Occurrences

Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Nighaṇṭuśeṣa
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Śyainikaśāstra
Abhinavacintāmaṇi
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaprāyaścittāni
AVPr, 3, 10, 13.0 varāhamārjāramāhiṣāṃ śakuno 'nyo 'vadānāni māṃsāni jāṅgalāni ca yady aśiṣaḥ syān māsi māsi ṣaḍḍhotāraṃ juhuyāt //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 9, 9.0 maṇḍūkasarpamūṣikamārjārāntarāgamane prāyaścittaṃ pañcahotāraṃ cānukhyāṃ ca juhoti //
Gautamadharmasūtra
GautDhS, 1, 1, 62.0 śvanakulasarpamaṇḍūkamārjārāṇāṃ tryaham upavāsovipravāsaś ca //
Vasiṣṭhadharmasūtra
VasDhS, 14, 26.1 mārjāramukhasaṃspṛṣṭaṃ śuci eva hi tad bhavet //
VasDhS, 21, 25.1 śvamārjāranakulasarpadarduramūṣakān hatvā kṛcchraṃ dvādaśarātraṃ caret kiṃcid dadyāt //
VasDhS, 23, 29.1 śvamārjāranakulaśīghragāṇām ahorātram //
Arthaśāstra
ArthaŚ, 2, 5, 6.1 sarveṣāṃ śālāḥ khātodapānavacca snānagṛhāgniviṣatrāṇamārjāranakulārakṣāsvadaivatapūjanayuktāḥ kārayet //
ArthaŚ, 2, 11, 39.1 mārjārākṣakaṃ śirīṣapuṣpakaṃ gomūtrakaṃ gomedakaṃ śuddhasphaṭikaṃ mūlāṭīvarṇaṃ maṇivarṇānām anyatamavarṇam iti vajravarṇāḥ //
ArthaŚ, 4, 3, 21.1 mūṣikabhaye mārjāranakulotsargaḥ //
ArthaŚ, 4, 10, 2.1 pañcaviṃśatipaṇāvareṣu kukkuṭanakulamārjāraśvasūkarasteyeṣu hiṃsāyāṃ vā catuṣpañcāśatpaṇo daṇḍo nāsāgracchedanaṃ vā caṇḍālāraṇyacarāṇām ardhadaṇḍāḥ //
ArthaŚ, 14, 3, 1.1 mārjāroṣṭravṛkavarāhaśvāvidvāgulīnaptṛkākolūkānām anyeṣāṃ vā niśācarāṇāṃ sattvānām ekasya dvayor bahūnāṃ vā dakṣiṇāni vāmāni cākṣīṇi gṛhītvā dvidhā cūrṇaṃ kārayet //
ArthaŚ, 14, 3, 6.1 trirātropoṣitaḥ puṣyeṇa śvamārjārolūkavāgulīnāṃ dakṣiṇāni vāmāni cākṣīṇi dvidhā cūrṇaṃ kārayet //
ArthaŚ, 14, 3, 77.1 ajamarkaṭaromāṇi mārjāranakulasya ca /
Buddhacarita
BCar, 13, 23.2 urabhravaktrāśca vihaṃgamākṣā mārjāravaktrāśca manuṣyakāyāḥ //
Carakasaṃhitā
Ca, Sū., 27, 35.2 vṛko vyāghrastarakṣuśca babhrumārjāramūṣikāḥ //
Mahābhārata
MBh, 2, 57, 3.1 utsaṅgena vyāla ivāhṛto 'si mārjāravat poṣakaṃ copahaṃsi /
MBh, 3, 170, 43.2 ṛṣabhāṇāṃ varāhāṇāṃ mārjārāṇāṃ tathaiva ca /
MBh, 5, 4, 20.2 samarthaśca suvīraśca mārjāraḥ kanyakastathā //
MBh, 9, 44, 76.1 mārjāraśaśavaktrāśca dīrghavaktrāśca bhārata /
MBh, 9, 56, 15.2 mārjārāviva bhakṣārthe tatakṣāte muhur muhuḥ //
MBh, 10, 7, 16.2 ṛkṣamārjāravadanā vyāghradvīpimukhāstathā //
MBh, 12, 136, 18.2 mārjārasya ca saṃvādaṃ nyagrodhe mūṣakasya ca //
MBh, 12, 136, 22.2 lomaśo nāma mārjāraḥ pakṣisattvāvasādakaḥ //
MBh, 12, 136, 25.2 kadācit tatra mārjārastvapramatto 'pyabadhyata //
MBh, 12, 136, 37.2 ulūkaśceha tiṣṭhantaṃ mārjāraḥ pāśasaṃkṣayāt //
MBh, 12, 136, 40.1 na tvanyām iha mārjārād gatiṃ paśyāmi sāṃpratam /
MBh, 12, 136, 41.2 tasmād imam ahaṃ śatruṃ mārjāraṃ saṃśrayāmi vai //
MBh, 12, 136, 45.2 mama hyamitre mārjāre jīvitaṃ sampratiṣṭhitam //
MBh, 12, 136, 47.2 sāntvapūrvam idaṃ vākyaṃ mārjāraṃ mūṣako 'bravīt //
MBh, 12, 136, 48.1 sauhṛdenābhibhāṣe tvā kaccinmārjāra jīvasi /
MBh, 12, 136, 52.2 na dharṣayati mārjāra tena me svasti sāṃpratam //
MBh, 12, 136, 55.1 na hi śaknoṣi mārjāra pāśaṃ chettuṃ vinā mayā /
MBh, 12, 136, 63.2 hetumad grahaṇīyārthaṃ mārjāro vākyam abravīt //
MBh, 12, 136, 65.2 mūṣakaṃ mandam udvīkṣya mārjāro lomaśo 'bravīt //
MBh, 12, 136, 70.1 ityevam uktaḥ palito mārjāraṃ vaśam āgatam /
MBh, 12, 136, 75.1 sa taṃ sampūjya palitaṃ mārjāraḥ sauhṛde sthitaḥ /
MBh, 12, 136, 80.1 grāhayitvā tu taṃ svārthaṃ mārjāraṃ mūṣakastadā /
MBh, 12, 136, 81.1 evam āśvāsito vidvānmārjāreṇa sa mūṣakaḥ /
MBh, 12, 136, 81.2 mārjārorasi visrabdhaḥ suṣvāpa pitṛmātṛvat //
MBh, 12, 136, 82.1 līnaṃ tu tasya gātreṣu mārjārasyātha mūṣakam /
MBh, 12, 136, 84.1 atha bandhaparikliṣṭo mārjāro vīkṣya mūṣakam /
MBh, 12, 136, 85.2 saṃcodayitum ārebhe mārjāro mūṣakaṃ tadā //
MBh, 12, 136, 87.2 mārjāram akṛtaprajñaṃ vaśyam ātmahitaṃ vacaḥ //
MBh, 12, 136, 94.1 evam uktastu mārjāro mūṣakeṇātmano hitam /
MBh, 12, 136, 100.2 uvācedaṃ vacaḥ śreṣṭhaṃ mārjāraṃ mūṣakastadā //
MBh, 12, 136, 101.1 śrutaṃ me tava mārjāra svam arthaṃ parigṛhṇataḥ /
MBh, 12, 136, 111.1 taṃ dṛṣṭvā yamadūtābhaṃ mārjārastrastacetanaḥ /
MBh, 12, 136, 114.1 kāryārthaṃ kṛtasaṃdhī tau dṛṣṭvā mārjāramūṣakau /
MBh, 12, 136, 115.1 tataścicheda taṃ tantuṃ mārjārasya sa mūṣakaḥ /
MBh, 12, 136, 115.2 vipramukto 'tha mārjārastam evābhyapatad drumam //
MBh, 12, 136, 128.1 evam uktaḥ paraṃ sāntvaṃ mārjāreṇa sa mūṣakaḥ /
MBh, 12, 136, 176.2 mārjāro vrīḍito bhūtvā mūṣakaṃ vākyam abravīt //
MBh, 12, 136, 182.1 iti saṃstūyamāno hi mārjāreṇa sa mūṣakaḥ /
MBh, 12, 136, 182.2 manasā bhāvagambhīraṃ mārjāraṃ vākyam abravīt //
MBh, 12, 136, 189.1 tvadvidhebhyo mayā hyātmā rakṣyo mārjāra sarvadā /
MBh, 12, 136, 190.2 svabilaṃ hi javenāśu mārjāraḥ prayayau tataḥ //
MBh, 12, 159, 53.2 mārjāracāṣamaṇḍūkān kākaṃ bhāsaṃ ca mūṣakam //
MBh, 13, 14, 33.2 kuraṅgabarhiṇākīrṇaṃ mārjārabhujagāvṛtam /
Manusmṛti
ManuS, 4, 126.1 paśumaṇḍūkamārjāraśvasarpanakulākhubhiḥ /
ManuS, 11, 132.1 mārjāranakulau hatvā cāṣaṃ maṇḍūkam eva ca /
Rāmāyaṇa
Rām, Ki, 2, 11.2 mṛgamārjāraśārdūlāṃs trāsayanto yayus tadā //
Rām, Ki, 26, 3.1 ṛkṣavānaragopucchair mārjāraiś ca niṣevitam /
Rām, Su, 21, 9.2 vivṛtya nayane kopānmārjārasadṛśekṣaṇā //
Rām, Yu, 26, 27.1 mārjārā dvīpibhiḥ sārdhaṃ sūkarāḥ śunakaiḥ saha /
Rām, Utt, 7, 20.2 mārjāreṇa yathā sarpāḥ sarpeṇa ca yathākhavaḥ //
Amarakośa
AKośa, 2, 225.1 oturbiḍālo mārjāro vṛṣadaṃśaka ākhubhuk /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 48.2 mārjāramūṣakavyāghravṛkababhrutarakṣavaḥ //
AHS, Sū., 7, 17.1 udvegaṃ yāti mārjāraḥ śakṛn muñcati vānaraḥ /
AHS, Śār., 3, 95.2 vyāghrarkṣakapimārjārayakṣānūkāś ca paittikāḥ //
AHS, Śār., 6, 19.1 pathaśchedo 'himārjāragodhāsaraṭavānaraiḥ /
AHS, Śār., 6, 46.2 yānaṃ kharoṣṭramārjārakapiśārdūlaśūkaraiḥ //
AHS, Cikitsitasthāna, 8, 18.2 mārjāracarma sarpiśca dhūpanaṃ hitam arśasām //
AHS, Kalpasiddhisthāna, 4, 49.1 godhānakulamārjāraśalyakondurajaṃ palam /
AHS, Utt., 5, 5.1 dvīpimārjāragosiṃhavyāghrasāmudrasattvataḥ /
AHS, Utt., 5, 9.1 godhānakulamārjārajhaṣapittaprapeṣitān /
AHS, Utt., 7, 33.1 nakulolūkamārjāragṛdhrakīṭāhikākajaiḥ /
AHS, Utt., 35, 52.2 svapne gomāyumārjāranakulavyālavānarān //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 87.1 kṣaṇāc ca śvagṛhītasya mārjārasyeva kūjataḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 790.2 sarpamārjāranakulaśvasūkaravadhe nṛṇām //
Kūrmapurāṇa
KūPur, 2, 17, 33.1 siṃhavyāghraṃ ca mārjāraṃ śvānaṃ śūkarameva ca /
KūPur, 2, 32, 51.2 mārjāraṃ vātha nakulaṃ yojanaṃ vādhvano vrajet /
KūPur, 2, 33, 10.1 nakulolūkamārjāraṃ jagdhvā sāṃtapanaṃ caret /
Liṅgapurāṇa
LiPur, 1, 85, 154.1 mārjāraś ca gṛhe yasya so'pyantyajasamo naraḥ /
LiPur, 1, 85, 154.2 bhojayedyastu viprendrān mārjārasaṃnidhau yadi //
Matsyapurāṇa
MPur, 118, 54.2 śaśalomān sakādambān mārjārān vāyuveginaḥ //
MPur, 131, 45.1 saṃkucanti bhayāccaiva mārjārāṇāṃ yathākhukaḥ /
MPur, 135, 30.1 mārjāramṛgabhīmāsyān pārṣadānvikṛtānanān /
Suśrutasaṃhitā
Su, Sū., 7, 10.1 tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandīmukhamukhāni masūrākṛtibhiḥ kīlair avabaddhāni mūle 'ṅkuśavad āvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārtham upadiśyante //
Su, Sū., 46, 72.1 siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgervārukaprabhṛtayo guhāśayāḥ //
Su, Śār., 4, 71.1 bhujaṅgolūkagandharvayakṣamārjāravānaraiḥ /
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 4, 45.3 mārjāranakulādīnāṃ viṣaṃ nātipravartate //
Su, Ka., 5, 71.1 varāhagodhāśikhiśallakīnāṃ mārjārajaṃ pārṣatanākule ca /
Su, Utt., 60, 40.2 godhānakulamārjārarṣyapittaprapeṣitān //
Su, Utt., 60, 49.2 siṃhavyāghrarkṣamārjāradvīpivājigavāṃ tathā //
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Viṣṇupurāṇa
ViPur, 2, 6, 21.1 mārjārakukkuṭacchāgaśvavarāhavihaṃgamān /
Viṣṇusmṛti
ViSmṛ, 23, 52.2 rajo bhūr vāyur agniś ca mārjāraś ca sadā śuciḥ //
ViSmṛ, 50, 31.1 hatvā mūṣakamārjāranakulamaṇḍūkaḍuṇḍubhājagarāṇām anyatamam upoṣitaḥ kṛsaraṃ brāhmaṇaṃ bhojayitvā lohadaṇḍaṃ dakṣiṇāṃ dadyāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 147.1 paśumaṇḍūkanakulaśvāhimārjāramūṣakaiḥ /
YāSmṛ, 3, 270.1 mārjāragodhānakulamaṇḍūkāṃś ca patatriṇaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 366.1 otur biḍālo mārjāro vṛṣadaṃśaka ākhubhuk /
Bhāgavatapurāṇa
BhāgPur, 3, 10, 23.1 śvā sṛgālo vṛko vyāghro mārjāraḥ śaśaśallakau /
Bhāratamañjarī
BhāMañj, 1, 684.2 pañcānanānukāro hi mārjārasya na śobhate //
BhāMañj, 13, 531.2 lomaśaṃ nāma mārjāraṃ jālabaddhaṃ vyalokayat //
BhāMañj, 13, 535.1 nakulolūkabhīto 'haṃ mārjāraṃ balināṃ varam /
BhāMañj, 13, 536.2 mārjāramavadannīlakācakācaralocanam //
BhāMañj, 13, 538.1 śrutvaitanmadhuraṃ hṛṣṭo mārjāraḥ suhṛdaṃ vyadhāt /
BhāMañj, 13, 540.2 taṃ tūrṇaṃ tūrṇamityūce mārjāraścirakāriṇam //
BhāMañj, 13, 544.2 yāto vyādho nirāśaśca mārjāre vidrute drutam //
BhāMañj, 13, 545.2 antaḥsthitaṃ biladvārānmārjāraḥ praṇato 'vadat //
BhāMañj, 13, 547.1 iti bruvāṇaṃ mārjāraṃ dṛṣṭvā bhakṣaṇadīkṣitam /
BhāMañj, 13, 553.1 nirasya bahubhirvākyairmārjāramiti mūṣikaḥ /
BhāMañj, 16, 8.2 atha mārjāravicchāye kabandhāvṛtamaṇḍale //
Garuḍapurāṇa
GarPur, 1, 60, 11.2 mṛgāhikapimārjāraśvānaḥ sūkarapakṣiṇaḥ //
GarPur, 1, 65, 67.2 mārjāralocanaiḥ pāpmā durātmā madhupiṅgalaiḥ //
GarPur, 1, 96, 50.1 paśumaṇḍūkanakulaśvāhimārjārasūkaraiḥ /
GarPur, 1, 105, 35.1 mārjāragodhānakulapaśumaṇḍūkaghātanāt /
GarPur, 1, 114, 52.2 mārjāra iva lumpeta tathā prārthayitāra naraḥ //
Hitopadeśa
Hitop, 1, 56.20 mārjārasya hi doṣeṇa hato gṛdhro jaradgavaḥ //
Hitop, 1, 57.5 atha kadācit dīrghakarṇanāmā mārjāraḥ pakṣiśāvakān bhakṣayituṃ tatrāgataḥ /
Hitop, 1, 58.4 so 'vadanmārjāro 'ham /
Hitop, 1, 58.6 mārjāro 'vadacchrūyatāṃ tāvat madvacanam /
Hitop, 1, 65.1 gṛdhro 'vadanmārjāro hi māṃsaruciḥ /
Hitop, 1, 65.4 tac chrutvā mārjāro bhūmiṃ spṛṣṭvā karṇau spṛśati /
Hitop, 1, 70.1 evaṃ viśvāsya sa mārjāras tarukoṭare sthitaḥ /
Hitop, 1, 70.4 tat parijñāya mārjāraḥ koṭarān niḥsṛtya bahiḥ palāyitaḥ /
Hitop, 1, 88.4 mārjāro mahiṣo meṣaḥ kākaḥ kāpuruṣas tathā /
Hitop, 4, 16.8 tato muninoktaṃ mūṣika tvaṃ mārjāro bhava /
Kathāsaritsāgara
KSS, 1, 6, 40.2 mārjārasya kṛte dattaḥ kasyacidvaṇijo mayā //
KSS, 3, 3, 140.1 mārjārarūpaṃ cakre ca bhayādindro 'pi tatkṣaṇam /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 58.1 iṅgudyāṃ tāpasatarurmārjāraḥ kaṇṭakīṭakaḥ /
Rasahṛdayatantra
RHT, 18, 52.1 tāre vyūḍhaṃ triguṇaṃ mārjārākṣanibhaṃ bhavettacca /
Rasaratnasamuccaya
RRS, 14, 4.1 kiṃciṭ ṭaṅkaṇakaṃ dattvā mārjārasya viśā yutam /
Rasaratnākara
RRĀ, R.kh., 7, 14.1 viṣṭhayā mardayetkhalve mārjārakapotayoḥ /
RRĀ, Ras.kh., 7, 26.2 nakhāsthīni samādāya mārjārasya sitasya vai //
RRĀ, Ras.kh., 8, 65.2 pāṣāṇā bhekasaṃkāśā grāhyā mārjāraviṣṭhayā //
RRĀ, V.kh., 19, 107.2 niṣkaṃ mārjārajāvādiṃ kṣiptvā tadavatārayet //
Rasendracūḍāmaṇi
RCūM, 9, 19.1 kṛṣṇāhirohitānāṃ ca mārjārasya ca māyubhiḥ /
Rasārṇava
RArṇ, 1, 50.2 trikoṭijanmalakṣāṇi mārjāro jāyate rasāt /
RArṇ, 7, 127.2 mayūragṛdhramārjāraviṣṭhā ca samabhāgakam //
RArṇ, 17, 30.1 yadā vāpaniṣekābhyāṃ mārjāranayanaprabham /
RArṇ, 17, 45.2 mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet //
Rājanighaṇṭu
RājNigh, Pipp., 46.1 kālo vyālaḥ kālamūlo 'tidīpyo mārjāro 'gnir dāhakaḥ pāvakaś ca /
RājNigh, 13, 192.1 ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā /
RājNigh, Siṃhādivarga, 11.2 śālāvṛkaśca mārjāro māyāvī dīptalocanaḥ //
Skandapurāṇa
SkPur, 25, 47.1 namo mārjārarūpebhyaḥ kākakokebhya eva ca /
Tantrasāra
TantraS, Viṃśam āhnikam, 20.0 mārjāramūṣakaśvādibhakṣaṇe tu śaṅkā janitā nirayāya iti jñānī api lokānugrahecchayā na tādṛk kuryāt lokaṃ vā parityajya āsīta iti sthaṇḍilayāgaḥ //
Tantrāloka
TĀ, 26, 72.1 mārjāramūṣikādyair yad adīkṣaiś cāpi bhakṣitam /
Śyainikaśāstra
Śyainikaśāstra, 3, 41.2 lakṣyālakṣyeṇa lakṣyeṇa mārjjāramiva nighnate //
Abhinavacintāmaṇi
ACint, 1, 59.2 mārjārasya padaṃ vadanti munayo mudgapramāṇāñjanam //
Mugdhāvabodhinī
MuA zu RHT, 18, 52.2, 5.0 pūrvoktaṃ cūrṇaṃ śulbajaṃ tīkṣṇajaṃ vā tāre triguṇaṃ vyūḍhaṃ vāhitaṃ sat mārjārākṣasaṃnibha otunetrābhaṃ tāraṃ bhavet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 9.1 hatvā mūṣakamārjārasarpājagaraḍuṇḍubhān /
ParDhSmṛti, 7, 31.1 mārjāramakṣikākīṭapataṅgakṛmidardurāḥ /
ParDhSmṛti, 11, 6.1 bālair nakulamārjārair annam ucchiṣṭitaṃ yadā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 29.2 mārjāramūṣakau cobhāvavalehata unmukhau //
SkPur (Rkh), Revākhaṇḍa, 48, 8.1 āgacchati yathā bhakṣyaṃ mārjārasya ca mūṣikaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 15.2 anekaśvāpadākīrṇaṃ mṛgamārjārasaṃkulam //
SkPur (Rkh), Revākhaṇḍa, 85, 34.1 citrakair mṛgamārjārair hiṃsraiḥ śambaraśūkaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 15.2 vitarjako 'tha mārjāraḥ khadyotaḥ kakṣadāhataḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 26.1 mārjāro 'gniṃ padā spṛṣṭvā rogavānparamāṃsabhuk /
SkPur (Rkh), Revākhaṇḍa, 159, 27.2 kupaṇḍitaḥ syānmārjāro bhaṣaṇo vyāsa eva ca //
Uḍḍāmareśvaratantra
UḍḍT, 1, 46.1 tato mārjāramūtreṇa saptāhaṃ bhāvayet tataḥ /
UḍḍT, 6, 1.1 kṛṣṇacchāgaromakṛṣṇamārjāraromakṛṣṇakākaromāṇi kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā śanibhaumayor vāre 'śleṣānakṣatre ārdrānakṣatre vā samabhāgāni kṛtvā kūpataḍāganadīpayasā peṣayitvā guṭikāṃ kṛtvā saṃgrāme copaviśet /