Occurrences

Baudhāyanadharmasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Jaiminigṛhyasūtra
Kauṣītakyupaniṣad
Āśvalāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Rasārṇava
Ānandakanda
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 24.1 nṛttagītavāditragandhamālyopānacchattradhāraṇāñjanābhyañjanavarjī //
BaudhDhS, 2, 6, 31.1 prabhūtaidhodakayavasasamitkuśamālyopaniṣkramaṇam āḍhyajanākulam analasasamṛddham āryajanabhūyiṣṭham adasyupraveśyaṃ grāmam āvasituṃ yateta dhārmikaḥ //
Chāndogyopaniṣad
ChU, 8, 2, 6.1 atha yadi gandhamālyalokakāmo bhavati /
ChU, 8, 2, 6.3 tena gandhamālyalokena sampanno mahīyate //
Gautamadharmasūtra
GautDhS, 1, 2, 13.1 varjayen madhumāṃsagandhamālyadivāsvapnābhyañjanayānopānacchatrakāmakrodhalobhamohavādavādanasnānadantadhāvanaharṣanṛtyagītaparivādabhayāni //
GautDhS, 1, 9, 65.1 prabhūtaidhodakayavasakuśamālyopaniṣkramaṇam āryajanabhūyiṣṭham analasasamṛddhaṃ dhārmikādhiṣṭhitaṃ niketanam āvasituṃ yateta //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 51.0 athainaṃ saṃśāsti brahmacāryācāryādhīnaḥ praśānto 'dhaḥśāyī daṇḍamekhalājinajaṭādhārī stryanṛtamadhumāṃsagandhamālyavarjī bhaveti trirātram akṣārālavaṇāśī //
Kauṣītakyupaniṣad
KU, 1, 4.17 taṃ pañcaśatānyapsarasāṃ pratiyanti śataṃ mālyahastāḥ śatam āñjanahastāḥ śataṃ cūrṇahastāḥ śataṃ vāsohastāḥ śataṃ phalahastāḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 7, 17.1 etasmin kāle gandhamālyadhūpadīpācchādanānāṃ pradānam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 4, 1.0 taṃ pañca śatānyapsarasāṃ pratiyanti śataṃ phalahastāḥ śatam āñjanahastāḥ śataṃ mālyahastāḥ śataṃ vāsohastāḥ śataṃ cūrṇahastāḥ //
Arthaśāstra
ArthaŚ, 2, 4, 9.1 tataḥ paraṃ gandhamālyarasapaṇyāḥ prasādhanakāravaḥ kṣatriyāśca pūrvāṃ diśam adhivaseyuḥ //
ArthaŚ, 2, 25, 11.1 pānāgārāṇyanekakakṣyāṇi vibhaktaśayanāsanavanti pānoddeśāni gandhamālyodakavanti ṛtusukhāni kārayet //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 13, 15.1 hastinā roṣitena hato droṇānnaṃ madyakuṃbhaṃ mālyānulepanaṃ dantapramārjanaṃ ca paṭaṃ dadyāt //
Avadānaśataka
AvŚat, 2, 4.1 atha yaśomatī dārikā suvarṇamayāni puṣpāṇi kārayitvā rūpyamayāṇi ratnamayāni prabhūtagandhamālyavilepanasaṃgrahaṃ kṛtvā śatarasam āhāraṃ sajjīkṛtya bhagavato dūtena kālam ārocayati samayo bhadanta sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti /
AvŚat, 7, 2.1 yadā bhagavāṃl loke notpanna āsīt tadā rājā prasenajit tīrthikadevatārcanaṃ kṛtavān puṣpadhūpagandhamālyavilepanaiḥ /
AvŚat, 7, 2.2 yadā tu bhagavāṃl loke utpannaḥ rājā ca prasenajid daharasūtrodāharaṇena vinīto bhagavacchāsane śraddhāṃ pratilabdhavān tadā prītisaumanasyajātas trir bhagavantam upasaṃkramya dīpadhūpagandhamālyavilepanair abhyarcayati //
AvŚat, 12, 2.3 tatas tasmin prāsāde śakreṇa devendreṇa bhagavān saśrāvakasaṃgho divyenāhāreṇa divyena śayanāsanena divyair gandhamālyapuṣpaiḥ satkṛto gurukṛto mānitaḥ pūjitaḥ //
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 20, 1.10 atha sa gṛhapatir bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā śatarasam āhāraṃ samudānayati puṣpagandhamālyavilepanāni ca /
Aṣṭasāhasrikā
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.11 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ vā kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet ayameva kauśika tayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 6, 14.2 atha khalu trāyastriṃśakāyikānāṃ devaputrāṇāṃ śatasahasrāṇi divyapuṣpadhūpagandhamālyavilepanacūrṇavarṣair divyai ratnavarṣairdivyaiś ca vastravarṣairbhagavantam abhyavākirannabhiprākiran /
Buddhacarita
BCar, 4, 40.1 apayāntaṃ tathaivānyā babandhurmālyadāmabhiḥ /
Carakasaṃhitā
Ca, Sū., 5, 96.2 saumanasyam alakṣmīghnaṃ gandhamālyaniṣevaṇam //
Ca, Sū., 6, 40.1 pragharṣodvartanasnānagandhamālyaparo bhavet /
Ca, Sū., 21, 32.1 snigdhamudvartanaṃ snānaṃ gandhamālyaniṣevaṇam /
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Śār., 4, 37.7 priyanṛtyagītavāditrollāpakaślokākhyāyiketihāsapurāṇeṣu kuśalaṃ gandhamālyānulepanavasanastrīvihārakāmanityam anasūyakaṃ gāndharvaṃ vidyāt /
Ca, Indr., 5, 39.2 virāgamālyavasanā svapne kālaniśā matā //
Ca, Cik., 2, 3, 24.1 abhyaṅgotsādanasnānagandhamālyavibhūṣaṇaiḥ /
Lalitavistara
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 6, 20.3 evaṃ gandhamālyavilepanaśayyopāśrayaṃ prājīvikaṃ prājīvikārthibhyo yāvadeva bodhisattvasya pūjākarmaṇe //
LalVis, 7, 34.5 aprameyāśca tasmin samaye puṣpacūrṇagandhamālyaratnābharaṇavastrameghā abhipravarṣanti sma /
LalVis, 7, 42.1 iti hi jāte bodhisattve gaganatalagatānyapsaraḥkoṭinayutaśatasahasrāṇi divyaiḥ puṣpadhūpagandhamālyavilepanavastrābharaṇair māyādevīmabhyavakiranti sma /
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 57, 20.3 mālyadāmaparikṣiptā vidhivat kriyate 'pi ca /
MBh, 1, 57, 21.4 alaṃkṛtvā mālyadāmair vastrair nānāvidhaistathā /
MBh, 1, 114, 43.1 divyamālyāmbaradharāḥ sarvālaṃkārabhūṣitāḥ /
MBh, 1, 124, 17.2 śuklakeśaḥ sitaśmaśruḥ śuklamālyānulepanaḥ //
MBh, 1, 124, 22.7 raktacandanadigdhāśca raktamālyānudhāriṇaḥ /
MBh, 1, 160, 13.1 arghyamālyopahāraiśca śaśvacca nṛpatir yataḥ /
MBh, 1, 176, 18.2 candanodakasiktaśca mālyadāmaiśca śobhitaḥ //
MBh, 1, 179, 22.5 ādāya śuklaṃ varamālyadāma jagāma kuntīsutam utsmayantī /
MBh, 1, 186, 3.5 strībhiḥ sugandhāmbaramālyadāmair vibhūṣitā ābharaṇair vicitraiḥ /
MBh, 1, 192, 7.189 citramālyāmbaradharaṃ patākāśataśobhitam /
MBh, 1, 211, 9.2 divyamālyāmbaradharau vijahrāte 'marāviva //
MBh, 1, 212, 1.226 vicitramālyābharaṇāścitrarūpānulepanāḥ /
MBh, 1, 214, 17.14 veṇuśālmalimālyāṅgair upetaṃ vetrasaṃvṛtam /
MBh, 2, 2, 10.2 mālyajapyanamaskārair gandhair uccāvacair api /
MBh, 2, 2, 16.3 chatraṃ śataśalākaṃ ca divyamālyopaśobhitam /
MBh, 2, 9, 6.5 divyamālyāmbaradharā divyālaṃkārabhūṣitā //
MBh, 2, 19, 18.2 arcitaṃ mālyadāmaiśca satataṃ supratiṣṭhitam //
MBh, 2, 19, 22.1 bhakṣyamālyāpaṇānāṃ ca dadṛśuḥ śriyam uttamām /
MBh, 2, 19, 38.1 na snātakavratā viprā bahirmālyānulepanāḥ /
MBh, 2, 19, 40.1 evaṃ virāgavasanā bahirmālyānulepanāḥ /
MBh, 2, 54, 13.1 mahārhamālyābharaṇāḥ suvastrāścandanokṣitāḥ /
MBh, 3, 51, 10.2 vicitramālyābharaṇair balair dṛśyaiḥ svalaṃkṛtaiḥ //
MBh, 3, 99, 14.1 sa śakravajrābhihataḥ papāta mahāsuraḥ kāñcanamālyadhārī /
MBh, 3, 157, 23.1 tataḥ śailottamasyāgraṃ citramālyadharaṃ śivam /
MBh, 3, 157, 38.1 ratnajālaparikṣiptaṃ citramālyadharaṃ śivam /
MBh, 3, 161, 6.1 krīḍāpradeśāṃś ca samṛddharūpān sucitramālyāvṛtajātaśobhān /
MBh, 3, 222, 45.1 mahārhamālyābharaṇāḥ suvarṇāś candanokṣitāḥ /
MBh, 3, 223, 12.2 mahārhamālyābharaṇāṅgarāgā bhartāram ārādhaya puṇyagandhā //
MBh, 3, 264, 65.2 kṛṣyante dakṣiṇām āśāṃ raktamālyānulepanāḥ //
MBh, 3, 264, 66.1 śvetātapatraḥ soṣṇīṣaḥ śuklamālyavibhūṣaṇaḥ /
MBh, 3, 264, 67.1 sacivāścāsya catvāraḥ śuklamālyānulepanāḥ /
MBh, 3, 265, 4.2 vicitramālyamukuṭo vasanta iva mūrtimān //
MBh, 4, 3, 15.1 mālyagandhān alaṃkārān vastrāṇi vividhāni ca /
MBh, 4, 56, 18.1 taṃ citramālyābharaṇāḥ kṛtavidyā manasvinaḥ /
MBh, 5, 26, 6.2 nāśreyasaḥ sevate mālyagandhān na cāpyaśreyāṃsyanulepanāni //
MBh, 5, 118, 2.1 gṛhītamālyadāmāṃ tāṃ ratham āropya mādhavīm /
MBh, 5, 120, 2.1 divyamālyāmbaradharo divyābharaṇabhūṣitaḥ /
MBh, 5, 132, 15.1 mahārhamālyābharaṇāṃ sumṛṣṭāmbaravāsasam /
MBh, 5, 141, 36.2 śuddhakeyūrakaṇṭhatrāḥ śuklamālyāmbarāvṛtāḥ //
MBh, 5, 193, 31.2 sthūṇasya yakṣasya niśāmya veśma svalaṃkṛtaṃ mālyaguṇair vicitram //
MBh, 6, 22, 19.1 kasya senāsamudaye gandhamālyasamudbhavaḥ /
MBh, 6, BhaGī 11, 11.1 divyamālyāmbaradharaṃ divyagandhānulepanam /
MBh, 7, 19, 18.1 mālyadāmavatā rājā śvetacchatreṇa dhāryatā /
MBh, 7, 101, 32.2 raktamālyāmbaradharā tāreva nabhasastalāt //
MBh, 7, 121, 31.1 sarvabhārasahaṃ śaśvadgandhamālyārcitaṃ śaram /
MBh, 7, 142, 35.2 lohitārdrapatākaṃ taṃ raktamālyavibhūṣitam /
MBh, 8, 10, 7.1 sa śaraiś citrito rājaṃś citramālyadharo yuvā /
MBh, 8, 15, 37.1 maṇipratānottamavajrahāṭakair alaṃkṛtaṃ cāṃśukamālyamauktikaiḥ /
MBh, 8, 30, 16.2 nagarāgāravapreṣu bahir mālyānulepanāḥ //
MBh, 9, 44, 29.1 kailāsaśṛṅgasaṃkāśau śvetamālyānulepanau /
MBh, 9, 44, 91.1 citramālyadharāḥ kecit kecid romānanāstathā /
MBh, 9, 44, 91.2 divyamālyāmbaradharāḥ satataṃ priyavigrahāḥ //
MBh, 10, 7, 34.2 nānāvirāgavasanāś citramālyānulepanāḥ //
MBh, 10, 8, 13.2 mālyapravarasaṃyukte dhūpaiścūrṇaiśca vāsite //
MBh, 10, 8, 64.1 kālīṃ raktāsyanayanāṃ raktamālyānulepanām /
MBh, 11, 19, 12.1 taṃ citramālyābharaṇaṃ yuvatyaḥ śokakarśitāḥ /
MBh, 12, 38, 47.2 mālyadāmabhir āsaktai rājaveśmābhisaṃvṛtam //
MBh, 12, 144, 11.1 citramālyāmbaradharaṃ sarvābharaṇabhūṣitam /
MBh, 12, 149, 26.2 yathā navodvāhakṛtaṃ snānamālyavibhūṣitam //
MBh, 12, 161, 39.1 prājñaḥ suhṛccandanasāralipto vicitramālyābharaṇair upetaḥ /
MBh, 12, 184, 16.1 api cātra mālyābharaṇavastrābhyaṅgagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasaṃdarśanānāṃ prāptir bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇāṃ vividhānām upabhogaḥ svadāravihārasaṃtoṣaḥ kāmasukhāvāptir iti //
MBh, 12, 271, 15.2 vimuñcati svakaṃ gandhaṃ mālyagandhe 'vatiṣṭhati //
MBh, 13, 14, 117.1 śuklāmbaradharaṃ devaṃ śuklamālyānulepanam /
MBh, 13, 57, 23.1 gandhamālyanivṛttyā tu kīrtir bhavati puṣkalā /
MBh, 13, 61, 83.1 nṛtyagītaparā nāryo divyamālyavibhūṣitāḥ /
MBh, 13, 61, 85.1 śatam apsarasaścaiva divyamālyavibhūṣitāḥ /
MBh, 13, 105, 48.1 tatra te divyasaṃsthānā divyamālyadharāḥ śivāḥ /
MBh, 13, 110, 86.1 gandharvair apsarobhiśca divyamālyānulepanaiḥ /
MBh, 13, 110, 97.2 divyamālyāmbaradharo divyagandhānulepanaḥ //
MBh, 13, 110, 123.1 divyamālyāmbaradharo divyagandhānulepanaḥ /
MBh, 13, 124, 17.1 añjanaṃ rocanāṃ caiva snānaṃ mālyānulepanam /
MBh, 14, 58, 11.2 vastramālyotkarayuto vīṇāveṇumṛdaṅgavān //
MBh, 14, 69, 13.2 alaṃcakruśca mālyaughaiḥ puruṣā nāgasāhvayam //
MBh, 15, 9, 19.1 vihārāhārakāleṣu mālyaśayyāsaneṣu ca /
MBh, 15, 40, 16.2 divyamālyāmbaradharā vṛtāścāpsarasāṃ gaṇaiḥ //
MBh, 15, 41, 22.2 divyamālyāmbaradharā yathāsāṃ patayastathā //
Rāmāyaṇa
Rām, Bā, 57, 9.3 cityamālyānulepaś ca āyasābharaṇo 'bhavat //
Rām, Bā, 61, 18.1 pavitrapāśair āsakto raktamālyānulepanaḥ /
Rām, Bā, 66, 2.2 dhanur ānīyatāṃ divyaṃ gandhamālyavibhūṣitam //
Rām, Ay, 9, 47.1 udīrṇasaṃrambhatamovṛtānanā tathāvamuktottamamālyabhūṣaṇā /
Rām, Ay, 28, 16.1 tad divyaṃ rājaśārdūlaḥ satkṛtaṃ mālyabhūṣitam /
Rām, Ay, 63, 14.1 tvaramāṇaś ca dharmātmā raktamālyānulepanaḥ /
Rām, Ay, 85, 30.2 śuklamālyakṛtākāraṃ divyagandhasamukṣitam //
Rām, Ay, 106, 21.1 vāruṇīmadagandhāś ca mālyagandhaś ca mūrchitaḥ /
Rām, Ār, 4, 8.2 apaśyad vimalaṃ chattraṃ citramālyopaśobhitam //
Rām, Ār, 30, 21.2 taṃ divyavastrābharaṇaṃ divyamālyopaśobhitam /
Rām, Ār, 33, 19.1 pāṇḍurāṇi viśālāni divyamālyayutāni ca /
Rām, Ār, 50, 6.1 tāṃ kliṣṭamālyābharaṇāṃ vilapantīm anāthavat /
Rām, Ār, 60, 30.1 chattraṃ śataśalākaṃ ca divyamālyopaśobhitam /
Rām, Ki, 25, 28.2 prāsādaśikhare ramye citramālyopaśobhite //
Rām, Ki, 32, 6.2 divyamālyāmbaradhāraiḥ śobhitāṃ priyadarśanaiḥ //
Rām, Ki, 32, 13.1 pāṇḍurābhraprakāśāni divyamālyayutāni ca /
Rām, Ki, 32, 17.2 divyamālyāvṛtaṃ śubhraṃ taptakāñcanatoraṇam //
Rām, Ki, 32, 23.1 dṛṣṭvābhijanasampannāś citramālyakṛtasrajaḥ /
Rām, Ki, 32, 23.2 varamālyakṛtavyagrā bhūṣaṇottamabhūṣitāḥ //
Rām, Ki, 32, 26.2 divyamālyāmbaradharaṃ mahendram iva durjayam /
Rām, Ki, 65, 11.2 vicitramālyābharaṇā mahārhakṣaumavāsinī //
Rām, Su, 1, 23.1 kṛtakaṇṭhaguṇāḥ kṣībā raktamālyānulepanāḥ /
Rām, Su, 3, 23.1 tāṃ citramālyābharaṇāṃ kapirājahitaṃkaraḥ /
Rām, Su, 8, 2.1 tasya caikatame deśe so 'gryamālyavibhūṣitam /
Rām, Su, 8, 29.2 amlānamālyābharaṇā dadarśa hariyūthapaḥ //
Rām, Su, 16, 4.2 srastamālyāmbaradharo vaidehīm anvacintayat //
Rām, Su, 20, 25.1 calāgramakuṭaḥ prāṃśuścitramālyānulepanaḥ /
Rām, Su, 20, 25.2 raktamālyāmbaradharastaptāṅgadavibhūṣaṇaḥ //
Rām, Su, 25, 13.2 śuklamālyāmbaradharau jānakīṃ paryupasthitau //
Rām, Su, 25, 17.2 śuklamālyāmbaradharo lakṣmaṇena samāgataḥ /
Rām, Su, 25, 19.1 rathena kharayuktena raktamālyānulepanaḥ /
Rām, Su, 42, 2.1 raktamālyāmbaradharaḥ sragvī rucirakuṇḍalaḥ /
Rām, Yu, 15, 2.2 raktamālyāmbaradharaḥ padmapatranibhekṣaṇaḥ //
Rām, Yu, 53, 14.1 raktamālyamahādāma svataścodgatapāvakam /
Rām, Yu, 53, 21.1 divyāni ca sugandhīni mālyadāmāni rāvaṇaḥ /
Rām, Yu, 58, 46.1 tejasā saṃpradīptāgrāṃ raktamālyavibhūṣitām /
Rām, Yu, 60, 21.1 sa havirjālasaṃskārair mālyagandhapuraskṛtaiḥ /
Rām, Yu, 62, 43.1 gandhamālyamadhūtsekasaṃmoditamahānilam /
Rām, Yu, 106, 3.1 akliṣṭamālyābharaṇāṃ tathārūpāṃ manasvinīm /
Rām, Yu, 115, 13.1 mālyamodakahastaiśca mantribhir bharato vṛtaḥ /
Rām, Yu, 115, 14.2 pāṇḍuraṃ chatram ādāya śuklamālyopaśobhitam //
Rām, Yu, 116, 15.1 viśodhitajaṭaḥ snātaś citramālyānulepanaḥ /
Rām, Utt, 26, 31.1 sā vimuktā tato rambhā bhraṣṭamālyavibhūṣaṇā /
Saundarānanda
SaundĀ, 5, 20.1 tato munistaṃ priyamālyahāraṃ vasantamāsena kṛtābhihāram /
Amarakośa
AKośa, 2, 398.2 saṃskāro gandhamālyādyairyaḥ syāttadadhivāsanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 25.2 caturthe 'hni tataḥ snātā śuklamālyāmbarā śuciḥ //
AHS, Śār., 1, 71.2 nṛtyavāditragāndharvagandhamālyapriyā ca yā //
AHS, Śār., 3, 91.1 dayitamālyavilepanamaṇḍanaḥ sucaritaḥ śucir āśritavatsalaḥ /
AHS, Śār., 6, 3.2 anekaṃ vyādhitaṃ vyaṅgaṃ raktamālyānulepanam //
AHS, Śār., 6, 41.2 raktamālyavapurvastro yo hasan hriyate striyā //
AHS, Śār., 6, 59.1 virāgamālyavasanā svapne kālaniśā matā /
AHS, Cikitsitasthāna, 5, 82.2 gandhamālyādikāṃ bhūṣām alakṣmīnāśanīṃ bhajet //
AHS, Utt., 4, 15.1 śuklamālyāmbarasaricchailoccabhavanapriyam /
AHS, Utt., 4, 18.2 snānodyānaruciṃ raktavastramālyānulepanam //
AHS, Utt., 4, 22.1 priyanṛtyakathāgītasnānamālyānulepanam /
AHS, Utt., 4, 28.2 roṣaṇaṃ raktamālyastrīraktamadyāmiṣapriyam //
AHS, Utt., 4, 40.1 gandhamālyaratiṃ satyavādinaṃ parivepinam /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 28.2 vastrābharaṇamālyānnadānaiḥ prītām akārayat //
BKŚS, 4, 57.1 anādarād anāhitair mālyacandanabhūṣaṇaiḥ /
BKŚS, 10, 61.2 mālyabhūṣaṇadhūpādiprāyapaṇyaṃ vaṇikpatham //
BKŚS, 10, 252.1 mālyacandanatāmbūlavāsobhūṣaṇadhūpanaiḥ /
BKŚS, 19, 70.1 anena mama dhūpena gandhamālyavivādinā /
BKŚS, 19, 186.1 gandhamālyavisaṃvādī dhūpo yac cāpi dāhitaḥ /
BKŚS, 19, 187.1 yac ca yojitavān asmi gandhamālyānuvādinam /
Daśakumāracarita
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Divyāvadāna
Divyāv, 1, 189.0 ekaḥ puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tābhiḥ sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 1, 235.0 tatra ekā apsarā abhirūpā darśanīyā prāsādikā ekaśca puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tayā sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 1, 276.0 tatraikā strī abhirūpā darśanīyā prāsādikā aṅgadakuṇḍalavicitramālyābharaṇānulepanā //
Kirātārjunīya
Kir, 7, 7.1 rāmāṇām avajitamālyasaukumārye samprāpte vapuṣi sahatvam ātapasya /
Kir, 9, 76.2 harmyeṣu mālyamadirāparibhogagandhān āviścakāra rajanīparivṛttivāyuḥ //
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 2, 10, 21.1 tatra subhṛśaḥ kalaho ruditam āyāsaḥ śiroruhāṇām avakṣodanaṃ prahaṇanam āsanācchayanād vā mahyāṃ patanaṃ mālyabhūṣaṇāvamokṣo bhūmau śayyā ca //
KāSū, 4, 2, 56.1 mālyānulepanavāsāṃsi cāsāṃ kañcukīyā mahattarikā vā rājño nivedayeyur devībhiḥ prahitam iti /
KāSū, 6, 3, 2.1 alaṃkārabhakṣyabhojyapeyamālyavastragandhadravyādīnāṃ vyavahāriṣu kālikam uddhārārtham arthapratinayanena /
Kūrmapurāṇa
KūPur, 1, 2, 8.2 divyakāntisamāyuktā divyamālyopaśobhitā //
KūPur, 1, 11, 70.2 divyamālyāmbaradharaṃ divyagandhānulepanam //
KūPur, 1, 19, 63.2 raktāmbaradharaṃ raktaṃ raktamālyānulepanam //
Laṅkāvatārasūtra
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
Liṅgapurāṇa
LiPur, 1, 12, 3.1 raktamālyāmbaradharo raktanetraḥ pratāpavān /
LiPur, 1, 12, 10.2 raktāṃbaradharāḥ sarve raktamālyānulepanāḥ //
LiPur, 1, 13, 3.1 pītagandhānuliptāṅgaḥ pītamālyāṃbaro yuvā /
LiPur, 1, 13, 16.2 pītamālyāṃbaradharāḥ pītasraganulepanāḥ //
LiPur, 1, 16, 3.2 viśvamālyāṃbaradharā viśvayajñopavītinī //
LiPur, 1, 33, 18.1 suracitasuvicitrakuṇḍalāya suracitamālyavibhūṣaṇāya tubhyam /
LiPur, 1, 49, 30.2 jambūḥ sadā puṇyaphalā sadā mālyopaśobhitā //
LiPur, 2, 5, 9.2 mālyadānādikaṃ sarvaṃ svayamevamacīkarat //
LiPur, 2, 5, 83.1 alaṃkṛtāṃ maṇistaṃbhairnānāmālyopaśobhitām /
LiPur, 2, 18, 46.2 śuklayajñopavīti ca śuklamālyānulepanaḥ //
LiPur, 2, 19, 8.1 sarvābharaṇasaṃyuktaṃ raktamālyānulepanam /
Matsyapurāṇa
MPur, 14, 4.2 divyarūpadharāḥ sarve divyamālyānulepanāḥ //
MPur, 52, 19.1 gobhūhiraṇyavāsobhir gandhamālyodakena ca /
MPur, 54, 27.1 evaṃ nivedya tatsarvaṃ vastramālyānulepanam /
MPur, 58, 19.1 śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ /
MPur, 60, 30.2 saṃpūjya dvijadāmpatyaṃ vastramālyavibhūṣaṇaiḥ //
MPur, 61, 44.3 snānaṃ śuklatilaistadvacchuklamālyāmbaro gṛhī //
MPur, 61, 45.1 sthāpayedavraṇaṃ kumbhaṃ mālyavastravibhūṣitam /
MPur, 62, 20.2 pūjayedraktavāsobhī raktamālyānulepanaiḥ /
MPur, 62, 27.2 pūjayitvārcayedbhaktyā vastramālyānulepanaiḥ //
MPur, 64, 3.1 śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ /
MPur, 66, 6.2 gāyatrīṃ pūjayedbhaktyā śuklamālyānulepanaiḥ //
MPur, 66, 15.2 vittaśāṭhyena rahito vastramālyānulepanaiḥ //
MPur, 67, 3.2 sampūjya caturo viprāñśuklamālyānulepanaiḥ //
MPur, 67, 18.2 ṛgyajuḥsāmamantraiśca śuklamālyānulepanaiḥ /
MPur, 68, 25.2 pūjitābhiryathāśaktyā mālyavastravibhūṣaṇaiḥ /
MPur, 69, 45.1 evaṃ dvādaśa tānviprānvastramālyānulepanaiḥ /
MPur, 70, 15.1 smarantyo vipulānbhogāndivyamālyānulepanān /
MPur, 70, 49.2 sūkṣmavastraiḥ sakaṭakairdhūpamālyānulepanaiḥ //
MPur, 72, 32.2 gandhamālyādikaṃ sarvaṃ tathaiva vinivedayet //
MPur, 72, 37.2 tato'rcayedvipravaraṃ raktamālyāmbarādibhiḥ //
MPur, 74, 11.1 śuklavastraiḥ phalairbhakṣyairdhūpamālyānulepanaiḥ /
MPur, 76, 6.1 śarkarāpātrasaṃyuktaṃ vastramālyasamanvitam /
MPur, 77, 2.2 prātaḥ snātvā tilaiḥ śuklaiḥ śuklamālyānulepanaḥ //
MPur, 77, 4.2 śuklavastrairalaṃkṛtya śuklamālyānulepanaiḥ /
MPur, 78, 5.1 dadyātsampūjya vastramālyavibhūṣaṇaiḥ /
MPur, 79, 8.2 śuklavastraiḥ samāveṣṭya bhakṣyairmālyaphalādibhiḥ //
MPur, 80, 3.1 pūjayedbhaktyā gandhamālyānulepanaiḥ /
MPur, 80, 4.2 kāñcanaṃ vṛṣabhaṃ tadvad gandhamālyaguḍānvitaiḥ //
MPur, 81, 5.3 śuklamālyāmbaradharaḥ pūjayecchrīśamutpalaiḥ //
MPur, 81, 12.1 evaṃ sampūjya govindaṃ phalamālyānulepanaiḥ /
MPur, 81, 21.1 śaktitas trīṇi caikaṃ vā vastramālyānulepanaiḥ /
MPur, 83, 18.2 nānāphalālī ca samantataḥ syānmanoramaṃ mālyavilepanaṃ ca //
MPur, 93, 77.2 ratnakāñcanavastraughairdhūpamālyānulepanaiḥ //
MPur, 93, 130.2 evaṃ dvādaśa viprāḥ syurvastramālyānulepanaiḥ /
MPur, 93, 150.1 homaṃ kuryustato viprā raktamālyānulepanāḥ /
MPur, 94, 3.1 raktamālyāmbaradharaḥ śaktiśūlagadādharaḥ /
MPur, 94, 4.1 pītamālyāmbaradharaḥ karṇikārasamadyutiḥ /
MPur, 95, 8.3 pūjayetkamalaiḥ śubhrairgandhamālyānulepanaiḥ //
MPur, 95, 15.2 śuklamālyāmbaradharaṃ pañcaratnasamanvitam /
MPur, 95, 26.2 annair nānāvidhair bhakṣyair vastramālyavibhūṣaṇaiḥ //
MPur, 95, 31.2 sapatnīkāya sampūjya vastramālyavibhūṣaṇaiḥ //
MPur, 97, 15.1 sampūjya raktāmbaramālyadhūpairdvijaṃ ca raktairatha hemaśṛṅgaiḥ /
MPur, 98, 6.2 gandhamālyaphalairbhakṣyaiḥ sthaṇḍile pūjayettataḥ //
MPur, 98, 11.2 gāvo'ṣṭa vā sapta sakāṃsyadohā mālyāmbarā vā caturo'pyaśaktaḥ /
MPur, 99, 5.2 pūjayetpuṇḍarīkākṣaṃ śuklamālyānulepanaiḥ //
MPur, 101, 36.2 bhojayitvā yathāśaktyā mālyavastravibhūṣaṇaḥ /
MPur, 101, 47.1 sampūjya vipradāmpatyaṃ mālyavastravibhūṣaṇaiḥ /
MPur, 120, 18.1 kaṇṭhamālyaguṇaiḥ kācitkāntena kṛṣyatāmbhasi /
MPur, 148, 56.2 nānāvidhottarāsaṅgā nānāmālyavibhūṣaṇāḥ //
Nāradasmṛti
NāSmṛ, 2, 11, 10.2 raktamālyāmbaradharaḥ kṣitim āropya mūrdhani //
Nāṭyaśāstra
NāṭŚ, 2, 51.2 tataśca kṣatriyastambhe vastramālyānulepanam //
NāṭŚ, 2, 54.2 pūrvoktabrāhmaṇastambhe śuklamālyānulepane //
NāṭŚ, 3, 35.1 devatābhyastu dātavyaṃ sitamālyānulepanam /
NāṭŚ, 3, 35.2 gandharvavahnisūryebhyo raktamālyānulepanam //
NāṭŚ, 3, 77.2 sadṛśaṃ ca pradātavyaṃ dhūpamālyānulepanam //
NāṭŚ, 3, 79.1 sarvamevaṃ vidhiṃ kṛtvā gandhamālyānulepanaiḥ /
Suśrutasaṃhitā
Su, Nid., 5, 33.2 sahaśayyāsanāccāpi vastramālyānulepanāt //
Su, Śār., 4, 85.1 gandhamālyapriyatvaṃ ca nṛtyavāditrakāmitā /
Su, Ka., 5, 12.1 gandhamālyopahāraiśca balibhiścāpi devatāḥ /
Su, Utt., 28, 14.1 raktamālyāmbaraḥ śrīmān raktacandanabhūṣitaḥ /
Su, Utt., 31, 10.1 nānāvastradharā devī citramālyānulepanā /
Vaikhānasadharmasūtra
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Viṣṇupurāṇa
ViPur, 1, 9, 103.1 divyamālyāmbaradharā snātā bhūṣaṇabhūṣitā /
ViPur, 3, 11, 77.3 puṇyagandhadharaḥ śastamālyadhārī nareśvara //
ViPur, 3, 15, 43.1 piṇḍairmātāmahāṃstadvadgandhamālyādisaṃyutaiḥ /
ViPur, 5, 18, 40.1 pīte vasānaṃ vasane citramālyavibhūṣaṇam /
ViPur, 5, 19, 21.2 dhanyo 'hamarcayiṣyāmītyāha tau mālyajīvakaḥ //
ViPur, 5, 20, 13.2 dhanuḥśālāṃ tato yātau citramālyopaśobhitau //
Viṣṇusmṛti
ViSmṛ, 21, 1.1 athāśaucavyapagame susnātaḥ suprakṣālitapāṇipādaḥ svācāntas tvevaṃvidhān eva brāhmaṇān yathāśakti udaṅmukhān gandhamālyavastrālaṃkārādibhiḥ pūjitān bhojayet //
ViSmṛ, 71, 47.1 vastropānahamālyopavītānyanyadhṛtāni na dhārayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 211.1 gṛhadhānyābhayopānacchatramālyānulepanam /
YāSmṛ, 1, 292.1 tataḥ śuklāmbaradharaḥ śuklamālyānulepanaḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 12.2 nirastamālyābharaṇānulepanāḥ sthitā nirāśāḥ pramadāḥ pravāsinām //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 28.2 yair vastramālyābharaṇānulepanaiḥ śvabhojanaṃ svātmatayopalālitam //
BhāgPur, 4, 4, 16.2 tanmālyabhasmanṛkapāly avasat piśācair ye mūrdhabhir dadhati taccaraṇāvasṛṣṭam //
BhāgPur, 4, 6, 28.2 drumaiḥ kāmadughair hṛdyaṃ citramālyaphalacchadaiḥ //
BhāgPur, 10, 5, 11.1 gopyaḥ sumṛṣṭamaṇikuṇḍalaniṣkakaṇṭhyaś citrāmbarāḥ pathi śikhācyutamālyavarṣāḥ /
BhāgPur, 11, 3, 53.1 gandhamālyākṣatasragbhir dhūpadīpopahārakaiḥ /
Bhāratamañjarī
BhāMañj, 1, 902.1 tasya vyākīrṇamālyotthā rurāva bhramarāvalī /
BhāMañj, 5, 60.1 nṛtyagītairbahuvidhairmālyaratnavarāṃśukaiḥ /
BhāMañj, 5, 494.1 sānugaḥ kauravapatiḥ śoṇamālyānulepanaḥ /
BhāMañj, 11, 57.1 asitaṃ raktavasanaṃ raktamālyānulepanam /
Garuḍapurāṇa
GarPur, 1, 48, 3.2 mudrikābhistathā vastrairgandhamālyānulepanaiḥ //
GarPur, 1, 98, 13.1 gṛhadhānyacchatramālyavṛkṣayā na ghṛtaṃ jalam /
GarPur, 1, 99, 13.1 gandhodake tathā dīpamālyadāmapradīpakam /
GarPur, 1, 129, 2.3 gandhapuṣpārcanair dānair mālyādyaiśca manoramaiḥ //
GarPur, 1, 164, 41.2 ekaśayyāsanāccaiva vastramālyānulepanāt //
Kathāsaritsāgara
KSS, 3, 5, 99.1 sa mālyaślathadhammillaśobhādvaiguṇyaśālinām /
Kālikāpurāṇa
KālPur, 55, 15.1 ugraṃ raktāsyanayanaṃ raktamālyānulepanam /
Narmamālā
KṣNarm, 2, 18.1 jāte paricaye mālyatāmbūlādisamarpaṇam /
Rasārṇava
RArṇ, 2, 48.2 snātaḥ śuklāmbaradharaḥ śuklamālyānulepanaḥ //
RArṇ, 2, 50.1 yavasiddhārthakāstīrṇe gandhamālyopaśobhite /
RArṇ, 6, 53.1 raktapuṣpaiḥ sadā pūjyaṃ raktamālyānulepanaiḥ /
RArṇ, 12, 137.1 raktāmbaradharo bhūtvā raktamālyānulepanaḥ /
RArṇ, 18, 224.2 divyābharaṇasampūrṇā divyamālyopaśobhitā //
Ānandakanda
ĀK, 1, 2, 41.1 śuklamālyāmbaradharaḥ saṃyatātmā jitendriyaḥ /
ĀK, 1, 2, 46.1 śuklamālyāṃbaradharaṃ nāgayajñopavītinam /
ĀK, 1, 2, 264.1 raktāmbhojasthitaṃ devaṃ mālyābharaṇabhūṣitam /
ĀK, 1, 15, 269.2 raktamālyāmbaradharaḥ kuṅkumāgarucarcitaḥ //
ĀK, 1, 15, 359.1 sitamālyānulepārdrāṃ muktābharaṇamaṇḍitām /
ĀK, 1, 21, 19.1 śvetamālyānulepaṃ ca pūrṇapātraṃ ca vāmataḥ /
ĀK, 1, 22, 4.2 kṛtopavāsaḥ susnāto raktamālyānulepanaḥ //
ĀK, 1, 23, 359.1 raktāṃbaradharo bhūtvā raktamālyānulepanaḥ /
ĀK, 1, 23, 359.2 kṛṣṇapakṣe tu pañcamyāṃ raktamālyaudanena tu //
Haribhaktivilāsa
HBhVil, 3, 134.2 devamālyāpanayanaṃ devāgāre samūhanam /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 140.1 atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasampannān gorathakān evānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇān ubhayato lohitopadhānān śvetaiḥ prapāṇḍuraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān //
SDhPS, 4, 79.1 atha khalu sa gṛhapatiḥ svakānniveśanādavatīrya apanayitvā mālyābharaṇāny apanayitvā mṛdukāni vastrāṇi caukṣāṇyudārāṇi malināni vastrāṇi prāvṛtya dakṣiṇena pāṇinā piṭakaṃ parigṛhya pāṃsunā svagātraṃ dūṣayitvā dūrata eva sambhāṣamāṇo yena sa daridrapuruṣastenopasaṃkrāmet //
SDhPS, 6, 58.1 teṣāṃ ca stūpānāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiśca //
SDhPS, 6, 76.1 teṣāṃ ca stūpānāṃ vividhāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ //
SDhPS, 10, 9.1 taṃ ca pustakaṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyādibhir namaskārāñjalikarmabhiśca pūjayiṣyanti //
SDhPS, 10, 16.1 tatra ca pustake satkāraṃ kuryāt gurukāraṃ kuryāt mānanāṃ pūjanāmarcanāmapacāyanāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyāñjalinamaskāraiḥ praṇāmaiḥ //
SDhPS, 10, 26.1 sa yena yenaiva prakrāmet tena tenaiva sattvair añjalīkaraṇīyaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyo 'rcayitavyo 'pacāyitavyo divyamānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyakhādyabhojyānnapānayānair agraprāptaiśca divyai ratnarāśibhiḥ //
SDhPS, 10, 57.1 tasmiṃśca stūpe satkāro gurukāro mānanā pūjanā arcanā karaṇīyā sarvapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ //
SDhPS, 11, 183.1 sarve ca tatra devamanuṣyāḥ pūjāṃ kariṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhir gāthābhiḥ //
SDhPS, 16, 70.1 kaḥ punarvādo ya imamevaṃrūpaṃ dharmaparyāyaṃ śṛṇuyācchrāvayeta vācayed dhārayedvā likhedvā likhāpayedvā pustakagataṃ vā satkuryād gurukuryānmānayet pūjayet satkārayed vā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis tailapradīpair vā ghṛtapradīpairvā gandhatailapradīpair vā bahutaraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 29.2 snānaistuṣṭirbhavetteṣāṃ gandhamālyānulepanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 28.1 raktamālyottamāṅgāśca patantaḥ kārdame hrade /
SkPur (Rkh), Revākhaṇḍa, 56, 30.1 nityaṃ sampūjya sadviprāngandhamālyādibhūṣaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 17.2 raktamālyānuśobhāḍhyā raktacandanacarcitāḥ //
SkPur (Rkh), Revākhaṇḍa, 69, 12.1 chatraṃ śayyāṃ śubhāṃ caiva raktamālyānulepanam /
SkPur (Rkh), Revākhaṇḍa, 103, 171.2 gandhamālyādidhūpaiśca naivedyaiśca suśobhanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 37.2 gandhamālyābhiṣekaiśca yājñikaṃ sa labhet phalam //
SkPur (Rkh), Revākhaṇḍa, 132, 3.2 gandhamālyaviśeṣaiśca jayaśabdādimaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 3.1 pūjayellohitaṃ bhaktyā gandhamālyavibhūṣaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 17.2 raktāmbaradharaṃ vipraṃ raktamālyānulepanam //
SkPur (Rkh), Revākhaṇḍa, 169, 26.1 raktamālyāmbaradharā kuṇḍalābharaṇojjvalā /
SkPur (Rkh), Revākhaṇḍa, 184, 14.2 raktāmbarā raktamālyopayuktā kṛṣṇā nārī raktadāmaprasaktā //
SkPur (Rkh), Revākhaṇḍa, 200, 8.2 sarvābharaṇasampannā śvetamālyānulepanā //