Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Haṃsasaṃdeśa
Kathāsaritsāgara
Rasendracūḍāmaṇi
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 155, 33.2 upatasthur mahāvīryā mālyavantaṃ mahāgirim //
MBh, 3, 264, 26.2 sthitaṃ mālyavato 'bhyāśe sugrīvaṃ so 'bhyabhāṣata //
MBh, 3, 264, 40.1 rāmastu caturo māsān pṛṣṭhe mālyavataḥ śubhe /
MBh, 3, 266, 1.3 vasan mālyavataḥ pṛṣṭhe dadarśa vimalaṃ nabhaḥ //
MBh, 3, 266, 21.1 sa rāmaṃ sahasugrīvo mālyavatpṛṣṭham āsthitam /
MBh, 6, 7, 7.2 prāgāyato mahārāja mālyavānnāma parvataḥ //
MBh, 6, 7, 8.1 tataḥ paraṃ mālyavataḥ parvato gandhamādanaḥ /
MBh, 6, 8, 1.3 nikhilena mahābuddhe mālyavantaṃ ca parvatam //
MBh, 6, 8, 26.1 tathā mālyavataḥ śṛṅge dīpyate tatra havyavāṭ /
MBh, 6, 8, 27.1 tathā mālyavataḥ śṛṅge pūrve pūrvāntagaṇḍikā /
MBh, 6, 8, 27.2 yojanānāṃ sahasrāṇi pañcāśanmālyavān sthitaḥ //
MBh, 14, 43, 5.1 śubhaskandho mahendraśca mālyavān parvatastathā /
Rāmāyaṇa
Rām, Ār, 47, 30.1 mālyavantaṃ śikhariṇaṃ vande prasravaṇaṃ girim /
Rām, Ki, 27, 1.2 vasan mālyavataḥ pṛṣṭhe rāmo lakṣmaṇam abravīt //
Rām, Yu, 26, 5.1 tatastu sumahāprājño mālyavānnāma rākṣasaḥ /
Rām, Yu, 26, 33.1 idaṃ vacastatra nigadya mālyavān parīkṣya rakṣo'dhipater manaḥ punaḥ /
Rām, Yu, 27, 1.1 tat tu mālyavato vākyaṃ hitam uktaṃ daśānanaḥ /
Rām, Yu, 27, 2.2 amarṣāt parivṛttākṣo mālyavantam athābravīt //
Rām, Yu, 27, 14.2 vrīḍito mālyavān vākyaṃ nottaraṃ pratyapadyata //
Rām, Yu, 27, 15.2 mālyavān abhyanujñāto jagāma svaṃ niveśanam //
Rām, Utt, 5, 5.3 mālyavantaṃ sumāliṃ ca māliṃ ca balināṃ varam //
Rām, Utt, 5, 31.1 tatra mālyavato bhāryā sundarī nāma sundarī /
Rām, Utt, 6, 18.2 tāṃścāsya tanayāñ jāne yeṣāṃ jyeṣṭhaḥ sa mālyavān //
Rām, Utt, 6, 21.1 vibudhānāṃ samudyogaṃ mālyavān sa niśācaraḥ /
Rām, Utt, 6, 33.1 tataḥ sumālī mālī ca śrutvā mālyavato vacaḥ /
Rām, Utt, 6, 39.1 iti mālī sumālī ca mālyavān agrajaḥ prabhuḥ /
Rām, Utt, 6, 49.1 mālyavāṃśca sumālī ca mālī ca rajanīcarāḥ /
Rām, Utt, 6, 50.1 mālyavantaṃ tu te sarve mālyavantam ivācalam /
Rām, Utt, 7, 41.1 mālinaṃ nihataṃ dṛṣṭvā sumālī mālyavān api /
Rām, Utt, 8, 1.2 mālyavān saṃnivṛtto 'tha velātiga ivārṇavaḥ //
Rām, Utt, 8, 9.1 mālyavadbhujanirmuktā śaktir ghaṇṭākṛtasvanā /
Rām, Utt, 8, 10.2 mālyavantaṃ samuddiśya cikṣepāmburuhekṣaṇaḥ //
Rām, Utt, 8, 13.2 mālyavān punar āśvastastasthau girir ivācalaḥ //
Rām, Utt, 8, 19.1 pakṣavātabaloddhūto mālyavān api rākṣasaḥ /
Rām, Utt, 8, 23.2 sumālī mālyavānmālī ye ca teṣāṃ puraḥsarāḥ /
Rām, Utt, 25, 23.2 mālyavān iti vikhyāto vṛddhaprājño niśācaraḥ //
Agnipurāṇa
AgniPur, 8, 5.1 tac chrutvā mālyavatpṛṣṭhe cāturmāsyaṃ cakāra saḥ /
Amarakośa
AKośa, 2, 43.2 himavānniṣadho vindhyo mālyavān pāriyātrikaḥ //
Kūrmapurāṇa
KūPur, 1, 43, 24.1 sitāntaśca kumudvāṃśca kururī mālyavāṃstathā /
KūPur, 1, 44, 34.1 ā nīlaniṣadhāyāmau mālyavān gandhamādanaḥ /
Liṅgapurāṇa
LiPur, 1, 47, 10.1 varṣaṃ mālyavataṃ cāpi bhadrāśvasya nyavedayat /
LiPur, 1, 49, 5.2 mālyavāngandhamādaś ca dvāvetāvudagāyatau //
LiPur, 1, 49, 14.1 udagāyato mahāśailo mālyavānnāma parvataḥ /
LiPur, 1, 49, 16.1 āyāmataḥ sa vijñeyo mālyavāniva vistṛtaḥ /
LiPur, 1, 63, 60.2 puṣpotkaṭā balākā ca sute mālyavataḥ smṛteḥ //
Matsyapurāṇa
MPur, 113, 35.1 udagāyato mahāśailo mālyavānnāma parvataḥ /
MPur, 113, 36.1 mālyavānvai sahasraika ā nīlaniṣadhāyataḥ /
MPur, 113, 51.2 tasya mālyavataḥ pārśve pūrve pūrvā tu gaṇḍikā /
Trikāṇḍaśeṣa
TriKŚ, 2, 34.2 candanādristu malayaḥ kauñcaḥ krauñcaśca mālyavān //
Viṣṇupurāṇa
ViPur, 2, 2, 25.3 śītāmbhaśca kumundaśca kurarī mālyavāṃstathā /
ViPur, 2, 2, 37.1 ānīlaniṣadhāyāmau mālyavadgandhamādanau /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 17.1 aṅgīkurvann amṛtarucirām utpatiṣṇoḥ salīlaṃ chāyām antas tava maṇimayo mālyavān eṣa śailaḥ /
Kathāsaritsāgara
KSS, 1, 1, 57.2 mālyavantaṃ ca vijñaptiṃ kurvāṇaṃ tatkṛte gaṇam //
KSS, 1, 1, 61.1 kāṇabhūteḥ kathāṃ tāṃ tu yadā śroṣyati mālyavān /
KSS, 1, 1, 65.1 anyac ca mālyavān api nagaravare supratiṣṭhitākhye saḥ /
KSS, 1, 2, 21.2 uktvā mālyavate tāṃ ca śāpātprāptāya martyatām //
KSS, 1, 5, 130.2 mālyavānnāma matpakṣapātī martyatvamāgataḥ //
KSS, 1, 6, 1.1 tataḥ sa martyavapuṣā mālyavānvicaranvane /
KSS, 1, 7, 40.2 sa puṣpadantas tvaṃ cāpi mālyavān iti viśrutaḥ //
KSS, 1, 7, 111.2 tanmālyavāniti bhaviṣyasi me gaṇas tvam ityādiśac ca sa vibhurgirijāpatirmām //
KSS, 1, 7, 112.2 iti dhūrjaṭinā kṛtaṃ prasādād abhidhānaṃ mama mālyavānitīdam //
Rasendracūḍāmaṇi
RCūM, 7, 11.2 māhendre'pyatha mālyavatkṣitidhare tadrūpanāmādhikaṃ gopābhīrakasiddhavaidyamukhato vaidyaiḥ samāvedyatām //
Tantrāloka
TĀ, 8, 65.2 pūrvato mālyavānpaścādgandhamādanasaṃjñitaḥ //
TĀ, 8, 70.1 meroḥ pūrvaṃ mālyavānyo bhadrāśvastasya pūrvataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 58.2 mālyavāṃścaiva nīlaśca śvetaścaiva mahāgiriḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 33.1 mahendro malayaḥ sahyo hemakūṭo 'tha mālyavān /
SkPur (Rkh), Revākhaṇḍa, 17, 35.2 mālyavāṃśca giriśreṣṭho nīlaḥ śveto 'tha śṛṅgavān //