Occurrences

Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Abhidhānacintāmaṇi
Bhāratamañjarī
Paraśurāmakalpasūtra

Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 28.0 sa vāva mārtāṇḍo yasyeme manuṣyāḥ prajā //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 2.2 ādityebhyaścaruṃ nirvapanti tadasti paryuditamivāṣṭau putrāso aditerye jātās tanvas pari devāṁ upa praitsaptabhiḥ parā mārtāṇḍamāsyaditi //
ŚBM, 3, 1, 3, 3.2 yāṃstvetaddevā ādityā ityācakṣate sapta haiva te 'vikṛtaṃ hāṣṭamaṃ janayāṃcakāra mārtāṇḍaṃ saṃdegho haivāsa yāvānevordhvastāvāṃstiryaṅ puruṣasaṃmita ity u haika āhuḥ //
Ṛgveda
ṚV, 2, 38, 8.2 viśvo mārtāṇḍo vrajam ā paśur gāt sthaśo janmāni savitā vy ākaḥ //
ṚV, 10, 72, 8.2 devāṁ upa prait saptabhiḥ parā mārtāṇḍam āsyat //
ṚV, 10, 72, 9.2 prajāyai mṛtyave tvat punar mārtāṇḍam ābharat //
Mahābhārata
MBh, 12, 201, 17.2 mārtāṇḍasyātmajāvetāvaṣṭamasya prajāpateḥ //
Rāmāyaṇa
Rām, Utt, 36, 13.1 mārtāṇḍastvabravīt tatra bhagavāṃstimirāpahaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 9.2 sūryo 'rkaḥ kiraṇo bhago grahapuṣaḥ pūṣā pataṅgaḥ khago mārtāṇḍo yamunākṛtāntajanakaḥ pradyotanastāpanaḥ //
Bhāratamañjarī
BhāMañj, 1, 142.2 mārtāṇḍaśatasaṃvītaḥ sumeruriva jaṃgamaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 4.1 snānakarmaṇi prāpte mūlena dattvā triḥ salilāñjalīn tris tadabhimantritāḥ pītvāpas tris saṃtarpya triḥ prokṣyātmānaṃ paridhāya vāsasī hrāṃ hrīṃ hrūṃ saḥ ity uktvā mārtāṇḍabhairavāya prakāśaśaktisahitāya svāheti tris savitre dattārghyaḥ //