Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ār, 47, 30.1 mālyavantaṃ śikhariṇaṃ vande prasravaṇaṃ girim /
Rām, Ki, 27, 1.2 vasan mālyavataḥ pṛṣṭhe rāmo lakṣmaṇam abravīt //
Rām, Yu, 26, 5.1 tatastu sumahāprājño mālyavānnāma rākṣasaḥ /
Rām, Yu, 26, 33.1 idaṃ vacastatra nigadya mālyavān parīkṣya rakṣo'dhipater manaḥ punaḥ /
Rām, Yu, 27, 1.1 tat tu mālyavato vākyaṃ hitam uktaṃ daśānanaḥ /
Rām, Yu, 27, 2.2 amarṣāt parivṛttākṣo mālyavantam athābravīt //
Rām, Yu, 27, 14.2 vrīḍito mālyavān vākyaṃ nottaraṃ pratyapadyata //
Rām, Yu, 27, 15.2 mālyavān abhyanujñāto jagāma svaṃ niveśanam //
Rām, Utt, 5, 5.3 mālyavantaṃ sumāliṃ ca māliṃ ca balināṃ varam //
Rām, Utt, 5, 31.1 tatra mālyavato bhāryā sundarī nāma sundarī /
Rām, Utt, 6, 18.2 tāṃścāsya tanayāñ jāne yeṣāṃ jyeṣṭhaḥ sa mālyavān //
Rām, Utt, 6, 21.1 vibudhānāṃ samudyogaṃ mālyavān sa niśācaraḥ /
Rām, Utt, 6, 33.1 tataḥ sumālī mālī ca śrutvā mālyavato vacaḥ /
Rām, Utt, 6, 39.1 iti mālī sumālī ca mālyavān agrajaḥ prabhuḥ /
Rām, Utt, 6, 49.1 mālyavāṃśca sumālī ca mālī ca rajanīcarāḥ /
Rām, Utt, 6, 50.1 mālyavantaṃ tu te sarve mālyavantam ivācalam /
Rām, Utt, 7, 41.1 mālinaṃ nihataṃ dṛṣṭvā sumālī mālyavān api /
Rām, Utt, 8, 1.2 mālyavān saṃnivṛtto 'tha velātiga ivārṇavaḥ //
Rām, Utt, 8, 9.1 mālyavadbhujanirmuktā śaktir ghaṇṭākṛtasvanā /
Rām, Utt, 8, 10.2 mālyavantaṃ samuddiśya cikṣepāmburuhekṣaṇaḥ //
Rām, Utt, 8, 13.2 mālyavān punar āśvastastasthau girir ivācalaḥ //
Rām, Utt, 8, 19.1 pakṣavātabaloddhūto mālyavān api rākṣasaḥ /
Rām, Utt, 8, 23.2 sumālī mālyavānmālī ye ca teṣāṃ puraḥsarāḥ /
Rām, Utt, 25, 23.2 mālyavān iti vikhyāto vṛddhaprājño niśācaraḥ //