Occurrences

Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Tantrasāra
Vetālapañcaviṃśatikā
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Aṣṭasāhasrikā
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.17 tāṃ caināṃ prajñāpāramitāṃ puṣpair dhūpair gandhair mālyair vilepanaiścūrṇair vastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkurvanti gurukurvanti mānayanti pūjayanti arcayanti apacāyanti /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.30 tāṃ caināṃ prajñāpāramitāṃ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.35 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyetpuṣpairdhūpair gandhairmālyairvilepanaiś cūrṇair vastraiś chatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.40 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.44 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.48 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.52 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyet puṣpair dhūpair gandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati //
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.5 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet //
ASāh, 3, 14.12 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet asya kauśika puṇyābhisaṃskārasya asau pūrvakastathāgatadhātugarbhaḥ saptaratnamayaḥ stūpasaṃskārajapuṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopaiti /
ASāh, 3, 22.7 tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati tasyāpyahaṃ kauśika kulaputrasya vā kuladuhiturvā enān dṛṣṭadhārmikān guṇān vadāmi //
ASāh, 3, 23.3 tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati /
ASāh, 3, 23.4 kaḥ punarvādo yaḥ enāṃ prajñāpāramitāṃ likhiṣyati udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati //
ASāh, 3, 31.4 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.10 sadā ca satkartavyā gurukartavyā mānayitavyā pūjayitavyā arcayitavyā apacāyitavyā puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayitavyeti //
ASāh, 5, 1.4 svayameva caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ yo vā anyaḥ sampūjya parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajet antaśaḥ pustakagatām api kṛtvā /
ASāh, 6, 14.3 divyaiśchatrairdivyairdhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhirbahuvidhābhiś ca divyābhiḥ pūjābhirbhagavantaṃ satkurvanti sma gurukurvanti sma mānayanti sma pūjayanti sma arcayanti sma apacāyanti sma divyāni ca vādyānyabhipravādayāmāsuḥ /
Mahābhārata
MBh, 3, 268, 8.2 śuśubhe meghamālābhir āditya iva saṃvṛtaḥ //
MBh, 7, 73, 27.2 gajānāṃ kumbhamālābhir dantaveṣṭaiśca bhārata //
MBh, 12, 139, 29.2 sarpanirmokamālābhiḥ kṛtacihnakuṭīmaṭham //
MBh, 13, 110, 38.1 dīptasūryāgnitejobhir divyamālābhir eva ca /
MBh, 13, 110, 44.1 vicitramaṇimālābhir nāditaṃ śaṅkhapuṣkaraiḥ /
Rāmāyaṇa
Rām, Ki, 27, 4.2 kuṭajārjunamālābhir alaṃkartuṃ divākaram //
Rām, Yu, 30, 26.1 tāṃ ratnapūrṇāṃ bahusaṃvidhānāṃ prāsādamālābhir alaṃkṛtāṃ ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 57.2 nayanotpalamālābhir arcyamānaś ca yātavān //
BKŚS, 20, 15.1 ity uktvā niścarantībhir jvālāmālābhir ānanāt /
Liṅgapurāṇa
LiPur, 1, 77, 85.2 phalapallavamālābhir vaijayantībhir aṃśukaiḥ //
LiPur, 1, 77, 86.1 pañcāśaddīpamālābhir dhūpaiḥ pañcavidhais tathā /
Matsyapurāṇa
MPur, 72, 29.2 prāṅgaṇaṃ puṣpamālābhirakṣatābhiḥ samantataḥ //
Viṣṇupurāṇa
ViPur, 2, 8, 110.2 tiṣṭhanti vīcimālābhiruhyamānajaṭājale //
Bhāgavatapurāṇa
BhāgPur, 4, 21, 3.2 tarupallavamālābhiḥ sarvataḥ samalaṃkṛtam //
Bhāratamañjarī
BhāMañj, 7, 81.2 iti nakṣatramālābhir udayādririvāśritaḥ //
BhāMañj, 7, 501.1 tayoḥ kāñcanapuṅkhābhiḥ śaramālābhirāvṛtāḥ /
Garuḍapurāṇa
GarPur, 1, 43, 40.1 maṇividrumamālābhir mandārakusumādibhiḥ /
GarPur, 1, 65, 105.1 dhvajacāmaramālābhiḥ śailakuṇḍalavedibhiḥ /
Tantrasāra
TantraS, Trayodaśam āhnikam, 7.1 anvarthaṃ caitan nāma rudraśaktimālābhir yuktā phaleṣu puṣpitā saṃsāraśiśirasaṃhāranādabhramarī siddhimokṣadhāriṇī dānādānaśaktiyuktā iti ralayor ekatvasmṛteḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 46.1 gṛdhrākṛṣṭāntramālābhiḥ kṛtaprālambavibhramam /
Ānandakanda
ĀK, 1, 19, 129.1 sugandhipuṣpamālābhirlambamāne suśītale /
ĀK, 1, 19, 142.2 karpūramallikāmuktāmālābhir madhuraiḥ priye //
Haribhaktivilāsa
HBhVil, 4, 336.1 tulasīkāṣṭhamālābhir bhūṣitaḥ puṇyam ācaret /
HBhVil, 4, 338.1 tulasīkāṣṭhamālābhir bhūṣito bhramate yadi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 153.2 ślakṣṇābhiḥ puṣpamālābhiḥ kausumbhaiḥ kesareṇa ca //