Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rājanighaṇṭu

Mahābhārata
MBh, 2, 29, 6.2 śibīṃstrigartān ambaṣṭhānmālavān pañcakarpaṭān //
MBh, 2, 48, 14.2 vasātayaḥ samauleyāḥ saha kṣudrakamālavaiḥ //
MBh, 3, 281, 58.2 mālavyāṃ mālavā nāma śāśvatāḥ putrapautriṇaḥ /
MBh, 5, 56, 18.1 teṣām eva kṛto bhāgo mālavāḥ śālvakekayāḥ /
MBh, 6, 18, 13.2 sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ //
MBh, 6, 47, 16.1 daradaiścūcupaiścaiva tathā kṣudrakamālavaiḥ /
MBh, 6, 55, 74.1 prācyāśca sauvīragaṇāśca sarve vasātayaḥ kṣudrakamālavāśca /
MBh, 6, 55, 130.2 prācyāśca sauvīragaṇāśca sarve nipātitāḥ kṣudrakamālavāśca /
MBh, 6, 83, 6.2 mālavair dākṣiṇātyaiśca āvantyaiśca samanvitaḥ //
MBh, 6, 83, 7.2 pulindaiḥ pāradaiścaiva tathā kṣudrakamālavaiḥ //
MBh, 6, 102, 7.1 sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ /
MBh, 6, 112, 109.1 bāhlikā daradāścaiva prācyodīcyāśca mālavāḥ /
MBh, 6, 114, 76.1 sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ /
MBh, 7, 10, 17.2 trigartānmālavāṃścaiva daradāṃśca sudurjayān //
MBh, 7, 16, 19.1 mālavāstuṇḍikerāśca rathānām ayutaistribhiḥ /
MBh, 7, 18, 16.1 atha prahasya bībhatsur lalitthānmālavān api /
MBh, 7, 132, 23.1 ambaṣṭhānmālavāñ śūrāṃstrigartān saśibīn api /
MBh, 7, 136, 3.1 ambaṣṭhānmālavān vaṅgāñ śibīṃstraigartakān api /
MBh, 7, 164, 101.1 gāhamānasya te senāṃ mālavasyendravarmaṇaḥ /
MBh, 7, 165, 115.3 bhīmena girivarṣmāṇaṃ mālavasyendravarmaṇaḥ //
MBh, 7, 171, 56.2 yuvarājaśca cedīnāṃ mālavaśca sudarśanaḥ /
MBh, 7, 171, 58.2 mālavaṃ tribhir ekena pārthaṃ ṣaḍbhir vṛkodaram //
MBh, 7, 172, 9.3 iṣvastravidhisampanne mālave ca sudarśane //
MBh, 8, 4, 46.1 mālavā madrakāś caiva draviḍāś cogravikramāḥ /
Rāmāyaṇa
Rām, Ki, 39, 21.1 brahmamālān videhāṃś ca mālavān kāśikosalān /
Daśakumāracarita
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
DKCar, 1, 1, 14.1 mālavanātho 'pyanekānekayūthapasanātho vigrahaḥ savigraha iva sāgraho 'bhimukhībhūya bhūyo nirjagāma //
DKCar, 1, 1, 16.1 tatra magadharājaḥ prakṣīṇasakalasainyamaṇḍalaṃ mālavarājaṃ jīvagrāhamabhigṛhya kṛpālutayā punarapi svarājye pratiṣṭhāpayāmāsa //
DKCar, 1, 1, 24.1 tenābhāṣi bhūbhramaṇabalinā prāñjalinā deva śirasi devasyājñāmādāyainaṃ nirdoṣaṃ veṣaṃ svīkṛtya mālavendranagaraṃ praviśya tatra gūḍhataraṃ vartamānastasya rājñaḥ samastamudantajātaṃ viditvā pratyāgamam //
DKCar, 1, 1, 31.1 parasparabaddhavairayoretayoḥ śūrayostadā tadālokanakutūhalāgatagaganacarāścaryakāraṇe raṇe vartamāne jayākāṅkṣī mālavadeśarakṣī vividhāyudhasthairyacaryāñcitasamaratulitāmareśvarasya magadheśvarasya tasyopari purā purārātidattāṃ gadāṃ prāhiṇot //
DKCar, 1, 1, 34.1 mālavanātho jayalakṣmīsanātho magadharājyaṃ prājyaṃ samākramya puṣpapuramadhyatiṣṭhat //
DKCar, 1, 1, 42.1 tatra nihatasainikagrāme saṃgrāme mālavapatinārādhitapurārātinā prahitayā gadayā dayāhīnena tāḍito mūrchāmāgatyātra vane niśāntapavanena bodhito 'bhavam iti mahīpatirakathayat //
DKCar, 1, 1, 54.1 nirjane vane kiṃnimittaṃ rudyate tvayā iti pṛṣṭā sā karasaroruhairaśru pramṛjya sagadgadaṃ māmavocan mune lāvaṇyajitapuṣpasāyake mithilānāyake kīrtivyāptasudharmaṇi nijasuhṛdo magadharājasya sīmantinīsīmantamahotsavāya putradārasamanvite puṣpapuramupetya kaṃcana kālam adhivasati samārādhitagirīśo mālavādhīśo magadharājaṃ yoddhumabhyagāt //
DKCar, 1, 4, 10.2 yatpitarāvapi tāṃ purīmabhigamayya sakalaguṇanilayena bandhupālanāmnā candrapālajanakena nīyamāno mālavanāthadarśanaṃ vidhāya tadanumatyā gūḍhavasatimakaravam /
DKCar, 1, 4, 16.1 sā rahasyasaṃjātaviśrambhatayā vihāya lajjābhaye śanairabhāṣata saumya mānasāro mālavādhīśvaro vārdhakyasya prabalatayā nijanandanaṃ darpasāramujjayinyāmabhyaṣiñcat /
DKCar, 1, 5, 6.1 sā mūrtimatīva lakṣmīrmālaveśakanyakā svenaivārādhyamānaṃ saṃkalpitavarapradānāyāvirbhūtaṃ mūrtimantaṃ manmathamiva tamālokya mandamārutāndolitā lateva madanāveśavatī cakampe /
DKCar, 1, 5, 15.1 tasminnavasare mālavendramahiṣī parijanaparivṛtā duhitṛkelīvilokanāya taṃ deśamavāpa /
DKCar, 1, 5, 23.6 suhṛdāmakathyaṃ ca kimasti kelivane 'sminvasantamahotsavāyāgatāyā mālavendrasutāyā rājanandanasyāsya cākasmikadarśane 'nyonyānuragātirekaḥ samajāyata /
DKCar, 1, 5, 23.9 ahamindrajālavidyayā mālavendraṃ mohayan paurajanasamakṣameva tattanayāpariṇayaṃ racayitvā kanyāntaḥpurapraveśaṃ kārayiṣyāmīti vṛttānta eṣa rājakanyakāyai sakhīmukhena pūrvameva kathayitavyaḥ iti /
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 1, 5, 25.7 mālavendro 'pi tadadbhutaṃ manyamānastasmai vāḍavāya pracurataraṃ dhanaṃ dattvā vidyeśvaram idānīṃ sādhaya iti visṛjya svayamantarmandiraṃ jagāma /
DKCar, 2, 1, 23.1 atha viditavārtāvārtau mahādevīmālavendrau jāmātaram ākārapakṣapātināv ātmaparityāgopanyāsenāriṇā jighāṃsyamānaṃ rarakṣatuḥ //
DKCar, 2, 3, 8.1 tasmineva ca samaye mālavena magadharājasya mahajjanyamajani //
DKCar, 2, 3, 9.1 tatra leśato 'pi durlakṣyāṃ gatimagamanmagadharājaḥ maithilendrastu mālavendraprayatnaprāṇitaḥ svaviṣayaṃ pratinivṛtto jyeṣṭhasya saṃhāravarmaṇaḥ sutair vikaṭavarmaprabhṛtibhir vyāptaṃ rājyamākarṇya svasrīyāt suhmapater daṇḍāvayavam āditsur aṭavīpadam avagāhya lubdhakaluptasarvasvo 'bhūt //
DKCar, 2, 4, 156.0 tāmimāṃ mālavendranandanāya darpasārāya vidhivadvardhayitvā ditsāmi //
DKCar, 2, 8, 223.0 devī tu pūrvedyureva yathārhamagnisaṃskāraṃ mālavāya dattvā pracaṇḍavarmaṇe caṇḍavarmaṇe ca tāmavasthāmaśmakendropadhikṛtāmeva saṃdiśya uttaredyuḥ pratyuṣasyeva pūrvasaṃketitapaurāmātyasāmantavṛddhaiḥ sahābhyetya bhagavatīmarcayitvā samarcanapratyakṣaṃ parīkṣitakukṣivaijanyaṃ tadbhavanaṃ pidhāya dattadṛṣṭiḥ saha janena sthitvā paṭīyāṃsaṃ paṭahaśabdamakārayat //
DKCar, 2, 9, 15.0 atha vaśīkṛtarājyarakṣāparyāptāni sainyāni samarthatarānpuruṣānāptānsthāne sthāne niyujya kiyatā sainyena mārgarakṣāṃ vidhāya pūrvavairiṇaṃ mālaveśaṃ mānasāraṃ parājitya tadapi rājyaṃ vaśīkṛtya puṣpapure rājño rājahaṃsasya devyā vasumatyāśca pādānnamasyāmaḥ //
DKCar, 2, 9, 16.0 evaṃ niścitya svasvabhāryāsaṃyutāḥ parimitena sainyena mālaveśaṃ prati prasthitāḥ //
DKCar, 2, 9, 17.0 prāpya cojjayinīṃ tadaiva sahāyabhūtaistaiḥ kumāraiḥ parimitena rājavāhanenātibalavānapi mālaveśo mānasāraḥ kṣaṇena parājigye nihataśca //
DKCar, 2, 9, 18.0 tatastadduhitaram avantisundarīṃ samādāya caṇḍavarmaṇā tanmantriṇā pūrvaṃ kārāgṛhe rakṣitaṃ puṣpodbhavaṃ kumāraṃ sakuṭumbaṃ tata unmocitaṃ saha nītvā mālavendrarājyaṃ vaśīkṛtya tadrakṣaṇāya kāṃścitsainyasahitān mantriṇo niyujyāvaśiṣṭaparimitasainyasahitāste kumārāḥ puṣpapuraṃ sametya rājavāhanaṃ puraskṛtya tasya rājahaṃsasya māturvasumatyāśca caraṇān abhivanditavantaḥ //
Kūrmapurāṇa
KūPur, 1, 45, 41.1 mālakā mālavāścaiva pāriyātranivāsinaḥ /
Liṅgapurāṇa
LiPur, 2, 1, 18.2 tatraiva mālavo nāma vaiśyo viṣṇuparāyaṇaḥ //
LiPur, 2, 1, 38.2 mālaveti tathā kecit padmākṣeti tathāpare //
LiPur, 2, 1, 56.1 mālavaṃ mālavīṃ caivaṃ prāha dāmodaro hariḥ /
LiPur, 2, 1, 56.2 mama loke yathākālaṃ bhāryayā saha mālava //
LiPur, 2, 1, 64.2 mālavo bhāryayā sārdhaṃ matkṣetraṃ parimṛjya vai //
Matsyapurāṇa
MPur, 114, 52.1 mālavāśca karūṣāśca mekalāścotkalaiḥ saha /
MPur, 163, 67.1 suhmā mallā videhāśca mālavāḥ kāśikosalāḥ /
Trikāṇḍaśeṣa
TriKŚ, 2, 9.2 daśerakā marubhuvo mālavāḥ syuravantayaḥ //
Viṣṇupurāṇa
ViPur, 2, 3, 17.1 kārūṣā mālavāścaiva pāriyātranivāsinaḥ /
Bhāratamañjarī
BhāMañj, 5, 672.1 karṇāṭāśvakarūṣikādhipatayo matsyāṅgavaṅgādhipāḥ śailāḥ saindhavasālvamālavaśakaprāgjyotiṣakṣmādharāḥ /
BhāMañj, 7, 39.1 vayaṃ saṃśaptakagaṇairmālavaistuṇḍilaistathā /
Hitopadeśa
Hitop, 4, 18.3 asti mālavaviṣaye padmagarbhābhidhānaṃ saraḥ /
Kathāsaritsāgara
KSS, 2, 2, 6.1 mālave yajñasomākhyo dvijaḥ kaścidabhūtpurā /
KSS, 2, 2, 70.1 abalā bhraṣṭamārgāhaṃ mālavaṃ prasthiteti tām /
KSS, 3, 5, 99.2 mālavastrīkaṭākṣāṇāṃ yayau cātraiva lakṣyatām //
KSS, 3, 6, 168.1 mālavāt katham ānīya kānyakubje 'tra mūlakam /
KSS, 4, 1, 106.1 mālave devi ko 'pyāsīd agnidatta iti dvijaḥ /
KSS, 5, 1, 86.2 mālavastrīvilāsānāṃ yāsyāmo 'tra rasajñatām //
Rājanighaṇṭu
RājNigh, Āmr, 252.2 strīsaubhāgyavivardhanī madakarī rājñāṃ sadā vallabhā gulmādhmānavibandhajic ca kathitā sā mālave tu sthitā //