Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Kātyāyanaśrautasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Gaṇakārikā
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kādambarīsvīkaraṇasūtramañjarī
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Rājamārtaṇḍa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śyainikaśāstra
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 9.0 apare tu kālātyaye adhikārābhāvāt prāyaścittamevāhuḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 2, 12.0 adhikārāt tu brahmaṇaḥ //
Gautamadharmasūtra
GautDhS, 2, 2, 22.1 tebhyo yathādhikāram arthān pratyavahṛtya dharmavyavasthā //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 1.0 athāto 'dhikāraḥ //
KātyŚS, 10, 5, 12.0 yajamānapitṛbhyo vā tasya phalādhikārāt //
KātyŚS, 20, 8, 26.0 anucarīr vā phalādhikārād itarāsām //
Vasiṣṭhadharmasūtra
VasDhS, 3, 25.1 kṣatriyasya tu tan nityam eva rakṣaṇādhikārāt //
Āpastambadharmasūtra
ĀpDhS, 2, 15, 22.0 atra hy adhikāraḥ śāstrair bhavati //
Āpastambaśrautasūtra
ĀpŚS, 16, 34, 1.1 lekhādhikāro bhavati vijñāyate ca //
Arthaśāstra
ArthaŚ, 1, 13, 19.1 tathāpyatuṣyato daṇḍakarasādhanādhikāreṇa janapadavidveṣaṃ grāhayet //
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
ArthaŚ, 2, 9, 36.2 nityādhikārāḥ kāryāste rājñaḥ priyahite ratāḥ //
Aṣṭasāhasrikā
ASāh, 3, 20.5 pūrvajinakṛtādhikārāste bhagavan sattvā bhaviṣyanti yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamāgamiṣyati /
ASāh, 10, 1.1 atha khalu śakrasya devānāmindrasyaitadabhūt pūrvajinakṛtādhikārāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti bahubuddhāvaropitakuśalamūlāḥ kalyāṇamitraparigṛhītāśca bhaviṣyanti yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 11.0 svaritena adhikāraḥ //
Buddhacarita
BCar, 1, 19.1 mahoragā dharmaviśeṣatarṣād buddheṣvatīteṣu kṛtādhikārāḥ /
Carakasaṃhitā
Ca, Sū., 8, 3.1 iha khalu pañcendriyāṇi pañcendriyadravyāṇi pañcendriyādhiṣṭhānāni pañcendriyārthāḥ pañcendriyabuddhayo bhavanti ityuktamindriyādhikāre //
Ca, Sū., 14, 70.3 svedādhikāre yadvācyamuktametanmaharṣiṇā /
Ca, Sū., 26, 80.0 evamuktavantaṃ bhagavantamātreyamagniveśa uvāca bhagavan śrutametadavitatham arthasampadyuktaṃ bhagavato yathāvad dravyaguṇakarmādhikāre vacaḥ paraṃ tv āhāravikārāṇāṃ vairodhikānāṃ lakṣaṇam anatisaṃkṣepeṇopadiśyamānaṃ śuśrūṣāmaha iti //
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Vim., 7, 8.1 iti vyādhitarūpādhikāre vyādhitarūpasaṃkhyāgrasaṃbhavaṃ vyādhitarūpahetuvipratipattau kāraṇaṃ sāpavādaṃ saṃpratipattikāraṇaṃ cānapavādaṃ niśamya bhagavantamātreyamagniveśo 'taḥ paraṃ sarvakrimīṇāṃ purīṣasaṃśrayāṇāṃ samutthānasthānasaṃsthānavarṇanāmaprabhāvacikitsitaviśeṣān papracchopasaṃgṛhya pādau //
Ca, Śār., 6, 20.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca śrutametadyaduktaṃ bhagavatā śarīrādhikāre vacaḥ /
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Indr., 1, 8.1 tatrādita eva varṇādhikāraḥ /
Ca, Indr., 1, 14.2 iti varṇādhikāraḥ //
Ca, Indr., 1, 15.1 svarādhikārastu haṃsakrauñcanemidundubhikalaviṅkakākakapotajarjarānukārāḥ prakṛtisvarā bhavanti yāṃścāparān upekṣamāṇo'pi vidyād anūkato'nyathā vāpi nirdiśyamānāṃstajjñaiḥ /
Ca, Indr., 1, 16.2 iti svarādhikāraḥ //
Ca, Indr., 1, 17.0 iti varṇasvarādhikārau yathāvaduktau mumūrṣatāṃ lakṣaṇajñānārthamiti //
Ca, Indr., 12, 9.1 dūtādhikāre vakṣyāmo lakṣaṇāni mumūrṣatām /
Ca, Indr., 12, 25.1 iti dūtādhikāro 'yamuktaḥ kṛtsno mumūrṣatām /
Ca, Cik., 3, 10.2 jvarādhikāre yadvācyaṃ tat saumya nikhilaṃ śṛṇu //
Ca, Cik., 3, 116.2 bhūtādhikāre vyākhyātaṃ tadaṣṭavidhalakṣaṇam //
Ca, Cik., 5, 44.1 tatra dhānvantarīyāṇām adhikāraḥ kriyāvidhau /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
Mahābhārata
MBh, 1, 84, 6.1 nānābhāvā bahavo jīvaloke daivādhīnā naṣṭaceṣṭādhikārāḥ /
MBh, 1, 85, 14.3 sa tatra tanmātrakṛtādhikāraḥ krameṇa saṃvardhayatīha garbham //
MBh, 1, 184, 11.1 te tatra śūrāḥ kathayāṃbabhūvuḥ kathā vicitrāḥ pṛtanādhikārāḥ /
MBh, 2, 30, 12.2 balādhikāre nikṣipya saṃhatyānakadundubhim //
MBh, 2, 32, 3.2 yuyoja ha yathāyogam adhikāreṣvanantaram //
MBh, 2, 32, 4.1 bhakṣyabhojyādhikāreṣu duḥśāsanam ayojayat /
MBh, 5, 70, 38.2 nāsyādhikāro dharme 'sti yathā śūdrastathaiva saḥ //
MBh, 6, BhaGī 2, 47.1 karmaṇyevādhikāraste mā phaleṣu kadācana /
MBh, 12, 57, 6.2 rājyādhikāre rājendra bṛhaspatimataḥ purā //
MBh, 12, 61, 21.1 na caratyadhikāreṇa sevitaṃ dviṣato na ca /
MBh, 12, 99, 13.2 yuddhayajñādhikārastho bhavatīti viniścayaḥ //
MBh, 12, 132, 5.1 ubhau satyādhikārau tau trāyete mahato bhayāt /
MBh, 12, 139, 72.2 yad brāhmaṇārthe kṛtam arthitena tenarṣiṇā tacca bhakṣyādhikāram /
MBh, 12, 139, 78.3 na te 'dhikāro dharme 'sti mā bhūr ātmapraśaṃsakaḥ //
MBh, 12, 322, 40.1 adhikāreṣu vartante yathāsvaṃ brahmavādinaḥ /
MBh, 12, 327, 34.1 yo 'sau tvayā vinirdiṣṭo 'dhikāro 'rthacintakaḥ /
MBh, 12, 327, 34.2 paripālyaḥ kathaṃ tena so 'dhikāro 'dhikāriṇā //
MBh, 12, 327, 35.1 pradiśasva balaṃ tasya yo 'dhikārārthacintakaḥ /
MBh, 12, 329, 7.4 ye ca mānuṣā hotrādhikārāste ca /
MBh, 13, 23, 29.1 adhikāre yad anṛtaṃ rājagāmi ca paiśunam /
Manusmṛti
ManuS, 2, 16.2 tasya śāstre 'dhikāro 'smiñ jñeyo nānyasya kasyacit //
ManuS, 10, 126.2 nāsyādhikāro dharme 'sti na dharmāt pratiṣedhanam //
Rāmāyaṇa
Rām, Ay, 14, 24.2 ātmādhikārā vividhāś ca vācaḥ prahṛṣṭarūpasya pure janasya //
Saṅghabhedavastu
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Agnipurāṇa
AgniPur, 4, 4.1 jitadevayajñabhāgaḥ sarvadevādhikārakṛt /
AgniPur, 248, 8.1 yuddhādhikāraḥ śūdrasya svayaṃ vyāpādi śikṣayā /
Amarakośa
AKośa, 2, 497.2 prakriyā tvadhikāraḥ syāccāmaraṃ tu prakīrṇakam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 28, 43.2 vraṇādhikārāt pariśīlanācca samyag viditvaupayikaṃ vidadhyāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 229.2 dharmādhikārakārāya sa me prasthāpyatām iti //
BKŚS, 6, 32.1 tad ete 'pi niyojyantām adhikāreṣu keṣucit /
BKŚS, 7, 32.2 svādhikāraparaiḥ krīḍan saṃvatsaram ayāpayam //
Daśakumāracarita
DKCar, 2, 2, 12.1 doṣaśca mama svādhikārānuṣṭhāpanam //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
DKCar, 2, 2, 353.1 yuṣmākam ayam adhikāraḥ na punarasyā varṣīyasyāḥ ityavādiṣam //
DKCar, 2, 8, 278.0 na cedrājatanayacaraṇapraṇāmaṃ vidhāya tadīyāḥ santaḥ svasvavṛttyupabhogapūrvakaṃ nijānnijānadhikārānniḥśaṅkaṃ paripālayantaḥ sukhenāvatiṣṭhantu iti //
Gaṇakārikā
GaṇaKār, 1, 8.2 paśutvaṃ mūlaṃ pañcaite tantre heyādhikārataḥ //
Kirātārjunīya
Kir, 3, 51.2 saṃsatsu jāte puruṣādhikāre na pūraṇī taṃ samupaiti saṃkhyā //
Kir, 8, 39.2 upaplutās tatkṣaṇaśocanīyatāṃ cyutādhikārāḥ sacivā ivāyayuḥ //
Kir, 10, 15.2 avayayur amarastriyo 'sya yatnaṃ vijayaphale viphalaṃ tapo'dhikāre //
Kāmasūtra
KāSū, 7, 2, 52.1 adhikāravaśād uktā ye citrā rāgavardhanāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 90.1 adhikāro 'bhiyuktasya netarasyāsty asaṃgateḥ /
KātySmṛ, 1, 947.1 pūrvoktād uktaśeṣaṃ syād adhikāracyutaṃ ca yat /
Kāvyādarśa
KāvĀ, 1, 8.2 kim andhasyādhikāro 'sti rūpabhedopalabdhiṣu //
Kāvyālaṃkāra
KāvyAl, 3, 29.1 adhikārādapetasya vastuno'nyasya yā stutiḥ /
Kūrmapurāṇa
KūPur, 1, 14, 77.2 tāvat tiṣṭha mamādeśāt svādhikāreṣu nirvṛtaḥ //
KūPur, 2, 27, 17.2 na hi vede 'dhikāro 'sya tadvaṃśe 'pyevameva hi //
Laṅkāvatārasūtra
LAS, 1, 17.1 kṛtādhikārā buddheṣu kariṣyantyadhunā ca vai /
LAS, 2, 143.30 kāraṇahetuḥ punarmahāmate ādhipatyādhikārakṛtyaṃ karoti cakravartinṛpavat /
Liṅgapurāṇa
LiPur, 1, 9, 48.2 pralayaścādhikāraś ca lokavṛttapravartanam //
LiPur, 1, 40, 81.1 manvantarādhikāreṣu tiṣṭhanti munayastu vai /
LiPur, 1, 74, 1.2 liṅgāni kalpayitvaivaṃ svādhikārānurūpataḥ /
LiPur, 1, 86, 10.1 saṃsāro dvividhaḥ proktaḥ svādhikārānurūpataḥ /
LiPur, 2, 19, 3.1 kasyādhikāraḥ pūjāyāṃ brāhmaṇasya kathaṃ prabho /
LiPur, 2, 20, 2.2 strīṇāṃ naivādhikāro 'sti pūjādiṣu na saṃśayaḥ //
LiPur, 2, 20, 18.3 kālavelādhikārādyam avadad vadatāṃ varaḥ //
LiPur, 2, 20, 19.2 gurutaḥ śāstrataścaivamadhikāraṃ bravīmyaham /
LiPur, 2, 21, 68.2 adhikāro bhavedbhānorlayaścaiva viśeṣataḥ //
Matsyapurāṇa
MPur, 38, 6.1 nānābhāvā bahavo jīvaloke daivādhīnā naṣṭaceṣṭādhikārāḥ /
MPur, 39, 14.3 sa tatra tanmātrakṛtādhikāraḥ krameṇa saṃvardhayatīha garbham //
MPur, 47, 58.1 bale rājyādhikārastu yāvatkālaṃ babhūva ha /
MPur, 144, 98.1 manvantarādhikāreṣu tiṣṭhanti ṛṣayastu te /
Meghadūta
Megh, Pūrvameghaḥ, 1.1 kaścit kāntāvirahaguruṇā svādhikārāt pramattaḥ śāpenāstaṃgamitamahimā varṣabhogyeṇa bhartuḥ /
Nāradasmṛti
NāSmṛ, 2, 11, 1.2 kṣetrādhikārā yatra syur vivādaḥ kṣetrajas tu saḥ //
NāSmṛ, 2, 18, 21.1 rakṣādhikārād īśatvād bhūtānugrahadarśanāt /
Nāṭyaśāstra
NāṭŚ, 6, 64.11 kiṃtvadhikāro 'tra gṛhyate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.6 athoktaparigrahādhikāralipsāsu parāpadeśenopadeśe sacchiṣyasādhakapāṭhaprasiddhyarthaṃ kāraṇapadārthādhigamārthaṃ cātmani parāpadeśaṃ kṛtvā bhagavān evoktavān atheti /
PABh zu PāśupSūtra, 1, 9, 161.0 tatra adattādānam anatisṛṣṭagrahaṇam anabhimatagrahaṇam anadhikārapratigrahaḥ anupālambhaḥ aniveditopayogaśceti //
PABh zu PāśupSūtra, 2, 10, 2.0 ucyate pūrvamasya brāhmaṇasya devayajane pitṛyajane cādhikāro'dhigataḥ //
PABh zu PāśupSūtra, 3, 6, 1.0 bhavatīti vākyaśeṣo vacanādhikārād gamyate //
PABh zu PāśupSūtra, 4, 10, 26.0 atra paśupatinoktaparigrahādhikāreṣu vartata iti pāśupatam //
PABh zu PāśupSūtra, 4, 13, 4.0 uttamādhikārād gamyate //
PABh zu PāśupSūtra, 4, 19, 8.0 sati vidhiviṣayatve puruṣeśvarayor viṣayādhikārakṛtaṃ viyogaṃ dṛṣṭvā jñānaparidṛṣṭena vidhinādhyayanadhyānādhikṛto viśuddhabhāvaḥ samīpastha ityarthaḥ //
PABh zu PāśupSūtra, 5, 39, 68.0 āha caraṇādhikāre 'natiprasādād aśivatvasaṃjñake sarvāṇy anatiprasādabījatvāt kuto nātyantanivṛttāni bhavanti //
PABh zu PāśupSūtra, 5, 39, 70.0 saṃhāraṃ prāptasya nigaḍamuktādhikāravan muktāv atiśayitaguṇaprāptyartham ucyate gacched duḥkhānāmantam //
PABh zu PāśupSūtra, 5, 40, 8.0 yathā ca kāṅkṣato lipsataś ca sādhakādhikāranivṛttistathā vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 46, 5.0 kāraṇādhikāranivṛttiḥ //
PABh zu PāśupSūtra, 5, 46, 15.0 kāraṇādhikāre yasmādāha īśvaraḥ sarvabhūtānāmiti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 36.0 dharmajñānāderapi tyajyamānatvād adharmāderiva malatvaṃ prāptamityāśaṅkyāha heyādhikārataḥ iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 37.0 yeṣāṃ kardamādivadduḥkhahetutvaṃ matvā sādhakaḥ kṣapaṇārtham adhikriyate ta eva malā na tu yeṣāṃ puṣpādivad anicchato'pi vināśa ityato heyādhikārād ajñānādaya eva malā iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 39.0 heyatvena kṣapaṇīyatvenādhikāro yogyatāsti yeṣāṃ te heyādhikāriṇasta eva heyādhikārikāḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 41.0 adhikāraśabdād vā ikaṅpratyaye kṛte heyapadena karmadhārayas tadayamartho yato heyādhikārikā evātra malā vivakṣitāḥ //
Suśrutasaṃhitā
Su, Sū., 26, 7.1 adhikāro hi lohaveṇuvṛkṣatṛṇaśṛṅgāsthimayeṣu tatrāpi viśeṣato loheṣveva viśasanārthopapannatvāllohasya lohānām api durvāratvādaṇumukhatvāddūraprayojanakaratvāc ca śara evādhikṛtaḥ /
Su, Śār., 9, 12.2 tāni tu prāṇānnodakarasaraktamāṃsamedomūtrapurīṣaśukrārtavavahāni yeṣvadhikāraḥ ekeṣāṃ bahūni eteṣāṃ viśeṣā bahavaḥ /
Su, Cik., 1, 5.1 doṣopaplavaviśeṣaḥ punaḥ samāsataḥ pañcadaśaprakāraḥ prasaraṇasāmarthyāt yathokto vraṇapraśnādhikāre śuddhatvāt ṣoḍaśaprakāra ityeke //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 4.2, 1.9 etacca laukikapramāṇābhiprāyaṃ lokavyutpādanārthatvācchāstrasya tasyaivādhikārāt /
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.5 teṣāṃ dvijanmanāṃ vedādhikāraḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 15.1, 2.0 yataḥ saṃyogo yogaḥ sa ca karmakāryo'to yogāṅgaṃ karma yogamokṣau ca karmādhikāre'pyucyete //
Viṣṇupurāṇa
ViPur, 1, 20, 34.1 kṣīṇādhikāraḥ sa yadā puṇyapāpavivarjitaḥ /
ViPur, 2, 4, 40.1 yathoktakarmakartṛtvāt svādhikārakṣayāya te /
ViPur, 2, 4, 40.3 yajantaḥ kṣapayantyugramadhikāraphalapradam //
ViPur, 3, 17, 43.2 brahmaṇo hyadhikārasya devā daityādikāḥ surāḥ //
ViPur, 6, 3, 28.2 kṛtādhikārā gacchanti maharlokaṃ mahāmune //
ViPur, 6, 7, 51.2 adhikārabodhayukteṣu vidyate bhāvabhāvanā //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 1.1 atha iti ayam adhikārārthaḥ //
YSBhā zu YS, 1, 5.1, 1.2 khyātiviṣayā guṇādhikāravirodhinyo 'kliṣṭāḥ /
YSBhā zu YS, 1, 5.1, 1.7 tad evaṃbhūtaṃ cittam avasitādhikāram ātmakalpena vyavatiṣṭhate pralayaṃ vā gacchatīti //
YSBhā zu YS, 1, 19.1, 1.3 tathā prakṛtilayāḥ sādhikāre cetasi prakṛtilīne kaivalyapadam ivānubhavanti yāvan na punar āvartate 'dhikāravaśāc cittam iti //
YSBhā zu YS, 1, 19.1, 1.3 tathā prakṛtilayāḥ sādhikāre cetasi prakṛtilīne kaivalyapadam ivānubhavanti yāvan na punar āvartate 'dhikāravaśāc cittam iti //
YSBhā zu YS, 2, 2.1, 3.1 pratanūkṛtān kleśān prasaṃkhyānāgninā dagdhabījakalpān aprasavadharmiṇaḥ kariṣyatīti teṣāṃ tanūkaraṇāt punaḥ kleśair aparāmṛṣṭā sattvapuruṣānyatāmātrakhyātiḥ sūkṣmā prajñā samāptādhikārā pratiprasavāya kalpayiṣyata iti //
YSBhā zu YS, 2, 3.1, 2.1 te spandamānā guṇādhikāraṃ draḍhayanti pariṇāmam avasthāpayanti kāryakāraṇasrota unnamayanti parasparānugrahatantrībhūtvā karmavipākaṃ cābhinirharantīti //
YSBhā zu YS, 2, 10.1, 1.1 te pañca kleśā dagdhabījakalpā yoginaścaritādhikāre cetasi pralīne saha tenaivāstaṃ gacchanti //
YSBhā zu YS, 2, 23.1, 8.1 kiṃ guṇānām adhikāraḥ //
YSBhā zu YS, 2, 24.1, 2.1 viparyayajñānavāsanāvāsitā ca na kāryaniṣṭhāṃ puruṣakhyātiṃ buddhiḥ prāpnoti sādhikārā punar āvartate //
YSBhā zu YS, 2, 24.1, 3.1 sā tu puruṣakhyātiparyavasānā kāryaniṣṭhāṃ prāpnoti caritādhikārā nivṛttādarśanā bandhakāraṇābhāvān na punar āvartate //
YSBhā zu YS, 2, 27.1, 10.1 caritādhikārā buddhiḥ //
YSBhā zu YS, 4, 11.1, 5.1 manas tu sādhikāram āśrayo vāsanānām //
YSBhā zu YS, 4, 11.1, 6.1 na hy avasitādhikāre manasi nirāśrayā vāsanāḥ sthātum utsahante //
Yājñavalkyasmṛti
YāSmṛ, 1, 70.1 hṛtādhikārāṃ malināṃ piṇḍamātropajīvinām /
YāSmṛ, 3, 262.2 śūdro 'dhikārahīno 'pi kālenānena śudhyati //
Bhāgavatapurāṇa
BhāgPur, 4, 21, 33.2 amāyinaḥ kāmadughāṅghripaṅkajaṃ yathādhikārāvasitārthasiddhayaḥ //
BhāgPur, 11, 20, 26.1 sve sve 'dhikāre yā niṣṭhā sa guṇaḥ parikīrtitaḥ /
BhāgPur, 11, 21, 2.1 sve sve 'dhikāre yā niṣṭhā sa guṇaḥ parikīrtitaḥ /
Garuḍapurāṇa
GarPur, 1, 89, 9.1 kṛtvā kṛtādhikārastvaṃ tataḥ siddhim avāpsyasi /
GarPur, 1, 89, 69.2 kṣīṇādhikāro dharmajñastataḥ siddhimavāpsyasi //
GarPur, 1, 95, 18.1 hṛtādhikārāṃ malināṃ piṇḍamātropasevinīm /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 15.0 kṣityadhikārakrayadarśanārthaṃ śrutyupanyāsaḥ //
Hitopadeśa
Hitop, 2, 31.11 karaṭako brūte sarvasminn adhikāre ya eva niyuktaḥ pradhānamantrī sa karotu /
Hitop, 2, 31.12 yato 'nujīvinā parādhikāracarcā sarvathā na kartavyā /
Hitop, 2, 31.14 parādhikāracarcāṃ yaḥ kuryāt svāmihitecchayā /
Hitop, 2, 35.4 ato 'haṃ bravīmi parādhikāracarcām ityādi /
Hitop, 2, 96.1 stabdhakarṇo brūte śṛṇu bhrātaḥ cirāśritād etau damanakakaraṭakau saṃdhivigrahakāryādhikāriṇau ca kadācid arthādhikāre na niyoktavyau /
Hitop, 2, 96.3 brāhmaṇaḥ kṣatriyo bandhur nādhikāre praśasyate /
Hitop, 2, 99.1 upakartādhikārasthaḥ svāparādhaṃ na manyate /
Hitop, 2, 110.3 ayaṃ saṃjīvakaḥ sasyabhakṣako 'rthādhikāre niyujyatām /
Hitop, 3, 10.14 tasya rājyādhikāro nāsti /
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 5.1 prayojye narmavyāpāravistāre abhyutthānaviśiṣṭodañjyabhāve sarvāṅgīṇavyāpāropalakṣitaṃ ratitantraṃ kartum adhikārābhāvāt //
Mātṛkābhedatantra
MBhT, 14, 9.2 maraṇe nādhikāro 'sti paśubhāvasthitasya ca //
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 7.2 kṛtvādhikāraṃ sthityante śivaṃ viśati seśvaram //
MṛgT, Vidyāpāda, 4, 8.2 kṛtvādhikāramīśeṣṭam apaiti svādhvasaṃhṛtau //
MṛgT, Vidyāpāda, 5, 1.1 tamaḥśaktyadhikārasya nivṛttes tatparicyutau /
MṛgT, Vidyāpāda, 7, 16.2 adhikāro'pi tacchakteḥ pariṇāmān nivartate //
MṛgT, Vidyāpāda, 7, 21.1 gatādhikāranīhāravīryasya sata edhate /
MṛgT, Vidyāpāda, 9, 2.2 sahakāryadhikārāntasaṃrodhi vyāpyanaśvaram //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 4.0 ubhayeṣām apy eṣāṃ parameśvarāj jñānakriyāśaktyor uddīpanaṃ jñeyam na punar muktāṇuvan nirmalīkaraṇam adhikāramalenāparatvān mukter asyā iti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 8.0 anādi kṛtvā malāpetaḥ svabhāvanirmalaḥ parameśvaraḥ tathā anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity evaṃ samāsatrayakaraṇāt muktāṇubhir vidyeśvarādibhiś ca sahitaḥ patipadārthaḥ atra sūcitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 1.0 athaśabdo'dhikārārthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 4.2, 1.0 adhikāramalāṃśāvaśeṣāt kiṃcidanavāptaparameśvarasāmyā ityasyaite preryāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 7.2, 1.0 teṣāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāmardhaṃ prayoktṝṇām anugrahītṝṇāṃ dehaṃ śarīram āśrayatvenāpekṣamāṇam īśvaramapekṣata iti tatsāpekṣam ācāryādhikaraṇeśvarāpekṣam akhile māyīye'dhvani svamadhikāram anugrāhyānugrahalakṣaṇaṃ nirvartya sthitikālasyānte māyīyasyādhvano'pyuparamasamaye seśvaramiti mantreśvaraiḥ sahitaṃ śivasāyujyaṃ gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 1.0 anyad aparam ardhamīśeṣṭamiti yatra yatra parameśvarasyānugrahecchā tatra tatra tadicchayaiva vinādhikaraṇenety ācāryalakṣaṇam adhikaraṇam anapekṣyaiva pradhānā cāsau vikṛtiśceti pradhānavikṛtiḥ śuddhavidyā asyā adhaḥ sarvatra māyīye cādhvani svamadhikāraṃ kṛtvā svasyādhvano'nugrahamārgasya saṃhṛtau samāptau apaiti apavṛjyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 1.1 tamaso malasya śakteśca bhagavatsambandhinyā vāmākhyāyā yo 'sāv adhikāro nyagbhāvanavyāpṛtatvaṃ tasya nivṛttervirāmāt yāsau paricyutiḥ kaivalyābhimukhībhāvaḥ tathā coktaṃ śrīmatsvāyambhuve /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 4.0 tatra saṃhāre yeṣām adhikāravān anugrahaste tadānīṃ rudrāṇavaḥ sṛṣṭau tv adhikāriṇo bhavitāraḥ sargārambhe tu sādhikārānugrahānugṛhītāḥ pataya iti parāparavidyeśvarādyadhikārabhājo bhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 4.0 tatra saṃhāre yeṣām adhikāravān anugrahaste tadānīṃ rudrāṇavaḥ sṛṣṭau tv adhikāriṇo bhavitāraḥ sargārambhe tu sādhikārānugrahānugṛhītāḥ pataya iti parāparavidyeśvarādyadhikārabhājo bhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.2, 2.0 tṛtīyasyāṃ tu tatpadādhikārasamāptisamanantareṇaiva tallābhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 9.2, 2.0 atraiva hetumāha sādhikāramidaṃ yataḥ yasmādyogyatātrayamadhikārāpekṣam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 9.2, 3.0 na ca tadānīmadhikāropayogaḥ tasmān nāpekṣate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.2 tatra śivavad anyānadhīnasvātantryābhivyaktir muktātmanāṃ patitvaṃ vidyeśvarādyadhikārabhājāṃ tu pañcavidhakṛtyakāritvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 2.0 etāśca sarvabhūtagatās tasya sambandhinī śaktiḥ rodhāntaṃ tadadhikārakālaṃ yāvat pariṇāmena yojayatī patiśaktiḥ kārkacittviṣā hetubhūtayonmīlanaṃ yadā karoti tadānugrāhiketyucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 1.0 yāvatkila malasyādhikāras tāvan na muktiḥ kasyacidbhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 3.0 yataḥ adhikāraśca tacchakteḥ pariṇāmāt samāpyate sa ca pariṇāmas tadarhasyāpi vastuno na svato bhavituṃ śaktaḥ sarvaprakāreṇa sarvakālaṃ cācetanasya cetanaprayuktasya tattatkāryadarśanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 1.0 gataḥ samāptaḥ kriyādṛkpratirodhakatvarūpo 'dhikāro yasya tadgatādhikāraṃ nīhārasya tamaso malasya sambandhi vīryaṃ sāmarthyaṃ yasya tasya tathāvidhasya sataḥ paśor baddhātmano 'nugraha edhate vardhate bahulībhavati nivṛttādhikārāyāṃ malaśaktāv iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 1.0 gataḥ samāptaḥ kriyādṛkpratirodhakatvarūpo 'dhikāro yasya tadgatādhikāraṃ nīhārasya tamaso malasya sambandhi vīryaṃ sāmarthyaṃ yasya tasya tathāvidhasya sataḥ paśor baddhātmano 'nugraha edhate vardhate bahulībhavati nivṛttādhikārāyāṃ malaśaktāv iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 1.0 gataḥ samāptaḥ kriyādṛkpratirodhakatvarūpo 'dhikāro yasya tadgatādhikāraṃ nīhārasya tamaso malasya sambandhi vīryaṃ sāmarthyaṃ yasya tasya tathāvidhasya sataḥ paśor baddhātmano 'nugraha edhate vardhate bahulībhavati nivṛttādhikārāyāṃ malaśaktāv iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 22.2, 1.0 malasya sādhikārasyety āṇavasyāñjanasyādhikāranivṛttes tadbhāvabhāvinyā anādikālīnāyāḥ parameśvararodhaśakter apagamonmukhyāḥ paricyutau kiṃcic chithilībhāve sati boddhṛtvadharmānuvartanam ātmano'nugrahaḥ pariṇāmitvadharmānuvartanaṃ pāśānāmiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 2.1 malavac ca māyāyāśca kalādikṣityantasvādhikārasahitāyāḥ kalādyāvirbhāvalakṣaṇas tadupasaṃhārātmakaśca karmaṇastu phaladānaunmukhyāpādanātmakaḥ so 'yamanugraho māyākarmaṇor anukto 'pyukta eva jñeyaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 1.0 athaśabdaścānantarye pāśapadārthaparīkṣādhikāre karmapāśavicārānantaraṃ granthyātmano māyākhyasya pāśasya kiṃcit saṃkṣiptaṃ lakṣaṇaṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 1.0 tat granthitattvam ekaṃ paramakāraṇatvād anekatve pramāṇābhāvācca aśivaṃ mohakatvāt bījaṃ jagata ityupādānakāraṇaṃ vividhaśaktiyuktaṃ ca sahakāriṇāṃ karmaṇām adhikārāntaṃ yāvat saṃruṇaddhi aṇūn badhnāti tacchīlamiti sahakāryadhikārāntasaṃrodhi karmābhāve granthitattvasyāpravṛtteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 1.0 tat granthitattvam ekaṃ paramakāraṇatvād anekatve pramāṇābhāvācca aśivaṃ mohakatvāt bījaṃ jagata ityupādānakāraṇaṃ vividhaśaktiyuktaṃ ca sahakāriṇāṃ karmaṇām adhikārāntaṃ yāvat saṃruṇaddhi aṇūn badhnāti tacchīlamiti sahakāryadhikārāntasaṃrodhi karmābhāve granthitattvasyāpravṛtteḥ //
Narmamālā
KṣNarm, 3, 97.2 adhikāraparibhraṃśātsa vṛddhavṛṣaṇāyate //
KṣNarm, 3, 98.1 adhikāramadāndhānāṃ dṛṣṭikopavatāṃ sadā /
KṣNarm, 3, 99.2 bhraṣṭādhikāraścaraṇau śakṛlliptau sa vandate //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 7.1, 5.0 evaṃ ārtavasyāgneyatve tadātra ārtavasyāgneyatve uttareṣāṃ śukrotpattyadhikāre ukte jātā śukrotpattyadhikāre bāhulyam śoṇitasyāpyāgneyatvam strīṇāṃ rūpavantaḥ śoṇitasyāpyāgneyatvam śukrasyānuktatvāt iti uktam sattvavantaś śukrasyānuktatvāt naitad ṣaḍdhātutvaṃ eveti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 7.0 vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 437.0 atha gṛhasthāśramaṃ nirūpayituṃ tadadhikārahetu snānam ādau nirūpyate //
Rasahṛdayatantra
RHT, 12, 13.1 iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre dvandvādhikārātmako dvādaśo'vabodhaḥ //
Rasaratnākara
RRĀ, V.kh., 10, 1.2 yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram //
Rasendracintāmaṇi
RCint, 3, 41.0 kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 195.2, 13.0 iti jāryāṇāṃ jīrṇalakṣaṇādhikāraḥ //
RAdhyṬ zu RAdhy, 478.2, 33.0 granthe'sminnekaviṃśatyadhikārāḥ //
RAdhyṬ zu RAdhy, 478.2, 57.0 ityekaviṃśatiradhikārā nibaddhāḥ santi //
Rājamārtaṇḍa
RājMār zu YS, 3, 50.1, 2.1 puruṣasya guṇānām adhikāraparisamāpteḥ svarūpaniṣṭhatvam //
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 1.2 pravartante'dhikārāya karaṇānīva dehinām //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 1.0 tat spandatattvātmakaṃ balaṃ prāṇarūpaṃ vīryamākramya abhedena āśrayatayāvaṣṭabhya bhagavanto 'nantavyomavyāpyādayo mantrāḥ sarvajñabalena sarvajñatvādisāmarthyena ślāghamānā jṛmbhamāṇā adhikārāya dehināṃ pravartante sṛṣṭisaṃhāratirodhānānugrahādi kurvantītyarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 4.0 tathā nirañjanāḥ kṛtakṛtyatvān nivṛttādhikāramalāḥ śāntaviśiṣṭavācakātmasvarūpās tatraiva spandātmake bale samyagabhedāpattyā prakarṣeṇāpunarāvṛttyā līyante adhikamalānmucyante ārādhakacittena upāsakalokasaṃvedanena saha //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 16.0 tathā dīkṣādipravṛttānām ācāryādīnāṃ karaṇarūpāḥ sarve mantrās tatspandatattvarūpaṃ balam ākramya anuprāṇakatvena avaṣṭabhya ācāryādīnām eva sambandhinārādhakacittena saha mokṣabhogasādhanādyadhikārāya pravartante tatraiva śāntavācakaśabdātmakaśarīrarūpā ata eva ca nirañjanāḥ śuddhāḥ samyak pralīyante viśrāmyanti //
Tantrasāra
TantraS, 6, 36.0 tatra rudrasya tadavasitau śivatvagatiḥ rudrasya uktādhikārāvadhiḥ brahmāṇḍadhārakāṇāṃ tat dinaṃ śatarudrāṇāṃ niśā tāvatī teṣām api ca śatam āyuḥ //
TantraS, 15, 6.0 samayyāder api ca etatpāṭhe 'dhikāraḥ //
TantraS, 18, 2.0 svādhikārasamarpaṇe guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā bandha eva asya dīkṣādyakaraṇam so 'bhiṣikto mantradevatātādātmyasiddhaye ṣāṇmāsikaṃ pratyahaṃ japahomaviśeṣapūjācaraṇena vidyāvrataṃ kuryāt tadanantaraṃ labdhatanmayībhāvo dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam //
TantraS, 18, 2.0 svādhikārasamarpaṇe guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā bandha eva asya dīkṣādyakaraṇam so 'bhiṣikto mantradevatātādātmyasiddhaye ṣāṇmāsikaṃ pratyahaṃ japahomaviśeṣapūjācaraṇena vidyāvrataṃ kuryāt tadanantaraṃ labdhatanmayībhāvo dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam //
TantraS, Viṃśam āhnikam, 62.0 sarvayāgānteṣu upasaṃhṛte yāge aparedyuḥ gurupūjāṃ kuryāt pūrvaṃ hi sa vidhyaṅgatayā toṣito na tu prādhānyena iti tāṃ prādhānyena akurvan adhikārabandhena baddho bhavati //
Tantrāloka
TĀ, 1, 196.1 tata eva dvitīye 'smin adhikāre nyarūpyata /
TĀ, 1, 313.1 adhikāraparīkṣāntaḥsaṃskāro 'tha tulāvidhiḥ /
TĀ, 1, 328.2 mukhyatvena ca vedyatvādadhikārāntarakramaḥ //
TĀ, 4, 75.2 tatsaṃnidhau nādhikārasteṣāṃ muktaśivātmavat //
TĀ, 5, 91.2 khamadhyāsyādhikāreṇa padasthāścinmarīcayaḥ //
TĀ, 6, 151.1 na bhoktā jño 'dhikāre tu vṛtta eva śivībhavet /
TĀ, 8, 150.2 nivartitādhikārāśca devā mahati saṃsthitāḥ //
TĀ, 8, 151.1 mahāntarāle tatrānye tvadhikārabhujo janāḥ /
TĀ, 8, 153.1 prajāpatīnāṃ tatrādhikāro brahmātmajanmanām /
TĀ, 8, 159.1 adhikārakṣaye sākaṃ rudrakanyāgaṇena te /
TĀ, 8, 230.1 uktaṃ ca śivatanāvidam adhikārapadasthitena guruṇā naḥ /
TĀ, 8, 305.1 tacchaktīddhasvabalā guhādhikārāndhakāraguṇadīpāḥ /
TĀ, 8, 306.2 śuddhāśuddhasroto'dhikārahetuḥ śivo yasmāt //
TĀ, 8, 375.2 māyāmalanirmuktāḥ kevalamadhikāramātrasaṃrūḍhāḥ //
TĀ, 8, 376.2 adhikārabandhavilaye śāntāḥ śivarūpiṇaḥ punarbhavinaḥ //
TĀ, 16, 83.2 tarpitāḥ śrāvitāścāṇornādhikāraṃ pratanvate //
TĀ, 17, 76.2 yato 'dhikārabhogākhyau dvau pāśau tu sadāśive //
TĀ, 26, 34.2 yāsau kālādhikāre prāk sandhyā proktā catuṣṭayī //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 25.0 ataḥśabdo 'dhikāraprāgavadhyupadarśakaḥ ata ūrdhvaṃ yad upadekṣyāmo dīrghaṃjīvitīyaṃ taditi yadi vā hetau yena brahmādipraṇītāyurvedatantrāṇām uktena nyāyenotsambandhatvam iva ato hetor dīrghaṃjīvitīyaṃ vyākhyāsyāma iti yojanīyam //
ĀVDīp zu Ca, Sū., 1, 1, 27.0 yadi vā dīrghaṃjīvitaśabdam adhikṛtya kṛto grantho 'dhyāyarūpastantrarūpo vā ityasyāṃ vivakṣāyām adhikṛtya kṛte granthe ityadhikārāt śiśukrandayamasabha ityādinā chaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 8.0 iha jalalavaṇādīnāṃ yat karmocyate tatteṣāmitarakarmabhyaḥ pradhānaṃ jñeyam agryādhikāre tu tatkarmakartṛdravyāntarapraśastatā jñeyā //
ĀVDīp zu Ca, Sū., 27, 88.1, 12.0 māṃsaṃ bṛṃhaṇānām ityanenaivāgryādhikāravacanena māṃsasya bṛṃhaṇatve labdhe śarīrabṛṃhaṇe nānya ityādivacanaṃ prakaraṇaprāptatvena tathā tasyaivārthasya dārḍhyārthaṃ ca jñeyam //
ĀVDīp zu Ca, Nid., 1, 4, 8.0 rājasatāmasānāṃ ca vicchidya pāṭheneha tantre śārīravyādhyadhikārapravṛtte 'nadhikāratvenāprapañcanīyatvaṃ darśayati abhidhānaṃ ca rājasatāmasayoriha vyādhikathanasya nyūnatāparihārārtham //
ĀVDīp zu Ca, Indr., 1, 7.6, 20.0 yato dūtādhikārādau yāni riṣṭāni tāni dṛśyamānanimittāny apy āgamādeva riṣṭatvenāvadhāryante //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 22, 7.2, 9.0 maivaṃ tasyā ucitadravapānenaivābhipretena praśamād iha asvābhāvikavyādhiprakaraṇe nādhikāra iti hṛdi kṛtvā //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 2.0 māghe phālgune vetigrahaṇavacanāt tathaiva gṛhītānāmadhikāra ityāgamādunnīyate //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 3.0 svarasa ihāmalakasyaiva bhavati adhikārāt //
ĀVDīp zu Ca, Cik., 1, 3, 50.2, 3.0 suśrute yadyapi trapusīsambhavaṃ prakṣipya ṣaḍvidhaśilājatu sāmānyena roge rasāyanādhikāre coktaṃ tathāpīha rasāyanādhikāre tadadhikṛtacaturvidham evoktam //
ĀVDīp zu Ca, Cik., 1, 3, 50.2, 3.0 suśrute yadyapi trapusīsambhavaṃ prakṣipya ṣaḍvidhaśilājatu sāmānyena roge rasāyanādhikāre coktaṃ tathāpīha rasāyanādhikāre tadadhikṛtacaturvidham evoktam //
ĀVDīp zu Ca, Cik., 1, 4, 5, 10.0 athaśabdaś cādhikāre //
Śyainikaśāstra
Śyainikaśāstra, 1, 19.1 kṣīṇādhikāro dharmajñastataḥ śamamavāpsyasi /
Śyainikaśāstra, 5, 80.1 iti śrīrudradevaviracite śyainike śāstre cikitsādhikāraparicchedaḥ pañcamaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 3.1, 3.0 anena vākyenātyāvaśyakatayā tādṛgvyāpārasya purastāt tādṛṅnirveśanaṃ sampādya tatpurastāt saptatantoḥ karmādhikāre 'dhikāritā itarathā nimittakāraṇe utsāhaśaktibhraṃśāt sākalyena narmavyāpāradhvaṃso bhavatīty arthaḥ //
KādSvīSComm zu KādSvīS, 5.1, 3.0 tasmād anutarṣasvīkaraṇād anantaram eva narmakarmādhikāre ādhikārikatvam iti pañcasūtrāṇām eka eva tātparyārthaḥ //
KādSvīSComm zu KādSvīS, 5.1, 5.0 kiṃca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām āptavākyavat yathārthopadeśam anuśāsti //
KādSvīSComm zu KādSvīS, 18.1, 2.0 ekatra paugaṇḍavayasaḥ puruṣakalpasya uttarasmin kāle upaśyāmayā samīkṛte anehasi andhasaḥ rasasya retasaḥ paripakvatāyāḥ abhāvāt tādṛkkarmādhikāre nādhikāritā //
KādSvīSComm zu KādSvīS, 19.1, 3.0 bālasya tathā jarāvataḥ puruṣasya ubhayoḥ narmakarmādhikāre nādhikāriteti sūtradvayasya tātparyārthaḥ //
KādSvīSComm zu KādSvīS, 19.1, 4.0 kāraṇarūpopādhau satyāṃ kāryarūpasyopādheḥ anudarśanam iti nyāyena padmāyāḥ anugraheṇa paripūritānāṃ sārvabhaumādīnām eva anayā puṣpadhanuṣaḥ saraṇyā anuvartanaṃ sārvakālikaṃ nityakarmādhikāravat yuktataraṃ nānyeṣām iti prakaraṇopasaṃhāram anudarśayati //
Haribhaktivilāsa
HBhVil, 1, 197.2 sādhvīnām adhikāro 'sti śūdrādīnāṃ ca saddhiyām //
HBhVil, 1, 200.1 strīṇām apy adhikāro 'sti viṣṇor ārādhanādiṣu /
HBhVil, 2, 2.3 vinā dīkṣāṃ hi pūjāyāṃ nādhikāro 'sti karhicit //
HBhVil, 2, 3.3 yathādhikāro nāstīha syāc copanayanād anu //
HBhVil, 2, 4.2 nādhikāro 'sty ataḥ kuryād ātmānaṃ śivasaṃstutam //
HBhVil, 4, 249.2 sarvakarmādhikāraś ca śucīnām eva coditaḥ /
HBhVil, 5, 451.3 śālagrāme'dhikāro 'sti na cānyeṣāṃ kadācana //
Janmamaraṇavicāra
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
Mugdhāvabodhinī
MuA zu RHT, 3, 9.2, 15.0 ādiśabdena nāgavaṅgayor adhikāraviśeṣam āha tasminnityādi //
MuA zu RHT, 3, 9.2, 19.0 āsyām āryāyāṃ svarṇādhikāre'nuktamapi nāgaṃ granthāntarāt samāyojyam iti viśeṣārthaḥ //
MuA zu RHT, 3, 10.2, 1.0 svarṇarūpyayoradhikāraviśeṣam āhādāv ityādi //
MuA zu RHT, 3, 10.2, 5.0 hemno'dhikāro darśitaḥ //
MuA zu RHT, 11, 2.1, 4.0 tāpyasatvādhikāram āha jīryatītyādi //
MuA zu RHT, 12, 11.2, 1.0 abhrasatvasyādhikāramāha saṃkaretyādi //
MuA zu RHT, 15, 11.2, 1.0 sāmānyābhradruter adhikāramāha abhradrutirityādi //
MuA zu RHT, 18, 1.2, 2.0 krāmaṇasaṃskārādhikāramāha anayetyādi //
MuA zu RHT, 19, 9.2, 1.0 rasāyanādhikāratvam āha itītyādi //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 40.1 tatas tasya śirasi svacaraṇaṃ nikṣipya sarvān mantrān sakṛd vā krameṇa vā yathādhikāram upadiśya svāṅgeṣu kimapy aṅgaṃ śiṣyaṃ sparśayitvā tadaṅgamātṛkāvarṇādi dvyakṣaraṃ tryakṣaraṃ caturakṣaraṃ vā ānandanāthaśabdāntaṃ tasya nāma diśet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 31.2, 3.0 cakribaddharase strīrogādhikārokta auṣadhaviśeṣaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 28.2 tasyaitadabhūd ayaṃ mañjuśrīḥ kumārabhūtaḥ pūrvajinakṛtādhikāro 'varopitakuśalamūlo bahubuddhaparyupāsitaḥ //
SDhPS, 6, 34.1 evaṃrūpāṃścādhikārān kṛtvā paścime samucchraye śaśiketurnāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 12.1 tataḥ praśnādhikāraśca praśaṃsā narmadodbhavā /
Uḍḍāmareśvaratantra
UḍḍT, 2, 50.2 uoṃ namo bhagavate uḍḍāmareśvarāya svādhikāraṃ sādhaya sādhaya svāhā /
UḍḍT, 2, 64.2 uoṃ namo bhagavate uḍḍāmareśvarāya añjanamantrasiddhiṃ dehi me svāhā ityañjanādhikāraḥ /
UḍḍT, 3, 2.1 ity uccāṭanādhikāraḥ /