Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Jaiminigṛhyasūtra
Kauṣītakagṛhyasūtra
Kauṣītakyupaniṣad
Mānavagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Narmamālā
Parāśarasmṛtiṭīkā
Rasaratnākara
Rasārṇava
Ānandakanda
Dhanurveda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 24.1 nṛttagītavāditragandhamālyopānacchattradhāraṇāñjanābhyañjanavarjī //
BaudhDhS, 2, 6, 31.1 prabhūtaidhodakayavasasamitkuśamālyopaniṣkramaṇam āḍhyajanākulam analasasamṛddham āryajanabhūyiṣṭham adasyupraveśyaṃ grāmam āvasituṃ yateta dhārmikaḥ //
BaudhDhS, 2, 14, 7.1 athaināṃs tilamiśrā apaḥ pratigrāhya gandhair mālyaiś cālaṃkṛtya /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 54.1 uttareṇāgniṃ dve strīpratikṛtī kṛtya gandhairmālyena cālaṃkṛtya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā śraddhāmedhe priyetām iti //
BaudhGS, 2, 11, 23.1 athainān vastragandhapuṣpadhūpadīpamālyair yathopapādaṃ sampūjya pṛcchati uddhriyatām agnau ca kriyatāṃ itītare pratyāhuḥ //
BaudhGS, 3, 11, 2.1 apāṃ samīpe dve strīpratikṛtī kṛtya gandhair mālyena cālaṃkṛtyaivam evābhyarcayati //
Chāndogyopaniṣad
ChU, 8, 2, 6.1 atha yadi gandhamālyalokakāmo bhavati /
ChU, 8, 2, 6.2 saṃkalpād evāsya gandhamālye samuttiṣṭhataḥ /
ChU, 8, 2, 6.3 tena gandhamālyalokena sampanno mahīyate //
Gautamadharmasūtra
GautDhS, 1, 2, 13.1 varjayen madhumāṃsagandhamālyadivāsvapnābhyañjanayānopānacchatrakāmakrodhalobhamohavādavādanasnānadantadhāvanaharṣanṛtyagītaparivādabhayāni //
GautDhS, 1, 9, 65.1 prabhūtaidhodakayavasakuśamālyopaniṣkramaṇam āryajanabhūyiṣṭham analasasamṛddhaṃ dhārmikādhiṣṭhitaṃ niketanam āvasituṃ yateta //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 51.0 athainaṃ saṃśāsti brahmacāryācāryādhīnaḥ praśānto 'dhaḥśāyī daṇḍamekhalājinajaṭādhārī stryanṛtamadhumāṃsagandhamālyavarjī bhaveti trirātram akṣārālavaṇāśī //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 1, 18, 2.0 snātaḥ kumāro 'laṃkṛtaḥ sarvasurabhigandhaiḥ mālyaiśca yathopapādaṃ mātur aṅkagato yā vānyā mātṛsthāne //
Kauṣītakyupaniṣad
KU, 1, 4.17 taṃ pañcaśatānyapsarasāṃ pratiyanti śataṃ mālyahastāḥ śatam āñjanahastāḥ śataṃ cūrṇahastāḥ śataṃ vāsohastāḥ śataṃ phalahastāḥ /
Mānavagṛhyasūtra
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 7, 17.1 etasmin kāle gandhamālyadhūpadīpācchādanānāṃ pradānam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 4, 1.0 taṃ pañca śatānyapsarasāṃ pratiyanti śataṃ phalahastāḥ śatam āñjanahastāḥ śataṃ mālyahastāḥ śataṃ vāsohastāḥ śataṃ cūrṇahastāḥ //
Arthaśāstra
ArthaŚ, 1, 21, 14.1 ātmacakṣuṣi niveśya vastramālyaṃ dadyuḥ snānānulepanapragharṣacūrṇavāsasnānīyāni ca svavakṣobāhuṣu ca //
ArthaŚ, 2, 4, 9.1 tataḥ paraṃ gandhamālyarasapaṇyāḥ prasādhanakāravaḥ kṣatriyāśca pūrvāṃ diśam adhivaseyuḥ //
ArthaŚ, 2, 25, 11.1 pānāgārāṇyanekakakṣyāṇi vibhaktaśayanāsanavanti pānoddeśāni gandhamālyodakavanti ṛtusukhāni kārayet //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 13, 15.1 hastinā roṣitena hato droṇānnaṃ madyakuṃbhaṃ mālyānulepanaṃ dantapramārjanaṃ ca paṭaṃ dadyāt //
ArthaŚ, 14, 1, 36.1 mālyena caikapatnyagniṃ puṃścalyagniṃ ca sarṣapaiḥ /
ArthaŚ, 14, 3, 55.1 tato gandhamālyena pūjayitvā nikhānayet //
Avadānaśataka
AvŚat, 2, 4.1 atha yaśomatī dārikā suvarṇamayāni puṣpāṇi kārayitvā rūpyamayāṇi ratnamayāni prabhūtagandhamālyavilepanasaṃgrahaṃ kṛtvā śatarasam āhāraṃ sajjīkṛtya bhagavato dūtena kālam ārocayati samayo bhadanta sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti /
AvŚat, 6, 6.2 prasannacittaś ca rājñaḥ prasenajito nivedya bhagavantaṃ saśrāvakasaṃghaṃ bhojayitvā śatasahasreṇa vastreṇācchādya sarvapuṣpamālyair abhyarcitavān /
AvŚat, 7, 2.1 yadā bhagavāṃl loke notpanna āsīt tadā rājā prasenajit tīrthikadevatārcanaṃ kṛtavān puṣpadhūpagandhamālyavilepanaiḥ /
AvŚat, 7, 2.2 yadā tu bhagavāṃl loke utpannaḥ rājā ca prasenajid daharasūtrodāharaṇena vinīto bhagavacchāsane śraddhāṃ pratilabdhavān tadā prītisaumanasyajātas trir bhagavantam upasaṃkramya dīpadhūpagandhamālyavilepanair abhyarcayati //
AvŚat, 9, 3.4 tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kᄆpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti //
AvŚat, 12, 2.3 tatas tasmin prāsāde śakreṇa devendreṇa bhagavān saśrāvakasaṃgho divyenāhāreṇa divyena śayanāsanena divyair gandhamālyapuṣpaiḥ satkṛto gurukṛto mānitaḥ pūjitaḥ //
AvŚat, 16, 4.2 tato rājagṛhanivāsinaḥ paurāḥ saparivārā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātāḥ puṣpagandhamālyāny ādāya bhagavantaṃ darśanāyopasaṃkrāntāḥ /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 20, 1.10 atha sa gṛhapatir bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā śatarasam āhāraṃ samudānayati puṣpagandhamālyavilepanāni ca /
AvŚat, 23, 3.5 tataś ceṭikayā vāryate nāyaṃ nārāyaṇa iti sā vāryamāṇāpi tīvraprasādā āvarjitamānasā buddhasya bhagavata upari sauvarṇacakraṃ nikṣipya gandhamālyaṃ ca dattavatī //
Aṣṭasāhasrikā
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.11 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ vā kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet ayameva kauśika tayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.17 tāṃ caināṃ prajñāpāramitāṃ puṣpair dhūpair gandhair mālyair vilepanaiścūrṇair vastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkurvanti gurukurvanti mānayanti pūjayanti arcayanti apacāyanti /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.30 tāṃ caināṃ prajñāpāramitāṃ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.35 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyetpuṣpairdhūpair gandhairmālyairvilepanaiś cūrṇair vastraiś chatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.40 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.44 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.48 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.52 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyet puṣpair dhūpair gandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati //
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.5 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet //
ASāh, 3, 14.12 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet asya kauśika puṇyābhisaṃskārasya asau pūrvakastathāgatadhātugarbhaḥ saptaratnamayaḥ stūpasaṃskārajapuṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopaiti /
ASāh, 3, 22.7 tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati tasyāpyahaṃ kauśika kulaputrasya vā kuladuhiturvā enān dṛṣṭadhārmikān guṇān vadāmi //
ASāh, 3, 23.3 tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati /
ASāh, 3, 23.4 kaḥ punarvādo yaḥ enāṃ prajñāpāramitāṃ likhiṣyati udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati //
ASāh, 3, 31.4 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.10 sadā ca satkartavyā gurukartavyā mānayitavyā pūjayitavyā arcayitavyā apacāyitavyā puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayitavyeti //
ASāh, 5, 1.4 svayameva caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ yo vā anyaḥ sampūjya parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajet antaśaḥ pustakagatām api kṛtvā /
ASāh, 6, 14.2 atha khalu trāyastriṃśakāyikānāṃ devaputrāṇāṃ śatasahasrāṇi divyapuṣpadhūpagandhamālyavilepanacūrṇavarṣair divyai ratnavarṣairdivyaiś ca vastravarṣairbhagavantam abhyavākirannabhiprākiran /
Buddhacarita
BCar, 3, 9.1 tataḥ prakīrṇojjvalapuṣpajālaṃ viṣaktamālyaṃ pracalatpatākam /
BCar, 4, 40.1 apayāntaṃ tathaivānyā babandhurmālyadāmabhiḥ /
Carakasaṃhitā
Ca, Sū., 5, 96.2 saumanasyam alakṣmīghnaṃ gandhamālyaniṣevaṇam //
Ca, Sū., 6, 40.1 pragharṣodvartanasnānagandhamālyaparo bhavet /
Ca, Sū., 6, 48.1 śāradāni ca mālyāni vāsāṃsi vimalāni ca /
Ca, Sū., 21, 32.1 snigdhamudvartanaṃ snānaṃ gandhamālyaniṣevaṇam /
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Śār., 4, 37.7 priyanṛtyagītavāditrollāpakaślokākhyāyiketihāsapurāṇeṣu kuśalaṃ gandhamālyānulepanavasanastrīvihārakāmanityam anasūyakaṃ gāndharvaṃ vidyāt /
Ca, Indr., 2, 13.2 mālyaṃ mūtrapurīṣe ca mṛtāni kuṇapāni ca //
Ca, Indr., 5, 39.2 virāgamālyavasanā svapne kālaniśā matā //
Ca, Cik., 2, 2, 31.2 iṣṭāḥ striyo bhūṣaṇagandhamālyaṃ priyā vayasyāśca tadatra yogyam //
Ca, Cik., 2, 3, 24.1 abhyaṅgotsādanasnānagandhamālyavibhūṣaṇaiḥ /
Lalitavistara
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 6, 20.3 evaṃ gandhamālyavilepanaśayyopāśrayaṃ prājīvikaṃ prājīvikārthibhyo yāvadeva bodhisattvasya pūjākarmaṇe //
LalVis, 6, 45.2 sa khalu punā ratnavyūho bodhisattvaparibhogo divyairvastrairdivyairmālyair divyairgandhairdivyaiḥ puṣpairdivyairvādyairdivyaiśca paribhogairabhisaṃskṛto 'bhūt /
LalVis, 7, 34.5 aprameyāśca tasmin samaye puṣpacūrṇagandhamālyaratnābharaṇavastrameghā abhipravarṣanti sma /
LalVis, 7, 42.1 iti hi jāte bodhisattve gaganatalagatānyapsaraḥkoṭinayutaśatasahasrāṇi divyaiḥ puṣpadhūpagandhamālyavilepanavastrābharaṇair māyādevīmabhyavakiranti sma /
LalVis, 12, 81.14 kumāra āha kva taddeva rājā āha tava putra pitāmahaḥ siṃhahanurnāmābhūt tasya yaddhanustadeva tarhi devakule gandhamālyairmahīyate /
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 16, 17.2 surāsuragaṇān mālyaiḥ sarvataḥ samavākiran //
MBh, 1, 26, 32.1 mamlur mālyāni devānāṃ śemustejāṃsi caiva hi /
MBh, 1, 57, 20.2 alaṃkṛtāyāḥ piṭakair gandhair mālyaiśca bhūṣaṇaiḥ /
MBh, 1, 57, 20.3 mālyadāmaparikṣiptā vidhivat kriyate 'pi ca /
MBh, 1, 57, 21.4 alaṃkṛtvā mālyadāmair vastrair nānāvidhaistathā /
MBh, 1, 102, 3.2 gandhavanti ca mālyāni rasavanti phalāni ca //
MBh, 1, 114, 43.1 divyamālyāmbaradharāḥ sarvālaṃkārabhūṣitāḥ /
MBh, 1, 118, 8.1 athainam ārtavair gandhair mālyaiśca vividhair varaiḥ /
MBh, 1, 118, 9.1 tāṃ tathā śobhitāṃ mālyair vāsobhiśca mahādhanaiḥ /
MBh, 1, 124, 17.2 śuklakeśaḥ sitaśmaśruḥ śuklamālyānulepanaḥ //
MBh, 1, 124, 22.7 raktacandanadigdhāśca raktamālyānudhāriṇaḥ /
MBh, 1, 160, 13.1 arghyamālyopahāraiśca śaśvacca nṛpatir yataḥ /
MBh, 1, 176, 18.2 candanodakasiktaśca mālyadāmaiśca śobhitaḥ //
MBh, 1, 176, 29.15 babandhur asyā dhammillaṃ mālyaiḥ surabhigandhibhiḥ /
MBh, 1, 176, 29.16 dūrvāmadhūkaracitaṃ mālyaṃ tasyā daduḥ kare /
MBh, 1, 178, 13.2 divyena gandhena samākulaṃ ca divyaiśca mālyair avakīryamāṇam //
MBh, 1, 179, 22.5 ādāya śuklaṃ varamālyadāma jagāma kuntīsutam utsmayantī /
MBh, 1, 186, 3.5 strībhiḥ sugandhāmbaramālyadāmair vibhūṣitā ābharaṇair vicitraiḥ /
MBh, 1, 186, 5.1 phalāni mālyāni susaṃskṛtāni carmāṇi varmāṇi tathāsanāni /
MBh, 1, 189, 38.1 divyair vastrair arajobhiḥ suvarṇair mālyaiścāgryaiḥ śobhamānān atīva /
MBh, 1, 192, 7.189 citramālyāmbaradharaṃ patākāśataśobhitam /
MBh, 1, 199, 14.7 patākocchritamālyaṃ ca puram apratimaṃ babhau /
MBh, 1, 199, 46.10 cāturvarṇyasamākīrṇaṃ mālyaiḥ śilpibhir āvṛtam /
MBh, 1, 204, 4.1 strībhir mālyaiśca gandhaiśca bhakṣair bhojyaiśca puṣkalaiḥ /
MBh, 1, 211, 9.2 divyamālyāmbaradharau vijahrāte 'marāviva //
MBh, 1, 212, 1.226 vicitramālyābharaṇāścitrarūpānulepanāḥ /
MBh, 1, 214, 17.14 veṇuśālmalimālyāṅgair upetaṃ vetrasaṃvṛtam /
MBh, 1, 214, 19.2 mālyaiśca vividhair yuktaṃ yuktaṃ vārṣṇeyapārthayoḥ //
MBh, 1, 214, 24.3 kāścin mālyāni cinvanti kāścin mālyāni dadhrire //
MBh, 1, 214, 24.3 kāścin mālyāni cinvanti kāścin mālyāni dadhrire //
MBh, 2, 2, 10.2 mālyajapyanamaskārair gandhair uccāvacair api /
MBh, 2, 2, 16.3 chatraṃ śataśalākaṃ ca divyamālyopaśobhitam /
MBh, 2, 3, 33.1 jalajānāṃ ca mālyānāṃ sthalajānāṃ ca sarvaśaḥ /
MBh, 2, 4, 3.2 ahataiścaiva vāsobhir mālyair uccāvacair api //
MBh, 2, 7, 5.2 virajombaraś citramālyo hrīkīrtidyutibhiḥ saha //
MBh, 2, 8, 34.1 citrāṅgadāścitramālyāḥ sarve jvalitakuṇḍalāḥ /
MBh, 2, 8, 36.2 divyāni mālyāni ca tām upatiṣṭhanti sarvaśaḥ //
MBh, 2, 9, 6.5 divyamālyāmbaradharā divyālaṃkārabhūṣitā //
MBh, 2, 19, 18.2 arcitaṃ mālyadāmaiśca satataṃ supratiṣṭhitam //
MBh, 2, 19, 22.1 bhakṣyamālyāpaṇānāṃ ca dadṛśuḥ śriyam uttamām /
MBh, 2, 19, 24.1 balād gṛhītvā mālyāni mālākārānmahābalāḥ /
MBh, 2, 19, 38.1 na snātakavratā viprā bahirmālyānulepanāḥ /
MBh, 2, 19, 40.1 evaṃ virāgavasanā bahirmālyānulepanāḥ /
MBh, 2, 48, 6.1 uttarebhyaḥ kurubhyaścāpyapoḍhaṃ mālyam ambubhiḥ /
MBh, 2, 54, 13.1 mahārhamālyābharaṇāḥ suvastrāścandanokṣitāḥ /
MBh, 3, 51, 10.2 vicitramālyābharaṇair balair dṛśyaiḥ svalaṃkṛtaiḥ //
MBh, 3, 99, 14.1 sa śakravajrābhihataḥ papāta mahāsuraḥ kāñcanamālyadhārī /
MBh, 3, 111, 14.1 dadau ca mālyāni sugandhavanti citrāṇi vāsāṃsi ca bhānumanti /
MBh, 3, 112, 16.1 imāni citrāṇi ca gandhavanti mālyāni tasyodgrathitāni paṭṭaiḥ /
MBh, 3, 113, 4.2 mālyāni caitāni na vai munīnāṃ smṛtāni citrojjvalagandhavanti //
MBh, 3, 155, 68.2 gandhavanti ca mālyāni rasavanti phalāni ca /
MBh, 3, 155, 90.1 upetam atha mālyaiś ca phalavadbhiś ca pādapaiḥ /
MBh, 3, 157, 16.2 avahat sarvamālyāni gandhavanti śubhāni ca //
MBh, 3, 157, 23.1 tataḥ śailottamasyāgraṃ citramālyadharaṃ śivam /
MBh, 3, 157, 38.1 ratnajālaparikṣiptaṃ citramālyadharaṃ śivam /
MBh, 3, 161, 6.1 krīḍāpradeśāṃś ca samṛddharūpān sucitramālyāvṛtajātaśobhān /
MBh, 3, 164, 8.1 divyāni caiva mālyāni sugandhīni navāni ca /
MBh, 3, 172, 15.1 tato vāyur mahārāja divyair mālyaiḥ sugandhibhiḥ /
MBh, 3, 222, 45.1 mahārhamālyābharaṇāḥ suvarṇāś candanokṣitāḥ /
MBh, 3, 223, 3.2 vastrāṇi mālyāni tathaiva gandhāḥ svargaś ca loko viṣamā ca kīrtiḥ //
MBh, 3, 223, 5.1 tathāśanaiś cārubhir agryamālyair dākṣiṇyayogair vividhaiś ca gandhaiḥ /
MBh, 3, 223, 12.2 mahārhamālyābharaṇāṅgarāgā bhartāram ārādhaya puṇyagandhā //
MBh, 3, 242, 22.1 bhakṣyabhojyānnapānena mālyaiś cāpi sugandhibhiḥ /
MBh, 3, 247, 31.2 pramlāneṣu ca mālyeṣu tataḥ pipatiṣor bhayam //
MBh, 3, 264, 65.2 kṛṣyante dakṣiṇām āśāṃ raktamālyānulepanāḥ //
MBh, 3, 264, 66.1 śvetātapatraḥ soṣṇīṣaḥ śuklamālyavibhūṣaṇaḥ /
MBh, 3, 264, 67.1 sacivāścāsya catvāraḥ śuklamālyānulepanāḥ /
MBh, 3, 265, 4.2 vicitramālyamukuṭo vasanta iva mūrtimān //
MBh, 4, 3, 15.1 mālyagandhān alaṃkārān vastrāṇi vividhāni ca /
MBh, 4, 21, 20.1 gandhābharaṇamālyeṣu vyāsaktaḥ sa viśeṣataḥ /
MBh, 4, 27, 16.2 gandhavanti ca mālyāni śubhaśabdā ca bhāratī //
MBh, 4, 51, 14.1 divyānāṃ tatra mālyānāṃ gandhaḥ puṇyo 'tha sarvaśaḥ /
MBh, 4, 56, 18.1 taṃ citramālyābharaṇāḥ kṛtavidyā manasvinaḥ /
MBh, 4, 63, 48.1 athottaraḥ śubhair gandhair mālyaiśca vividhaistathā /
MBh, 5, 26, 6.2 nāśreyasaḥ sevate mālyagandhān na cāpyaśreyāṃsyanulepanāni //
MBh, 5, 61, 10.1 yaste śaraḥ sarpamukho vibhāti sadāgryamālyair mahitaḥ prayatnāt /
MBh, 5, 83, 15.2 mālyāni ca sugandhīni tāni rājā dadau tataḥ //
MBh, 5, 118, 2.1 gṛhītamālyadāmāṃ tāṃ ratham āropya mādhavīm /
MBh, 5, 120, 2.1 divyamālyāmbaradharo divyābharaṇabhūṣitaḥ /
MBh, 5, 132, 15.1 mahārhamālyābharaṇāṃ sumṛṣṭāmbaravāsasam /
MBh, 5, 141, 36.2 śuddhakeyūrakaṇṭhatrāḥ śuklamālyāmbarāvṛtāḥ //
MBh, 5, 179, 20.1 tato divyāni mālyāni prādurāsanmuhur muhuḥ /
MBh, 5, 193, 31.2 sthūṇasya yakṣasya niśāmya veśma svalaṃkṛtaṃ mālyaguṇair vicitram //
MBh, 5, 193, 54.1 pūjayāmāsa vividhair gandhamālyair mahādhanaiḥ /
MBh, 6, 22, 19.1 kasya senāsamudaye gandhamālyasamudbhavaḥ /
MBh, 6, BhaGī 11, 11.1 divyamālyāmbaradharaṃ divyagandhānulepanam /
MBh, 6, 116, 3.1 kanyāścandanacūrṇaiśca lājair mālyaiśca sarvaśaḥ /
MBh, 7, 19, 18.1 mālyadāmavatā rājā śvetacchatreṇa dhāryatā /
MBh, 7, 22, 51.2 śaibyaṃ citrarathaṃ yuddhe citramālyāvahan hayāḥ //
MBh, 7, 56, 2.1 tato mālyena vidhival lājair gandhaiḥ sumaṅgalaiḥ /
MBh, 7, 56, 4.1 tataḥ prītamanāḥ pārtho gandhair mālyaiśca mādhavam /
MBh, 7, 58, 19.2 mālyaṃ ca jalakumbhāṃśca jvalitaṃ ca hutāśanam //
MBh, 7, 87, 63.2 lājair gandhaistathā mālyaiḥ kanyābhiścābhinanditaḥ //
MBh, 7, 101, 32.2 raktamālyāmbaradharā tāreva nabhasastalāt //
MBh, 7, 121, 31.1 sarvabhārasahaṃ śaśvadgandhamālyārcitaṃ śaram /
MBh, 7, 142, 35.2 lohitārdrapatākaṃ taṃ raktamālyavibhūṣitam /
MBh, 7, 162, 45.1 chatrair ābharaṇair vastrair mālyaiśca susugandhibhiḥ /
MBh, 8, 10, 7.1 sa śaraiś citrito rājaṃś citramālyadharo yuvā /
MBh, 8, 12, 55.2 chatrāṇi ketūṃs turagān athaiṣāṃ vastrāṇi mālyāny atha bhūṣaṇāni //
MBh, 8, 15, 37.1 maṇipratānottamavajrahāṭakair alaṃkṛtaṃ cāṃśukamālyamauktikaiḥ /
MBh, 8, 30, 16.2 nagarāgāravapreṣu bahir mālyānulepanāḥ //
MBh, 9, 44, 29.1 kailāsaśṛṅgasaṃkāśau śvetamālyānulepanau /
MBh, 9, 44, 91.1 citramālyadharāḥ kecit kecid romānanāstathā /
MBh, 9, 44, 91.2 divyamālyāmbaradharāḥ satataṃ priyavigrahāḥ //
MBh, 10, 7, 34.2 nānāvirāgavasanāś citramālyānulepanāḥ //
MBh, 10, 8, 13.2 mālyapravarasaṃyukte dhūpaiścūrṇaiśca vāsite //
MBh, 10, 8, 64.1 kālīṃ raktāsyanayanāṃ raktamālyānulepanām /
MBh, 11, 19, 12.1 taṃ citramālyābharaṇaṃ yuvatyaḥ śokakarśitāḥ /
MBh, 12, 38, 46.1 pāṇḍureṇa ca mālyena patākābhiśca vedibhiḥ /
MBh, 12, 38, 47.2 mālyadāmabhir āsaktai rājaveśmābhisaṃvṛtam //
MBh, 12, 39, 14.2 pūjayāmāsa ratnaiśca gandhair mālyaiśca sarvaśaḥ //
MBh, 12, 144, 11.1 citramālyāmbaradharaṃ sarvābharaṇabhūṣitam /
MBh, 12, 149, 26.2 yathā navodvāhakṛtaṃ snānamālyavibhūṣitam //
MBh, 12, 161, 39.1 prājñaḥ suhṛccandanasāralipto vicitramālyābharaṇair upetaḥ /
MBh, 12, 184, 16.1 api cātra mālyābharaṇavastrābhyaṅgagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasaṃdarśanānāṃ prāptir bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇāṃ vividhānām upabhogaḥ svadāravihārasaṃtoṣaḥ kāmasukhāvāptir iti //
MBh, 12, 263, 9.1 tato dhūpaiśca gandhaiśca mālyair uccāvacair api /
MBh, 12, 271, 14.1 yathā cālpena mālyena vāsitaṃ tilasarṣapam /
MBh, 12, 271, 15.1 tad eva bahubhir mālyair vāsyamānaṃ punaḥ punaḥ /
MBh, 12, 271, 15.2 vimuñcati svakaṃ gandhaṃ mālyagandhe 'vatiṣṭhati //
MBh, 13, 14, 117.1 śuklāmbaradharaṃ devaṃ śuklamālyānulepanam /
MBh, 13, 47, 34.1 annaṃ pānaṃ ca mālyaṃ ca vāsāṃsyābharaṇāni ca /
MBh, 13, 57, 23.1 gandhamālyanivṛttyā tu kīrtir bhavati puṣkalā /
MBh, 13, 57, 38.1 sragdhūpagandhānyanulepanāni snānāni mālyāni ca mānavo yaḥ /
MBh, 13, 61, 83.1 nṛtyagītaparā nāryo divyamālyavibhūṣitāḥ /
MBh, 13, 61, 85.1 śatam apsarasaścaiva divyamālyavibhūṣitāḥ /
MBh, 13, 101, 23.2 āsurāṇi ca mālyāni daivatebhyo hitāni ca //
MBh, 13, 101, 28.1 jalajāni ca mālyāni padmādīni ca yāni ca /
MBh, 13, 105, 48.1 tatra te divyasaṃsthānā divyamālyadharāḥ śivāḥ /
MBh, 13, 107, 76.1 raktamālyaṃ na dhāryaṃ syācchuklaṃ dhāryaṃ tu paṇḍitaiḥ /
MBh, 13, 110, 86.1 gandharvair apsarobhiśca divyamālyānulepanaiḥ /
MBh, 13, 110, 97.2 divyamālyāmbaradharo divyagandhānulepanaḥ //
MBh, 13, 110, 123.1 divyamālyāmbaradharo divyagandhānulepanaḥ /
MBh, 13, 124, 17.1 añjanaṃ rocanāṃ caiva snānaṃ mālyānulepanam /
MBh, 13, 153, 7.1 ghṛtaṃ mālyaṃ ca gandhāṃśca kṣaumāṇi ca yudhiṣṭhiraḥ /
MBh, 13, 153, 8.2 mālyāni ca mahārhāṇi ratnāni vividhāni ca //
MBh, 13, 154, 9.2 chādayāmāsatur ubhau kṣaumair mālyaiś ca kauravam //
MBh, 14, 58, 11.2 vastramālyotkarayuto vīṇāveṇumṛdaṅgavān //
MBh, 14, 67, 3.2 arcitaṃ puruṣavyāghra sitair mālyair yathāvidhi //
MBh, 14, 69, 13.2 alaṃcakruśca mālyaughaiḥ puruṣā nāgasāhvayam //
MBh, 15, 1, 18.1 vāsāṃsi ca mahārhāṇi mālyāni vividhāni ca /
MBh, 15, 9, 19.1 vihārāhārakāleṣu mālyaśayyāsaneṣu ca /
MBh, 15, 40, 16.2 divyamālyāmbaradharā vṛtāścāpsarasāṃ gaṇaiḥ //
MBh, 15, 41, 22.2 divyamālyāmbaradharā yathāsāṃ patayastathā //
MBh, 15, 47, 23.1 mālyairgandhaiśca vividhaiḥ pūjayitvā yathāvidhi /
MBh, 16, 8, 19.1 tataḥ śauriṃ nṛyuktena bahumālyena bhārata /
Manusmṛti
ManuS, 2, 177.1 varjayen madhu māṃsaṃ ca gandhaṃ mālyaṃ rasān striyaḥ /
ManuS, 3, 209.2 gandhamālyaiḥ surabhibhir arcayed daivapūrvakam //
ManuS, 4, 72.1 na vigarhya kathāṃ kuryād bahir mālyaṃ na dhārayet /
Rāmāyaṇa
Rām, Bā, 57, 9.3 cityamālyānulepaś ca āyasābharaṇo 'bhavat //
Rām, Bā, 61, 18.1 pavitrapāśair āsakto raktamālyānulepanaḥ /
Rām, Bā, 66, 2.2 dhanur ānīyatāṃ divyaṃ gandhamālyavibhūṣitam //
Rām, Ay, 9, 47.1 udīrṇasaṃrambhatamovṛtānanā tathāvamuktottamamālyabhūṣaṇā /
Rām, Ay, 13, 26.2 dāmabhir varamālyānāṃ sumahadbhir alaṃkṛtam //
Rām, Ay, 22, 12.1 iti mālyaiḥ suragaṇān gandhaiś cāpi yaśasvinī /
Rām, Ay, 28, 16.1 tad divyaṃ rājaśārdūlaḥ satkṛtaṃ mālyabhūṣitam /
Rām, Ay, 53, 7.1 jalajāni ca puṣpāṇi mālyāni sthalajāni ca /
Rām, Ay, 63, 14.1 tvaramāṇaś ca dharmātmā raktamālyānulepanaḥ /
Rām, Ay, 85, 18.1 vicitrāṇi ca mālyāni pādapapracyutāni ca /
Rām, Ay, 85, 30.2 śuklamālyakṛtākāraṃ divyagandhasamukṣitam //
Rām, Ay, 85, 45.1 yāni mālyāni deveṣu yāni caitrarathe vane /
Rām, Ay, 106, 21.1 vāruṇīmadagandhāś ca mālyagandhaś ca mūrchitaḥ /
Rām, Ay, 110, 17.1 idaṃ divyaṃ varaṃ mālyaṃ vastram ābharaṇāni ca /
Rām, Ār, 4, 8.2 apaśyad vimalaṃ chattraṃ citramālyopaśobhitam //
Rām, Ār, 30, 21.2 taṃ divyavastrābharaṇaṃ divyamālyopaśobhitam /
Rām, Ār, 33, 16.1 divyābharaṇamālyābhir divyarūpābhir āvṛtam /
Rām, Ār, 33, 19.1 pāṇḍurāṇi viśālāni divyamālyayutāni ca /
Rām, Ār, 44, 25.1 varaṃ mālyaṃ varaṃ pānaṃ varaṃ vastraṃ ca śobhane /
Rām, Ār, 50, 6.1 tāṃ kliṣṭamālyābharaṇāṃ vilapantīm anāthavat /
Rām, Ār, 53, 28.1 iha sarvāṇi mālyāni divyagandhāni maithili /
Rām, Ār, 60, 24.2 bhūṣaṇānāṃ hi saumitre mālyāni vividhāni ca //
Rām, Ār, 60, 30.1 chattraṃ śataśalākaṃ ca divyamālyopaśobhitam /
Rām, Ār, 69, 16.1 na tāni kaścin mālyāni tatrāropayitā naraḥ /
Rām, Ār, 69, 18.1 tāni mālyāni jātāni munīnāṃ tapasā tadā /
Rām, Ki, 24, 16.1 aṅgadas tv ānayen mālyaṃ vastrāṇi vividhāni ca /
Rām, Ki, 24, 23.2 alaṃkāraiś ca vividhair mālyair vastraiś ca bhūṣitam //
Rām, Ki, 25, 6.2 arcayiṣyati ratnaiś ca mālyaiś ca tvāṃ viśeṣataḥ //
Rām, Ki, 25, 23.2 sugandhīni ca mālyāni sthalajāny ambujāni ca //
Rām, Ki, 25, 28.2 prāsādaśikhare ramye citramālyopaśobhite //
Rām, Ki, 32, 6.2 divyamālyāmbaradhāraiḥ śobhitāṃ priyadarśanaiḥ //
Rām, Ki, 32, 13.1 pāṇḍurābhraprakāśāni divyamālyayutāni ca /
Rām, Ki, 32, 17.2 divyamālyāvṛtaṃ śubhraṃ taptakāñcanatoraṇam //
Rām, Ki, 32, 23.1 dṛṣṭvābhijanasampannāś citramālyakṛtasrajaḥ /
Rām, Ki, 32, 23.2 varamālyakṛtavyagrā bhūṣaṇottamabhūṣitāḥ //
Rām, Ki, 32, 26.2 divyamālyāmbaradharaṃ mahendram iva durjayam /
Rām, Ki, 32, 26.3 divyābharaṇamālyābhiḥ pramadābhiḥ samāvṛtam //
Rām, Ki, 35, 3.1 tataḥ kaṇṭhagataṃ mālyaṃ citraṃ bahuguṇaṃ mahat /
Rām, Ki, 42, 48.1 manaḥkāntāni mālyāni phalanty atrāpare drumāḥ /
Rām, Ki, 65, 11.2 vicitramālyābharaṇā mahārhakṣaumavāsinī //
Rām, Su, 1, 23.1 kṛtakaṇṭhaguṇāḥ kṣībā raktamālyānulepanāḥ /
Rām, Su, 3, 23.1 tāṃ citramālyābharaṇāṃ kapirājahitaṃkaraḥ /
Rām, Su, 8, 2.1 tasya caikatame deśe so 'gryamālyavibhūṣitam /
Rām, Su, 8, 4.2 dāmabhir varamālyānāṃ samantād upaśobhitam //
Rām, Su, 8, 29.2 amlānamālyābharaṇā dadarśa hariyūthapaḥ //
Rām, Su, 9, 20.1 saṃtatā śuśubhe bhūmir mālyaiśca bahusaṃsthitaiḥ /
Rām, Su, 9, 25.2 kvacit saṃpṛktamālyāni jalāni ca phalāni ca //
Rām, Su, 9, 28.1 tāsām ucchvāsavātena vastraṃ mālyaṃ ca gātrajam /
Rām, Su, 9, 29.2 vividhasya ca mālyasya puṣpasya vividhasya ca //
Rām, Su, 16, 4.2 srastamālyāmbaradharo vaidehīm anvacintayat //
Rām, Su, 18, 9.1 vicitrāṇi ca mālyāni candanānyagarūṇi ca /
Rām, Su, 20, 25.1 calāgramakuṭaḥ prāṃśuścitramālyānulepanaḥ /
Rām, Su, 20, 25.2 raktamālyāmbaradharastaptāṅgadavibhūṣaṇaḥ //
Rām, Su, 22, 39.2 peyam ānīyatāṃ kṣipraṃ mālyaṃ ca vividhaṃ bahu //
Rām, Su, 25, 13.2 śuklamālyāmbaradharau jānakīṃ paryupasthitau //
Rām, Su, 25, 17.2 śuklamālyāmbaradharo lakṣmaṇena samāgataḥ /
Rām, Su, 25, 19.1 rathena kharayuktena raktamālyānulepanaḥ /
Rām, Su, 25, 22.2 pibatāṃ raktamālyānāṃ rakṣasāṃ raktavāsasām //
Rām, Su, 42, 2.1 raktamālyāmbaradharaḥ sragvī rucirakuṇḍalaḥ /
Rām, Yu, 15, 2.2 raktamālyāmbaradharaḥ padmapatranibhekṣaṇaḥ //
Rām, Yu, 23, 17.1 arcitaṃ satataṃ yatnād gandhamālyair mayā tava /
Rām, Yu, 48, 18.1 gandhamālyāṃstathā bhakṣyān ādāya sahasā yayuḥ /
Rām, Yu, 48, 27.2 divyair āchādayāmāsur mālyair gandhaiḥ sugandhibhiḥ //
Rām, Yu, 52, 29.1 tato mālyāni vāsāṃsi vīrāṇām anulepanam /
Rām, Yu, 53, 14.1 raktamālyamahādāma svataścodgatapāvakam /
Rām, Yu, 53, 21.1 divyāni ca sugandhīni mālyadāmāni rāvaṇaḥ /
Rām, Yu, 58, 46.1 tejasā saṃpradīptāgrāṃ raktamālyavibhūṣitām /
Rām, Yu, 60, 21.1 sa havirjālasaṃskārair mālyagandhapuraskṛtaiḥ /
Rām, Yu, 62, 43.1 gandhamālyamadhūtsekasaṃmoditamahānilam /
Rām, Yu, 106, 3.1 akliṣṭamālyābharaṇāṃ tathārūpāṃ manasvinīm /
Rām, Yu, 109, 2.2 candanāni ca divyāni mālyāni vividhāni ca //
Rām, Yu, 115, 2.2 sugandhamālyair vāditrair arcantu śucayo narāḥ //
Rām, Yu, 115, 13.1 mālyamodakahastaiśca mantribhir bharato vṛtaḥ /
Rām, Yu, 115, 14.2 pāṇḍuraṃ chatram ādāya śuklamālyopaśobhitam //
Rām, Yu, 116, 15.1 viśodhitajaṭaḥ snātaś citramālyānulepanaḥ /
Rām, Utt, 26, 31.1 sā vimuktā tato rambhā bhraṣṭamālyavibhūṣaṇā /
Saundarānanda
SaundĀ, 5, 20.1 tato munistaṃ priyamālyahāraṃ vasantamāsena kṛtābhihāram /
SaundĀ, 6, 34.2 cakāra roṣaṃ vicakāra mālyaṃ cakarta vaktraṃ vicakarṣa vastram //
Saṅghabhedavastu
SBhedaV, 1, 75.1 tadyathaitarhi manuṣyā vadhukāyām udvāhyamānāyāṃ cūrṇam api kṣipanti gandham api mālyam api vastrajālāny api kṣipanti //
Amarakośa
AKośa, 2, 398.2 saṃskāro gandhamālyādyairyaḥ syāttadadhivāsanam //
AKośa, 2, 399.1 mālyaṃ mālāsrajau mūrdhni keśamadhye tu garbhakaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 10.2 mālyasya sphuṭitāgratvaṃ mlānir gandhāntarodbhavaḥ //
AHS, Śār., 1, 25.2 caturthe 'hni tataḥ snātā śuklamālyāmbarā śuciḥ //
AHS, Śār., 1, 71.2 nṛtyavāditragāndharvagandhamālyapriyā ca yā //
AHS, Śār., 3, 91.1 dayitamālyavilepanamaṇḍanaḥ sucaritaḥ śucir āśritavatsalaḥ /
AHS, Śār., 6, 3.2 anekaṃ vyādhitaṃ vyaṅgaṃ raktamālyānulepanam //
AHS, Śār., 6, 41.2 raktamālyavapurvastro yo hasan hriyate striyā //
AHS, Śār., 6, 59.1 virāgamālyavasanā svapne kālaniśā matā /
AHS, Cikitsitasthāna, 5, 82.2 gandhamālyādikāṃ bhūṣām alakṣmīnāśanīṃ bhajet //
AHS, Kalpasiddhisthāna, 1, 18.1 rāṭhapuṣpaphalaślakṣṇacūrṇair mālyaṃ surūkṣitam /
AHS, Kalpasiddhisthāna, 1, 34.2 chardayenmālyam āghrāya gandhasaṃpatsukhocitaḥ //
AHS, Utt., 4, 15.1 śuklamālyāmbarasaricchailoccabhavanapriyam /
AHS, Utt., 4, 18.2 snānodyānaruciṃ raktavastramālyānulepanam //
AHS, Utt., 4, 22.1 priyanṛtyakathāgītasnānamālyānulepanam /
AHS, Utt., 4, 28.2 roṣaṇaṃ raktamālyastrīraktamadyāmiṣapriyam //
AHS, Utt., 4, 40.1 gandhamālyaratiṃ satyavādinaṃ parivepinam /
AHS, Utt., 5, 23.1 ratnāni gandhamālyāni bījāni madhusarpiṣī /
AHS, Utt., 5, 28.2 śuciśuklāni mālyāni gandhāḥ kṣaireyam odanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 28.2 vastrābharaṇamālyānnadānaiḥ prītām akārayat //
BKŚS, 4, 57.1 anādarād anāhitair mālyacandanabhūṣaṇaiḥ /
BKŚS, 10, 61.2 mālyabhūṣaṇadhūpādiprāyapaṇyaṃ vaṇikpatham //
BKŚS, 10, 252.1 mālyacandanatāmbūlavāsobhūṣaṇadhūpanaiḥ /
BKŚS, 19, 70.1 anena mama dhūpena gandhamālyavivādinā /
BKŚS, 19, 186.1 gandhamālyavisaṃvādī dhūpo yac cāpi dāhitaḥ /
BKŚS, 19, 187.1 yac ca yojitavān asmi gandhamālyānuvādinam /
BKŚS, 23, 104.1 evamādi bruvann eva sa mālyam iva tad dhanam /
Daśakumāracarita
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
DKCar, 2, 3, 37.1 tāmavocam upasarpaināṃ matprayuktairgandhamālyaiḥ //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Divyāvadāna
Divyāv, 1, 189.0 ekaḥ puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tābhiḥ sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 1, 235.0 tatra ekā apsarā abhirūpā darśanīyā prāsādikā ekaśca puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tayā sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 1, 276.0 tatraikā strī abhirūpā darśanīyā prāsādikā aṅgadakuṇḍalavicitramālyābharaṇānulepanā //
Divyāv, 3, 35.0 dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti akliṣṭāni vāsāṃsi saṃkliśyanti amlānāni mālyāni mlāyante daurgandhaṃ mukhānniścarati ubhābhyāṃ kakṣābhyāṃ svedaḥ pragharati sve cāsane dhṛtiṃ na labhate //
Divyāv, 14, 1.1 dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti akliṣṭāni vāsāṃsi kliśyanti amlānāni mālyāni mlāyanti daurgandhaṃ kāyena niṣkrāmati ubhābhyāṃ kakṣābhyāṃ svedaḥ prādurbhavati cyavanadharmā devaputraḥ sva āsane dhṛtiṃ na labhate //
Divyāv, 18, 331.1 tatra ca vividhāni jalajāni mālyāni ropitāni tadyathā utpalaṃ padmaṃ kumudaṃ puṇḍarīkaṃ sugandhikaṃ mṛdugandhikam //
Divyāv, 18, 332.1 vividhāni ca puṣkariṇītīreṣu sthalajāni mālyāni ropitāni tadyathā atimuktakaṃ campakapāṭalāvārṣikāmallikāsumanāyūthikā dhātuṣkārī //
Divyāv, 18, 336.1 ye tasmiṃścaitye gandhairdhūpairmālyaiśca cūrṇaiḥ kārāḥ kurvanti //
Divyāv, 18, 337.1 tasmāccādhiṣṭhānādviṣayāccāgamya janapadā gandhairmālyairdhūpaiścūrṇaistasmiṃścaitye kāraṃ kurvanti //
Divyāv, 18, 340.1 vāyatā vāyatā taccaityāṅgaṇaṃ ca tena vividhena gandhamālyena sphuṭaṃ bhavatyanubhāvitam //
Harivaṃśa
HV, 9, 67.1 divyair mālyaiś ca taṃ devāḥ samantāt samavākiran /
Kirātārjunīya
Kir, 1, 21.2 guṇānurāgeṇa śirobhir uhyate narādhipair mālyam ivāsya śāsanam //
Kir, 7, 7.1 rāmāṇām avajitamālyasaukumārye samprāpte vapuṣi sahatvam ātapasya /
Kir, 9, 72.1 dhārṣṭyalaṅghitayathocitabhūmau nirdayaṃ vilulitālakamālye /
Kir, 9, 76.2 harmyeṣu mālyamadirāparibhogagandhān āviścakāra rajanīparivṛttivāyuḥ //
Kumārasaṃbhava
KumSaṃ, 7, 19.2 sā rañjayitvā caraṇau kṛtāśīr mālyena tāṃ nirvacanaṃ jaghāna //
KumSaṃ, 7, 57.1 ālokamārgaṃ sahasā vrajantyā kayācid udveṣṭanavāntamālyaḥ /
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 1, 4, 4.4 tatra rātriśeṣam anulepanaṃ mālyaṃ sikthakaraṇḍakaṃ saugandhikapuṭikā mātuluṅgatvacastāmbūlāni ca syuḥ /
KāSū, 2, 10, 21.1 tatra subhṛśaḥ kalaho ruditam āyāsaḥ śiroruhāṇām avakṣodanaṃ prahaṇanam āsanācchayanād vā mahyāṃ patanaṃ mālyabhūṣaṇāvamokṣo bhūmau śayyā ca //
KāSū, 4, 2, 56.1 mālyānulepanavāsāṃsi cāsāṃ kañcukīyā mahattarikā vā rājño nivedayeyur devībhiḥ prahitam iti /
KāSū, 6, 3, 2.1 alaṃkārabhakṣyabhojyapeyamālyavastragandhadravyādīnāṃ vyavahāriṣu kālikam uddhārārtham arthapratinayanena /
Kūrmapurāṇa
KūPur, 1, 2, 8.2 divyakāntisamāyuktā divyamālyopaśobhitā //
KūPur, 1, 11, 70.2 divyamālyāmbaradharaṃ divyagandhānulepanam //
KūPur, 1, 19, 63.2 raktāmbaradharaṃ raktaṃ raktamālyānulepanam //
KūPur, 2, 14, 16.1 gandhamālyaṃ rasaṃ kalyāṃ śuktaṃ prāṇivihiṃsanam /
KūPur, 2, 15, 5.1 svādhyāye nityayuktaḥ syād bahirmālyaṃ na dhārayet /
KūPur, 2, 16, 83.1 bahirmālyaṃ bahirgandhaṃ bhāryayā saha bhojanam /
KūPur, 2, 22, 40.2 pradadyād gandhamālyāni dhūpādīni ca śaktitaḥ //
Laṅkāvatārasūtra
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
Liṅgapurāṇa
LiPur, 1, 12, 3.1 raktamālyāmbaradharo raktanetraḥ pratāpavān /
LiPur, 1, 12, 10.2 raktāṃbaradharāḥ sarve raktamālyānulepanāḥ //
LiPur, 1, 13, 3.1 pītagandhānuliptāṅgaḥ pītamālyāṃbaro yuvā /
LiPur, 1, 13, 16.2 pītamālyāṃbaradharāḥ pītasraganulepanāḥ //
LiPur, 1, 16, 3.2 viśvamālyāṃbaradharā viśvayajñopavītinī //
LiPur, 1, 23, 2.2 śvetoṣṇīṣaḥ śvetamālyaḥ śvetāṃbaradharaḥ sitaḥ //
LiPur, 1, 31, 32.1 adbhir vividhamālyaiś ca dhūpairgandhaistathaiva ca /
LiPur, 1, 33, 18.1 suracitasuvicitrakuṇḍalāya suracitamālyavibhūṣaṇāya tubhyam /
LiPur, 1, 49, 30.2 jambūḥ sadā puṇyaphalā sadā mālyopaśobhitā //
LiPur, 1, 84, 53.2 gandhamālyais tathā dhūpaiścitraiścāpi suśobhitam //
LiPur, 1, 88, 37.2 viśvagandhaṃ viśvamālyaṃ viśvāṃbaradharaṃ prabhum //
LiPur, 1, 89, 40.1 mālyaṃ ca śayanasthānaṃ pātraṃ chāyāṃ ca yatnataḥ /
LiPur, 2, 1, 75.1 divyamālyaistathā śubhraiḥ pūjito munisattamaḥ /
LiPur, 2, 5, 9.2 mālyadānādikaṃ sarvaṃ svayamevamacīkarat //
LiPur, 2, 5, 83.1 alaṃkṛtāṃ maṇistaṃbhairnānāmālyopaśobhitām /
LiPur, 2, 18, 46.2 śuklayajñopavīti ca śuklamālyānulepanaḥ //
LiPur, 2, 19, 8.1 sarvābharaṇasaṃyuktaṃ raktamālyānulepanam /
LiPur, 2, 40, 3.1 bhūṣaṇairbhūṣayitvātha gandhamālyairathārcayet /
Matsyapurāṇa
MPur, 14, 4.2 divyarūpadharāḥ sarve divyamālyānulepanāḥ //
MPur, 52, 19.1 gobhūhiraṇyavāsobhir gandhamālyodakena ca /
MPur, 54, 27.1 evaṃ nivedya tatsarvaṃ vastramālyānulepanam /
MPur, 58, 19.1 śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ /
MPur, 59, 5.2 vṛkṣānmālyairalaṃkṛtya vāsobhirabhiveṣṭayet //
MPur, 60, 30.2 saṃpūjya dvijadāmpatyaṃ vastramālyavibhūṣaṇaiḥ //
MPur, 61, 44.3 snānaṃ śuklatilaistadvacchuklamālyāmbaro gṛhī //
MPur, 61, 45.1 sthāpayedavraṇaṃ kumbhaṃ mālyavastravibhūṣitam /
MPur, 62, 20.2 pūjayedraktavāsobhī raktamālyānulepanaiḥ /
MPur, 62, 27.2 pūjayitvārcayedbhaktyā vastramālyānulepanaiḥ //
MPur, 63, 13.2 dattvā suvarṇakamalaṃ gandhamālyaiḥ samarcayet //
MPur, 64, 3.1 śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ /
MPur, 66, 6.2 gāyatrīṃ pūjayedbhaktyā śuklamālyānulepanaiḥ //
MPur, 66, 15.2 vittaśāṭhyena rahito vastramālyānulepanaiḥ //
MPur, 67, 3.2 sampūjya caturo viprāñśuklamālyānulepanaiḥ //
MPur, 67, 18.2 ṛgyajuḥsāmamantraiśca śuklamālyānulepanaiḥ /
MPur, 68, 25.2 pūjitābhiryathāśaktyā mālyavastravibhūṣaṇaiḥ /
MPur, 69, 27.2 gandhairmālyaistathā dhūpairbhakṣyairnānāvidhairapi //
MPur, 69, 45.1 evaṃ dvādaśa tānviprānvastramālyānulepanaiḥ /
MPur, 70, 15.1 smarantyo vipulānbhogāndivyamālyānulepanān /
MPur, 70, 49.2 sūkṣmavastraiḥ sakaṭakairdhūpamālyānulepanaiḥ //
MPur, 72, 32.2 gandhamālyādikaṃ sarvaṃ tathaiva vinivedayet //
MPur, 72, 37.2 tato'rcayedvipravaraṃ raktamālyāmbarādibhiḥ //
MPur, 74, 11.1 śuklavastraiḥ phalairbhakṣyairdhūpamālyānulepanaiḥ /
MPur, 76, 6.1 śarkarāpātrasaṃyuktaṃ vastramālyasamanvitam /
MPur, 77, 2.2 prātaḥ snātvā tilaiḥ śuklaiḥ śuklamālyānulepanaḥ //
MPur, 77, 4.2 śuklavastrairalaṃkṛtya śuklamālyānulepanaiḥ /
MPur, 78, 5.1 dadyātsampūjya vastramālyavibhūṣaṇaiḥ /
MPur, 79, 8.2 śuklavastraiḥ samāveṣṭya bhakṣyairmālyaphalādibhiḥ //
MPur, 80, 3.1 pūjayedbhaktyā gandhamālyānulepanaiḥ /
MPur, 80, 4.2 kāñcanaṃ vṛṣabhaṃ tadvad gandhamālyaguḍānvitaiḥ //
MPur, 81, 5.3 śuklamālyāmbaradharaḥ pūjayecchrīśamutpalaiḥ //
MPur, 81, 12.1 evaṃ sampūjya govindaṃ phalamālyānulepanaiḥ /
MPur, 81, 21.1 śaktitas trīṇi caikaṃ vā vastramālyānulepanaiḥ /
MPur, 83, 18.2 nānāphalālī ca samantataḥ syānmanoramaṃ mālyavilepanaṃ ca //
MPur, 93, 77.2 ratnakāñcanavastraughairdhūpamālyānulepanaiḥ //
MPur, 93, 130.2 evaṃ dvādaśa viprāḥ syurvastramālyānulepanaiḥ /
MPur, 93, 150.1 homaṃ kuryustato viprā raktamālyānulepanāḥ /
MPur, 94, 3.1 raktamālyāmbaradharaḥ śaktiśūlagadādharaḥ /
MPur, 94, 4.1 pītamālyāmbaradharaḥ karṇikārasamadyutiḥ /
MPur, 95, 8.3 pūjayetkamalaiḥ śubhrairgandhamālyānulepanaiḥ //
MPur, 95, 15.2 śuklamālyāmbaradharaṃ pañcaratnasamanvitam /
MPur, 95, 26.2 annair nānāvidhair bhakṣyair vastramālyavibhūṣaṇaiḥ //
MPur, 95, 31.2 sapatnīkāya sampūjya vastramālyavibhūṣaṇaiḥ //
MPur, 97, 15.1 sampūjya raktāmbaramālyadhūpairdvijaṃ ca raktairatha hemaśṛṅgaiḥ /
MPur, 98, 6.2 gandhamālyaphalairbhakṣyaiḥ sthaṇḍile pūjayettataḥ //
MPur, 98, 11.2 gāvo'ṣṭa vā sapta sakāṃsyadohā mālyāmbarā vā caturo'pyaśaktaḥ /
MPur, 99, 5.2 pūjayetpuṇḍarīkākṣaṃ śuklamālyānulepanaiḥ //
MPur, 101, 36.2 bhojayitvā yathāśaktyā mālyavastravibhūṣaṇaḥ /
MPur, 101, 47.1 sampūjya vipradāmpatyaṃ mālyavastravibhūṣaṇaiḥ /
MPur, 120, 18.1 kaṇṭhamālyaguṇaiḥ kācitkāntena kṛṣyatāmbhasi /
MPur, 120, 21.1 kṛttamālyaṃ vilulitaṃ saṃkrāntakucakuṅkumam /
MPur, 148, 56.2 nānāvidhottarāsaṅgā nānāmālyavibhūṣaṇāḥ //
MPur, 154, 100.1 gandhavanti ca mālyāni vimalaṃ ca nabho'bhavat /
MPur, 159, 7.1 gandhamālyaiḥ śubhairdhūpaistathā krīḍanakairapi /
Nāradasmṛti
NāSmṛ, 1, 2, 35.1 gandhamālyam adattaṃ tu bhūṣaṇaṃ vāsa eva vā /
NāSmṛ, 2, 11, 10.2 raktamālyāmbaradharaḥ kṣitim āropya mūrdhani //
NāSmṛ, 2, 12, 66.1 bhakṣair vā yadi vā bhojyair vastrair mālyais tathaiva ca /
Nāṭyaśāstra
NāṭŚ, 2, 51.2 tataśca kṣatriyastambhe vastramālyānulepanam //
NāṭŚ, 2, 54.2 pūrvoktabrāhmaṇastambhe śuklamālyānulepane //
NāṭŚ, 2, 69.2 tasyāṃ mālyaṃ ca dhūpaṃ ca gandhaṃ vastraṃ tathaiva ca //
NāṭŚ, 3, 35.1 devatābhyastu dātavyaṃ sitamālyānulepanam /
NāṭŚ, 3, 35.2 gandharvavahnisūryebhyo raktamālyānulepanam //
NāṭŚ, 3, 36.1 gandhaṃ mālyaṃ ca dhūpaṃ ca yathāvadanupūrvaśaḥ /
NāṭŚ, 3, 74.2 gandhairmālyaiśca dhūpaiśca bhakṣyairbhojyaiśca pūjayet //
NāṭŚ, 3, 77.2 sadṛśaṃ ca pradātavyaṃ dhūpamālyānulepanam //
NāṭŚ, 3, 78.2 gandhairmālyaiśca dhūpaiśca bhakṣyabhojyaiśca pūjayet //
NāṭŚ, 3, 79.1 sarvamevaṃ vidhiṃ kṛtvā gandhamālyānulepanaiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 5, 3.0 mālyam iti puṣpasamūhaparyāyaḥ //
PABh zu PāśupSūtra, 1, 9, 24.0 nirmālyopadeśāt pratyagrāṇāṃ mālyānāṃ pratiṣedhaḥ //
Suśrutasaṃhitā
Su, Sū., 44, 85.2 kīrṇaṃ tenaiva cūrṇena mālyaṃ vasanam eva ca //
Su, Nid., 5, 33.2 sahaśayyāsanāccāpi vastramālyānulepanāt //
Su, Śār., 4, 85.1 gandhamālyapriyatvaṃ ca nṛtyavāditrakāmitā /
Su, Ka., 5, 12.1 gandhamālyopahāraiśca balibhiścāpi devatāḥ /
Su, Ka., 7, 61.1 mālyāni ca vicitrāṇi māṃsaṃ pakvāmakaṃ tathā /
Su, Utt., 27, 20.1 sarvagandhauṣadhībījair gandhamālyair alaṃkṛtam /
Su, Utt., 28, 8.1 raktāni mālyāni tathā patākā raktāśca gandhā vividhāśca bhakṣyāḥ /
Su, Utt., 28, 14.1 raktamālyāmbaraḥ śrīmān raktacandanabhūṣitaḥ /
Su, Utt., 30, 7.2 tilataṇḍulakaṃ mālyaṃ haritālaṃ manaḥśilā //
Su, Utt., 31, 10.1 nānāvastradharā devī citramālyānulepanā /
Su, Utt., 35, 7.1 varṇakaṃ cūrṇakaṃ mālyamañjanaṃ pāradaṃ tathā /
Su, Utt., 36, 9.1 tilataṇḍulakaṃ mālyaṃ bhakṣyāṃśca vividhān api /
Su, Utt., 60, 8.1 saṃtuṣṭaḥ śucirapi ceṣṭagandhamālyo nistandrī hyavitathasaṃskṛtaprabhāṣī /
Su, Utt., 60, 10.1 hṛṣṭātmā pulinavanāntaropasevī svācāraḥ priyaparigītagandhamālyaḥ /
Su, Utt., 60, 29.2 raktāni gandhamālyāni bījāni madhusarpiṣī //
Su, Utt., 60, 30.2 vastrāṇi gandhamālyāni māṃsāni rudhirāṇi ca //
Su, Utt., 64, 20.2 bhajecca śāradaṃ mālyaṃ sīdhoḥ pānaṃ ca yuktitaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Viṣṇupurāṇa
ViPur, 1, 9, 103.1 divyamālyāmbaradharā snātā bhūṣaṇabhūṣitā /
ViPur, 3, 11, 77.3 puṇyagandhadharaḥ śastamālyadhārī nareśvara //
ViPur, 3, 15, 43.1 piṇḍairmātāmahāṃstadvadgandhamālyādisaṃyutaiḥ /
ViPur, 5, 18, 40.1 pīte vasānaṃ vasane citramālyavibhūṣaṇam /
ViPur, 5, 19, 21.2 dhanyo 'hamarcayiṣyāmītyāha tau mālyajīvakaḥ //
ViPur, 5, 20, 13.2 dhanuḥśālāṃ tato yātau citramālyopaśobhitau //
Viṣṇusmṛti
ViSmṛ, 21, 1.1 athāśaucavyapagame susnātaḥ suprakṣālitapāṇipādaḥ svācāntas tvevaṃvidhān eva brāhmaṇān yathāśakti udaṅmukhān gandhamālyavastrālaṃkārādibhiḥ pūjitān bhojayet //
ViSmṛ, 71, 11.1 na nirgandhogragandhi raktaṃ ca mālyaṃ bibhṛyāt //
ViSmṛ, 71, 47.1 vastropānahamālyopavītānyanyadhṛtāni na dhārayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 211.1 gṛhadhānyābhayopānacchatramālyānulepanam /
YāSmṛ, 1, 231.2 dattvā udakaṃ gandhamālyaṃ dhūpadānaṃ sadīpakam //
YāSmṛ, 1, 292.1 tataḥ śuklāmbaradharaḥ śuklamālyānulepanaḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 12.2 nirastamālyābharaṇānulepanāḥ sthitā nirāśāḥ pramadāḥ pravāsinām //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 28.2 yair vastramālyābharaṇānulepanaiḥ śvabhojanaṃ svātmatayopalālitam //
BhāgPur, 4, 4, 16.2 tanmālyabhasmanṛkapāly avasat piśācair ye mūrdhabhir dadhati taccaraṇāvasṛṣṭam //
BhāgPur, 4, 6, 28.2 drumaiḥ kāmadughair hṛdyaṃ citramālyaphalacchadaiḥ //
BhāgPur, 4, 8, 55.1 salilaiḥ śucibhir mālyair vanyair mūlaphalādibhiḥ /
BhāgPur, 10, 5, 11.1 gopyaḥ sumṛṣṭamaṇikuṇḍalaniṣkakaṇṭhyaś citrāmbarāḥ pathi śikhācyutamālyavarṣāḥ /
BhāgPur, 11, 3, 53.1 gandhamālyākṣatasragbhir dhūpadīpopahārakaiḥ /
BhāgPur, 11, 6, 6.1 svargodyānopagair mālyaiś chādayanto yadūttamam /
Bhāratamañjarī
BhāMañj, 1, 902.1 tasya vyākīrṇamālyotthā rurāva bhramarāvalī /
BhāMañj, 5, 60.1 nṛtyagītairbahuvidhairmālyaratnavarāṃśukaiḥ /
BhāMañj, 5, 492.2 śuddhamālyo mahotsāhaḥ sa evālokitaḥ punaḥ //
BhāMañj, 5, 494.1 sānugaḥ kauravapatiḥ śoṇamālyānulepanaḥ /
BhāMañj, 11, 57.1 asitaṃ raktavasanaṃ raktamālyānulepanam /
BhāMañj, 12, 86.1 mālyairvastrair alaṃkārair bhūṣitāste mahārathāḥ /
BhāMañj, 13, 144.2 yasya śāsanamamlānaṃ nṛpā mālyamivāvahan //
Garuḍapurāṇa
GarPur, 1, 48, 3.2 mudrikābhistathā vastrairgandhamālyānulepanaiḥ //
GarPur, 1, 86, 14.2 dīpaṃ naivedyam utkṛṣṭaṃ mālyāni vividhāni ca //
GarPur, 1, 98, 13.1 gṛhadhānyacchatramālyavṛkṣayā na ghṛtaṃ jalam /
GarPur, 1, 99, 13.1 gandhodake tathā dīpamālyadāmapradīpakam /
GarPur, 1, 109, 35.2 vastrairmanoramairmālyaiḥ kāmaḥ strīṣu vijṛmbhate //
GarPur, 1, 129, 2.3 gandhapuṣpārcanair dānair mālyādyaiśca manoramaiḥ //
GarPur, 1, 135, 6.1 caitrādau kārayetpūjāṃ mālyaiśca damanodbhavaiḥ /
GarPur, 1, 164, 41.2 ekaśayyāsanāccaiva vastramālyānulepanāt //
Kathāsaritsāgara
KSS, 1, 7, 109.2 akārṣaṃ bahubhirmālyaiḥ śaṃkaraṃ nandayansadā //
KSS, 1, 7, 111.1 yaḥ pūjito 'smi bhavatā svayamāhṛtena mālyena durgavanabhūmisamudbhavena /
KSS, 3, 5, 99.1 sa mālyaślathadhammillaśobhādvaiguṇyaśālinām /
Kālikāpurāṇa
KālPur, 54, 26.2 mālyaṃ bandhūkapuṣpasya śivāyai bakulasya vā //
KālPur, 55, 15.1 ugraṃ raktāsyanayanaṃ raktamālyānulepanam /
KālPur, 55, 76.1 nivedayed yathāśaktyā puṣpamālyaṃ ca bhūriśaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 199.1 tato gandhaiśca mālyaiśca dhūpaiśca sumanoharaiḥ /
Narmamālā
KṣNarm, 2, 18.1 jāte paricaye mālyatāmbūlādisamarpaṇam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 373.2 varjayenmadhu māṃsaṃ ca gandhaṃ mālyaṃ rasān striyaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 463.2 svādhyāye nityayuktaḥ syād bahirmālyaṃ ca dhārayet //
Rasaratnākara
RRĀ, V.kh., 19, 132.2 ūrdhvaṃ saṃgrāhya yatnena dhavamālye vinikṣipet //
Rasārṇava
RArṇ, 2, 48.2 snātaḥ śuklāmbaradharaḥ śuklamālyānulepanaḥ //
RArṇ, 2, 50.1 yavasiddhārthakāstīrṇe gandhamālyopaśobhite /
RArṇ, 6, 53.1 raktapuṣpaiḥ sadā pūjyaṃ raktamālyānulepanaiḥ /
RArṇ, 12, 137.1 raktāmbaradharo bhūtvā raktamālyānulepanaḥ /
RArṇ, 18, 224.2 divyābharaṇasampūrṇā divyamālyopaśobhitā //
Ānandakanda
ĀK, 1, 2, 41.1 śuklamālyāmbaradharaḥ saṃyatātmā jitendriyaḥ /
ĀK, 1, 2, 46.1 śuklamālyāṃbaradharaṃ nāgayajñopavītinam /
ĀK, 1, 2, 264.1 raktāmbhojasthitaṃ devaṃ mālyābharaṇabhūṣitam /
ĀK, 1, 15, 269.2 raktamālyāmbaradharaḥ kuṅkumāgarucarcitaḥ //
ĀK, 1, 15, 359.1 sitamālyānulepārdrāṃ muktābharaṇamaṇḍitām /
ĀK, 1, 17, 45.2 mandānilaṃ puṣpamālyaṃ kaumudīratnabhūṣaṇam //
ĀK, 1, 21, 19.1 śvetamālyānulepaṃ ca pūrṇapātraṃ ca vāmataḥ /
ĀK, 1, 22, 4.2 kṛtopavāsaḥ susnāto raktamālyānulepanaḥ //
ĀK, 1, 23, 359.1 raktāṃbaradharo bhūtvā raktamālyānulepanaḥ /
ĀK, 1, 23, 359.2 kṛṣṇapakṣe tu pañcamyāṃ raktamālyaudanena tu //
Dhanurveda
DhanV, 1, 16.2 gandhamālyair vicitraiśca guruṃ tatra prapūjayet //
Gheraṇḍasaṃhitā
GherS, 6, 14.1 śuklapuṣpamayaṃ mālyaṃ raktaśaktisamanvitam /
Haribhaktivilāsa
HBhVil, 3, 134.2 devamālyāpanayanaṃ devāgāre samūhanam /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 140.1 atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasampannān gorathakān evānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇān ubhayato lohitopadhānān śvetaiḥ prapāṇḍuraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān //
SDhPS, 4, 79.1 atha khalu sa gṛhapatiḥ svakānniveśanādavatīrya apanayitvā mālyābharaṇāny apanayitvā mṛdukāni vastrāṇi caukṣāṇyudārāṇi malināni vastrāṇi prāvṛtya dakṣiṇena pāṇinā piṭakaṃ parigṛhya pāṃsunā svagātraṃ dūṣayitvā dūrata eva sambhāṣamāṇo yena sa daridrapuruṣastenopasaṃkrāmet //
SDhPS, 6, 58.1 teṣāṃ ca stūpānāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiśca //
SDhPS, 6, 76.1 teṣāṃ ca stūpānāṃ vividhāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ //
SDhPS, 10, 9.1 taṃ ca pustakaṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyādibhir namaskārāñjalikarmabhiśca pūjayiṣyanti //
SDhPS, 10, 16.1 tatra ca pustake satkāraṃ kuryāt gurukāraṃ kuryāt mānanāṃ pūjanāmarcanāmapacāyanāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyāñjalinamaskāraiḥ praṇāmaiḥ //
SDhPS, 10, 26.1 sa yena yenaiva prakrāmet tena tenaiva sattvair añjalīkaraṇīyaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyo 'rcayitavyo 'pacāyitavyo divyamānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyakhādyabhojyānnapānayānair agraprāptaiśca divyai ratnarāśibhiḥ //
SDhPS, 10, 57.1 tasmiṃśca stūpe satkāro gurukāro mānanā pūjanā arcanā karaṇīyā sarvapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ //
SDhPS, 11, 183.1 sarve ca tatra devamanuṣyāḥ pūjāṃ kariṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhir gāthābhiḥ //
SDhPS, 16, 70.1 kaḥ punarvādo ya imamevaṃrūpaṃ dharmaparyāyaṃ śṛṇuyācchrāvayeta vācayed dhārayedvā likhedvā likhāpayedvā pustakagataṃ vā satkuryād gurukuryānmānayet pūjayet satkārayed vā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis tailapradīpair vā ghṛtapradīpairvā gandhatailapradīpair vā bahutaraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 16.2 arghyapādyādibhirmālyairbakamabhyarcya suvratāḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 29.2 snānaistuṣṭirbhavetteṣāṃ gandhamālyānulepanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 28.1 raktamālyottamāṅgāśca patantaḥ kārdame hrade /
SkPur (Rkh), Revākhaṇḍa, 28, 125.1 lakṣavāraṃ japeddevaṃ gandhamālyaiśca pūjayet /
SkPur (Rkh), Revākhaṇḍa, 56, 30.1 nityaṃ sampūjya sadviprāngandhamālyādibhūṣaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 66.2 vastraiḥ saṃveṣṭitaṃ divyaṃ sraṅmālyairupaśobhitam //
SkPur (Rkh), Revākhaṇḍa, 60, 17.2 raktamālyānuśobhāḍhyā raktacandanacarcitāḥ //
SkPur (Rkh), Revākhaṇḍa, 69, 12.1 chatraṃ śayyāṃ śubhāṃ caiva raktamālyānulepanam /
SkPur (Rkh), Revākhaṇḍa, 85, 40.2 raktamālyāṃ tadā bālāṃ raktacandanacarcitām /
SkPur (Rkh), Revākhaṇḍa, 85, 45.1 raktamālyā suśobhāḍhyā pāśahastā mṛgekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 103, 171.2 gandhamālyādidhūpaiśca naivedyaiśca suśobhanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 106, 4.1 gandhamālyairalaṃkṛtya vastradhūpādivāsitam /
SkPur (Rkh), Revākhaṇḍa, 111, 37.2 gandhamālyābhiṣekaiśca yājñikaṃ sa labhet phalam //
SkPur (Rkh), Revākhaṇḍa, 132, 3.2 gandhamālyaviśeṣaiśca jayaśabdādimaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 3.1 pūjayellohitaṃ bhaktyā gandhamālyavibhūṣaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 16.2 sūtreṇa veṣṭitagrīvaṃ gandhamālyair alaṃkṛtam //
SkPur (Rkh), Revākhaṇḍa, 148, 17.2 raktāmbaradharaṃ vipraṃ raktamālyānulepanam //
SkPur (Rkh), Revākhaṇḍa, 149, 4.2 gandhamālyairjagannāthaṃ pūjayet pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 169, 26.1 raktamālyāmbaradharā kuṇḍalābharaṇojjvalā /
SkPur (Rkh), Revākhaṇḍa, 184, 14.2 raktāmbarā raktamālyopayuktā kṛṣṇā nārī raktadāmaprasaktā //
SkPur (Rkh), Revākhaṇḍa, 200, 8.2 sarvābharaṇasampannā śvetamālyānulepanā //
SkPur (Rkh), Revākhaṇḍa, 202, 5.1 gandhamālyais tathā dhūpais tataḥ sampūjayecchivam /