrṣādhikāriṇaḥ //
Viṣṇusmṛti
ViSmṛ, 3, 40.1 caitre mārgaśīrṣe vā yātrāṃ yāyāt //
ViSmṛ, 49, 1.1 mārgaśīrṣaśuklaikādaśyām upoṣito dvādaśyāṃ bhagavantaṃ śrīvāsudevam arcayet //
ViSmṛ, 90, 1.1 mārgaśīrṣaśuklapañcadaśyāṃ mṛgaśirasā yuktāyāṃ cūrṇitalavaṇasya suvarṇanābhaṃ prastham ekaṃ candrodaye brāhmaṇāya pradāpayet //
Abhidhānacintāmaṇi
AbhCint, 2, 66.1 pakṣo māso vatsarādirmārgaśīrṣaḥ sahaḥ sahāḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 16, 27.2 māsānāṃ mārgaśīrṣo 'haṃ nakṣatrāṇāṃ tathābhijit //
Garuḍapurāṇa
GarPur, 1, 58, 16.2 citrasenastathā vidyunmārgaśīrṣādhikāriṇaḥ //
GarPur, 1, 117, 1.2 mārgaśīrṣe site pakṣe vyāsānaṅgatrayodaśī /
GarPur, 1, 118, 1.3 mārgaśīrṣe site pakṣe gavyāśī samupoṣitaḥ //
GarPur, 1, 120, 1.3 mārgaśīrṣe site pakṣe tṛtīyāyāmupoṣitaḥ //
GarPur, 1, 129, 19.1 mārgaśīrṣe tathā śuklacaturthyāṃ pūjayed gaṇam /
GarPur, 1, 137, 6.1 keśavaṃ mārgaśīrṣe tu ityādau kṛttikādike /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 70.0 mārgaḥ sahā mārgaśīrṣa āgrahāyaṇiko'pi saḥ //
Tantrasāra
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 30.0 yadi mārgaśīrṣādikrameṇa yathāsaṃkhyaṃ bhavati āśvayujaṃ varjayitvā tadā viśeṣaviśeṣaḥ //
Gheraṇḍasaṃhitā
GherS, 5, 14.1 bhādrādimārgaśīrṣāntaṃ śarado 'nubhavaś catuḥ /
Haribhaktivilāsa
HBhVil, 1, 26.1 kṛtyāni mārgaśīrṣādimāseṣu dvādaśeṣv api /
HBhVil, 2, 15.1 kārttike dhanavṛddhiḥ syān mārgaśīrṣe śubhapradam /
HBhVil, 2, 19.1 kārttike mantrasiddhiḥ syāt mārgaśīrṣe tathā bhavet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 147.2 mārgaśīrṣe tu kārpāsaṃ karakaṃ ghṛtasaṃyutam //
SkPur (Rkh), Revākhaṇḍa, 71, 3.2 aṣṭamyāṃ mārgaśīrṣasya tatra snātvā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 90, 74.1 māsānāṃ mārgaśīrṣo 'sti nadīnāṃ narmadā yathā /
SkPur (Rkh), Revākhaṇḍa, 161, 8.1 mārgaśīrṣasya māsasya kṛṣṇapakṣe ca yāṣṭamī /
SkPur (Rkh), Revākhaṇḍa, 172, 51.1 athavā mārgaśīrṣe ca caitravaiśākhayorapi /