Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Trikāṇḍaśeṣa
Bhāratamañjarī
Bījanighaṇṭu
Rasārṇava
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 64, 24.1 alaṃkṛtaṃ dvīpavatyā mālinyā ramyatīrayā /
MBh, 1, 66, 8.2 prasthe himavato ramye mālinīm abhito nadīm /
MBh, 1, 66, 9.1 jātam utsṛjya taṃ garbhaṃ menakā mālinīm anu /
MBh, 3, 259, 5.1 puṣpotkaṭā ca rākā ca mālinī ca viśāṃ pate /
MBh, 3, 259, 8.1 mālinī janayāmāsa putram ekaṃ vibhīṣaṇam /
MBh, 4, 8, 14.1 alambusā miśrakeśī puṇḍarīkātha mālinī /
MBh, 4, 8, 19.1 mālinītyeva me nāma svayaṃ devī cakāra sā /
MBh, 12, 5, 6.1 prītyā dadau sa karṇāya mālinīṃ nagarīm atha /
Kūrmapurāṇa
KūPur, 1, 11, 110.1 śobhā vaṃśakarī lolā mālinī parameṣṭhinī /
Liṅgapurāṇa
LiPur, 1, 102, 26.1 mālinī giriputryāstu saṃdhyā pūrṇendumaṇḍalam /
LiPur, 2, 22, 12.1 oṃ bhūḥ brahma hṛdayāya oṃ bhuvaḥ viṣṇuśirase oṃsvaḥ rudraśikhāyai oṃ bhūr bhuvaḥ svaḥ jvālāmālinīśikhāyai oṃ mahaḥ maheśvarāya kavacāya oṃ janaḥ śivāya netrebhyaḥ oṃ tapaḥ tāpakāya astrāya phaṭ mantrāṇi kathitānyevaṃ saurāṇi vividhāni ca /
LiPur, 2, 27, 90.2 yakṣiṇī mālinī caiva vamanī ca rasātmanī //
Matsyapurāṇa
MPur, 48, 97.2 campasya tu purī campā pūrvaṃ yā mālinī bhavat //
Trikāṇḍaśeṣa
TriKŚ, 2, 16.2 campā tu mālinī puṣpapuraṃ pāṭaliputrakam //
Bhāratamañjarī
BhāMañj, 1, 231.1 dadarśa tatra taṭinīṃ mālinīṃ haṃsamālinīm /
BhāMañj, 1, 245.2 jātamātrāṃ ca tatyāja nirjane mālinītaṭe //
BhāMañj, 13, 34.1 jarāsaṃdho dadau tasmai mālinīṃ nagarīṃ jitaḥ /
Bījanighaṇṭu
BījaN, 1, 33.2 aikāre koṭarākṣī ca māliny unmattabhairavī //
Rasārṇava
RArṇ, 2, 62.2 mālinī hemaśaktiśca parā śaktirbalā smṛtā /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 1.2, 23.0 vasumuniviratiś cenmālinī nau mayau yaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 12.1 dvidhā ca navadhā caiva pañcāśaddhā ca mālinī /
Tantrasāra
TantraS, Trayodaśam āhnikam, 5.0 hrīṃ na pha hrīṃ hrīṃ ā kṣa hrīṃ ity ābhyāṃ śaktiśaktimadvācakābhyāṃ mālinīśabdarāśimantrābhyām ekenaiva ādau śaktiḥ tataḥ śaktimān iti muktau pādāgrāc chiro'ntam bhuktau tu sarvo viparyayaḥ //
TantraS, Trayodaśam āhnikam, 6.0 mālinī hi bhagavatī mukhyam śāktaṃ rūpaṃ bījayonisaṃghaṭṭena samastakāmadugham //
TantraS, Trayodaśam āhnikam, 45.0 tatra sarvopakaraṇapūrṇaṃ yāgagṛhaṃ vidhāya bhagavatīṃ mālinīṃ mātṛkāṃ vā smṛtvā tadvarṇatejaḥpuñjabharitaṃ gṛhītaṃ bhāvayan puṣpāñjaliṃ kṣipet //
TantraS, Viṃśam āhnikam, 59.0 atattvajñānī tu caryaikāyattabhogamokṣaḥ samayollaṅghane kṛte prāyaścittam akurvan varṣaśataṃ kravyādo bhavatīti iti prāyaścittavidhiḥ vaktavyaḥ tatra strīvadhe prāyaścittaṃ nāsti anyatra tu balābalaṃ jñātvā akhaṇḍāṃ bhagavatīṃ mālinīm ekavārāt prabhṛti trilakṣāntam āvartayet yāvat śaṅkāvicyutiḥ bhavati tadante viśeṣapūjā tatrāpi cakrayāgaḥ sa hi sarvatra śeṣabhūtaḥ //
Tantrāloka
TĀ, 1, 244.1 mālinyāṃ sūcitaṃ caitatpaṭale 'ṣṭādaśe sphuṭam /
TĀ, 3, 199.1 sā śabdarāśisaṃghaṭṭādbhinnayonistu mālinī /
TĀ, 3, 232.2 kṣobhyakṣobhakatāveśānmālinīṃ tāṃ pracakṣate //
TĀ, 3, 233.2 mālinī hi parā śaktirnirṇītā viśvarūpiṇī //
TĀ, 11, 90.1 śodhakatvaṃ ca mālinyā devīnāṃ tritayasya ca /
TĀ, 16, 136.2 dharāpadān navapadīṃ mātṛkāmālinīgatām //
TĀ, 16, 141.2 mālinīmātṛkārṇāḥ syurvyāptṛ śaivaṃ rasendutaḥ //
TĀ, 16, 152.1 śabdarāśirmālinī ca samastavyastato dvidhā /
TĀ, 16, 227.1 mālinīmātṛkāṅgasya nyāso yo 'rcāvidhau purā /
TĀ, 17, 10.2 āvāhane mātṛkārṇaṃ mālinyarṇaṃ ca pūjane //
TĀ, 21, 2.2 ityasminmālinīvākye pratiḥ sāṃmukhyavācakaḥ //
TĀ, 21, 4.2 ityasyāyamapi hyartho mālinīvākyasanmaṇeḥ //
Ānandakanda
ĀK, 1, 2, 130.1 hiṃgulaṃ mālinī śaktiḥ parā śaktiśca sasyakam /
ĀK, 1, 12, 201.6 oṃ hrīṃ mālinyai astrāya phaṭ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 91.2 māliny ākhyā nadī śuklā śiṃśumāram ihocyate //
GokPurS, 12, 29.1 mālinī cāpi pārvatyāṃ vavre sāyujyam añjasā /
Haribhaktivilāsa
HBhVil, 4, 104.2 nalinī nandinī sītā mālinī ca mahāpagā /
Uḍḍāmareśvaratantra
UḍḍT, 9, 42.2 mekhalā vikalā lakṣmīr mālinī śatapattrikā //
UḍḍT, 9, 57.3 mālinī jāyate siddhā divyaṃ khaḍgaṃ prayacchati //
UḍḍT, 9, 58.2 uoṃ drīṃ uoṃ namo mālinī stri ehy ehi sundari haṃsahaṃsi samīhāṃ me saṅgabhaya svāhā /