Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 12.1 śirīṣamālāmṛdulabāhupāśavirājitā /
ĀK, 1, 2, 49.1 ārogyaṃ divyamālāṃ ca hyabhayaṃ dvinavaiḥ karaiḥ /
ĀK, 1, 2, 243.2 śirīṣamālāsubhujāḥ campakasraksamaprabhāḥ //
ĀK, 1, 3, 11.2 puṣpamālāsamākīrṇāmuttoraṇapatākinīm //
ĀK, 1, 11, 30.2 hemamālāpariṣvaktaṃ ghaṇṭānādamanoharam //
ĀK, 1, 11, 34.1 divyamālāpariṣkārā divyagandhānulepanāḥ /
ĀK, 1, 15, 494.2 sugandhiśītalībhūtamālālaṃkṛtavigrahaḥ //
ĀK, 1, 19, 101.2 karpūramuktākusumamālāmalayajojjvalaiḥ //
ĀK, 1, 19, 129.1 sugandhipuṣpamālābhirlambamāne suśītale /
ĀK, 1, 19, 137.1 puṣpamālāviracitavitānapariśobhite /
ĀK, 1, 19, 140.1 nidāghahaṃ śarīrasya mālācandanadhāriṇaḥ /
ĀK, 1, 19, 142.2 karpūramallikāmuktāmālābhir madhuraiḥ priye //
ĀK, 1, 19, 170.2 sugandhamālānirdhautavasanālaṃkṛtaḥ sukhī //
ĀK, 1, 19, 171.1 muktāmālāpariṣkāraḥ sugandhośīralepitaḥ /
ĀK, 1, 20, 166.1 vidyunmālānibhe cakre'nāhate hṛdayasthale /
ĀK, 1, 21, 16.1 kṛṣṇāṅgarāgamālāḍhyaṃ sarvavyādhivināśanam /
ĀK, 1, 21, 18.1 kiṅkiṇīmālayā baddhakarṇanūpuraśobhitam /
ĀK, 1, 21, 46.1 raktāṅgarāgavasanaṃ raktamālāvirājitam /
ĀK, 1, 21, 59.1 tundilaṃ raktavasanaṃ raktamālānulepanam /