Occurrences

Baudhāyanadharmasūtra
Drāhyāyaṇaśrautasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasaratnākara
Tantrāloka
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 4, 2, 5.2 ṛgbhis taratsamandībhir mārjanaṃ pāpaśodhanam //
BaudhDhS, 4, 6, 4.1 pavitrair mārjanaṃ kurvan rudraikādaśinīṃ japan /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 1, 17.0 mārjanaṃ ca //
Kātyāyanaśrautasūtra
KātyŚS, 5, 6, 28.0 pūrve mārjanamupahūya //
KātyŚS, 15, 10, 11.0 vapāmārjanānte kuśaiḥ parisrutaṃ punāti vāyuḥ pūta iti //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 19, 10.0 mārjanam evaiṣām //
Pāraskaragṛhyasūtra
PārGS, 3, 2, 4.0 prāśanānte saktuśeṣaṃ śūrpe nyupyopaniṣkramaṇaprabhṛty ā mārjanāt //
PārGS, 3, 2, 5.0 mārjanānta utsṛṣṭo balirityāha //
Vaitānasūtra
VaitS, 3, 8, 7.1 vapāmārjanānta upotthāya divas pṛṣṭha ity ādityam upatiṣṭhante //
VaitS, 3, 14, 7.1 vimuñcāmītyādi mārjanāntam //
VaitS, 3, 14, 11.1 yūpaikādaśinī ced vapāmārjanā tvāṣṭraḥ paśuḥ //
VaitS, 5, 3, 11.1 vapāmārjanād yuvaṃ surāmam aśvinā iti catasṛbhiḥ payaḥsurāgrahāṇām /
Vārāhagṛhyasūtra
VārGS, 14, 27.4 samānaṃ prakramaṇaṃ mārjanaṃ ca //
Vārāhaśrautasūtra
VārŚS, 1, 6, 7, 21.1 dakṣiṇāsan mārjanasaṃpreṣam uktvāgnīd aupayajāṅgārān āharopayaṣṭar upasīdasveti saṃpreṣyati //
VārŚS, 1, 7, 4, 76.1 mārjanaṃ samidādhānam iti yathā paśubandhe //
Āpastambaśrautasūtra
ĀpŚS, 19, 19, 7.1 ājyaṃ prokṣaṇam ājyena mārjayanta iti sarvaprokṣaṇamārjanānīty ājyena //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 5, 10.0 adhyeṣyamāṇo 'dhyāpyair anvārabdha etābhyo devatābhyo hutvā sauviṣṭakṛtaṃ hutvā dadhisaktūn prāśya tato mārjanam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 6.1 nedamādiṣu mārjanam arvāg udayanīyāyāḥ //
Carakasaṃhitā
Ca, Sū., 5, 110.1 karṇataile tathābhyaṅge pādābhyaṅge 'ṅgamārjane /
Mahābhārata
MBh, 13, 121, 14.1 adhikaṃ mārjanāt tāta tathaivāpyanulepanāt /
Manusmṛti
ManuS, 5, 116.1 mārjanaṃ yajñapātrāṇāṃ pāṇinā yajñakarmaṇi /
ManuS, 5, 122.2 mārjanopāñjanair veśma punaḥpākena mṛnmayam //
Kūrmapurāṇa
KūPur, 2, 14, 8.2 mārjanaṃ lepanaṃ nityamaṅgānāṃ vai samācaret //
KūPur, 2, 18, 10.2 ārdreṇa vāsasā vātha mārjanaṃ kāpilaṃ smṛtam //
KūPur, 2, 18, 13.1 brāhmaṃ tu mārjanaṃ mantraiḥ kuśaiḥ sodakabindubhiḥ /
KūPur, 2, 18, 71.1 apaḥ pāṇau samādāya japtvā vai mārjane kṛte /
Liṅgapurāṇa
LiPur, 1, 78, 5.1 saṃmārjane tathā nṝṇāṃ mārjane ca viśeṣataḥ /
LiPur, 1, 85, 153.1 ajāśvānakhuroṣṭrāṇāṃ mārjanāt tuṣareṇukān /
LiPur, 1, 89, 65.2 mārjanonmārjanair veśma punaḥpākena mṛnmayam //
Matsyapurāṇa
MPur, 18, 29.1 mukto'pi lepabhāgitvaṃ prāpnoti kuśamārjanāt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 262.2 bhāvaśuddhiḥ parā śuddhiḥ śeṣaṃ śṛṅgāramārjanam //
Vaikhānasadharmasūtra
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
Viṣṇusmṛti
ViSmṛ, 23, 56.1 mārjanopāñjanair veśma prokṣaṇenaiva pustakam /
ViSmṛ, 91, 18.1 devagṛhamārjanāt tadupalepanāt brāhmaṇocchiṣṭamārjanāt pādaśaucād akalyaparicaraṇācca //
ViSmṛ, 91, 18.1 devagṛhamārjanāt tadupalepanāt brāhmaṇocchiṣṭamārjanāt pādaśaucād akalyaparicaraṇācca //
Yājñavalkyasmṛti
YāSmṛ, 1, 22.1 snānam abdaivatair mantrair mārjanaṃ prāṇasaṃyamaḥ /
YāSmṛ, 1, 185.2 mārjanaṃ yajñapātrāṇāṃ pāṇinā yajñakarmaṇi //
YāSmṛ, 1, 188.1 bhūśuddhir mārjanād dāhāt kālād gokramaṇāt tathā /
YāSmṛ, 1, 188.2 sekād ullekhanāl lepād gṛhaṃ mārjanalepanāt //
YāSmṛ, 1, 209.2 pādaśaucaṃ dvijocchiṣṭamārjanaṃ gopradānavat //
Garuḍapurāṇa
GarPur, 1, 23, 5.2 ācāmaṃ mārjanaṃ cātho gāyatrīṃ ca japettataḥ //
GarPur, 1, 36, 5.1 āpohiṣṭhetyṛcā kuryānmārjanaṃ tu kuśodakaiḥ /
GarPur, 1, 50, 8.2 ārdreṇa vāsasā vāpi mārjanaṃ kāyikaṃ smṛtam //
GarPur, 1, 50, 10.1 brāhmaṃ tu mārjanaṃ mantraiḥ kuśaiḥ sodakabindubhiḥ /
GarPur, 1, 50, 50.2 apaḥ pāṇau samādāya japtvā vai mārjane kṛte //
GarPur, 1, 94, 9.1 snānamabdaivatairmantrairmārjanaṃ prāṇasaṃyamaḥ /
GarPur, 1, 97, 3.1 takṣaṇāddāruśṛṅgāderyajñapātrasya mārjanāt /
GarPur, 1, 97, 5.1 bhasmakṣepādviśuddhiḥ syādbhūśuddhir mārjanādinā /
GarPur, 1, 98, 11.2 pādaśaucaṃ dvijocchiṣṭamārjanaṃ gopradānavat //
Rasaratnākara
RRĀ, V.kh., 12, 32.2 khalvapītaṃ raso liṅgaṃ mardanaṃ mārjanaṃ smṛtam //
Tantrāloka
TĀ, 16, 7.2 ālikhya maṇḍalaṃ gandhavastreṇaivāsya mārjanam //
Haribhaktivilāsa
HBhVil, 1, 80.3 mārjanaṃ lepanaṃ nityam aṅgānāṃ vāsasāṃ caret //
HBhVil, 3, 145.2 salilaṃ ca punar dadyād vāso 'pi mukhamārjanam //
HBhVil, 3, 202.1 madhusūdanam ekaṃ ca mārjane'nyaṃ trivikramam //
HBhVil, 3, 239.3 ārdreṇa vāsasā vāpi pāṇinā vāpi mārjanam //
HBhVil, 4, 6.2 sa vai manaḥ kṛṣṇapadāravindayor vacāṃsi vaikuṇṭhaguṇānuvarṇane karau harer mandiramārjanādiṣu śrutiṃ cakārācyutasatkathodaye //
HBhVil, 4, 65.3 triḥsaptamārjanācchuddhir na tu kāṃsyasya tāpanam //
HBhVil, 4, 83.2 mārjanopāñjanair veśma punaḥpākena mṛnmayam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 27.2 mṛṇmaye dahanācchuddhir dhānyānāṃ mārjanād api //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 12, 9.0 ā mārjanād vāgyamanam //