Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 8, 28.2 hemamārabhya tolaikaṃ māṣaikaṃ śuddhanāgakam //
RRĀ, Ras.kh., 2, 6.2 bhakṣayet sarṣapavṛddhaṃ yāvan māṣaṃ vivardhayet //
RRĀ, Ras.kh., 2, 11.1 tryahaṃ gokṣurakadrāvaiḥ kṣaudrair māṣaṃ tato lihet /
RRĀ, Ras.kh., 2, 15.2 māṣaikaṃ madhusarpirbhyāṃ vajradhārārasaṃ lihet //
RRĀ, Ras.kh., 2, 20.1 māṣaikaikaṃ varṣamātraṃ jīvec candrārkatārakam /
RRĀ, Ras.kh., 2, 32.2 lihen māṣadvayaṃ nityaṃ yāvat saṃvatsarāvadhi //
RRĀ, Ras.kh., 2, 48.1 māṣaikaṃ madhunā lehyaṃ varṣān mṛtyujarāpaham /
RRĀ, Ras.kh., 2, 55.1 māṣamātraṃ tu varṣaikaṃ raso 'yaṃ kālakaṇṭakaḥ /
RRĀ, Ras.kh., 2, 66.2 ekīkṛtya ghṛtair lehyaṃ māṣaikaṃ vatsarāvadhi //
RRĀ, Ras.kh., 2, 84.2 taccūrṇaṃ madhunājyena māṣamātraṃ lihetsadā //
RRĀ, Ras.kh., 2, 117.2 mahāśaktiraso nāma kṣaudrairmāṣaṃ lihetsadā //
RRĀ, Ras.kh., 2, 125.2 māṣaikaikaṃ sadā khādedraso'yaṃ nāṭakeśvaraḥ //
RRĀ, Ras.kh., 2, 129.2 marditaṃ lehayenmāṣaṃ māsādbālo bhaven naraḥ //
RRĀ, Ras.kh., 2, 133.1 māṣamātrāṃ vaṭīṃ khādedvatsarān mṛtyujidbhavet /
RRĀ, Ras.kh., 6, 5.1 samaiḥ samaṃ vimiśryātha māṣaikaṃ bhakṣayetsadā /
RRĀ, Ras.kh., 6, 24.1 gokṣīraṃ musalīṃ māṣān kokilākṣasya bījakam /
RRĀ, Ras.kh., 6, 29.1 māṣāścekṣurasaiḥ sarvaṃ loḍitaṃ pācayedghṛtaiḥ /
RRĀ, Ras.kh., 6, 53.2 vijayā markaṭī māṣāḥ śaṇabījāni vai tilāḥ //
RRĀ, Ras.kh., 6, 58.2 marditaṃ sitayā tulyaṃ māṣaikaṃ bhakṣayetsadā //
RRĀ, Ras.kh., 6, 77.2 vānarībījacūrṇaṃ tu tvagvarjyaṃ māṣacūrṇakam //
RRĀ, Ras.kh., 6, 82.2 ghṛtāktā dalitā māṣāḥ kṣīreṇa saha pācitāḥ //
RRĀ, Ras.kh., 6, 84.2 rambhākandaśatāvarī hy ajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā kacoramadanaṃ jātīphalaṃ saindhavam //
RRĀ, Ras.kh., 7, 57.1 apāmārgo yavā māṣāḥ pippalī ca samaṃ jalaiḥ /
RRĀ, V.kh., 6, 44.2 māṣapiṣṭapralepena yathā dhūmo na gacchati //
RRĀ, V.kh., 7, 73.1 māṣamātraṃ kṣipedetattaptakhalve vimardayet /
RRĀ, V.kh., 7, 74.1 asya baddhasya māṣaikaṃ māṣārdhaṃ śuddhahāṭakam /
RRĀ, V.kh., 7, 74.1 asya baddhasya māṣaikaṃ māṣārdhaṃ śuddhahāṭakam /
RRĀ, V.kh., 7, 74.2 śuddhasūtasya māṣārdhaṃ sarvamekatra mardayet //
RRĀ, V.kh., 8, 2.1 athavā vaṅgacūrṇaṃ tu māṣairbhallātajaiḥ phalaiḥ /
RRĀ, V.kh., 12, 3.2 karṣakaṃ bhāvitaṃ gaṃdhaṃ karpūraṃ māṣamātrakam //
RRĀ, V.kh., 14, 2.1 svarṇe nāgaṃ samāvartya māṣamātraṃ tu gharṣayet /
RRĀ, V.kh., 19, 58.2 māṣaikaṃ gaṃdhakaṃ piṣṭvā sarvaṃ pātre tu dhārayet //
RRĀ, V.kh., 19, 60.2 catuṣpalaṃ nimbabījaṃ māṣacūrṇaṃ palāṣṭakam //
RRĀ, V.kh., 19, 66.1 nistvaṅmāṣā paladvaṃdvam ekīkṛtya prapeṣayet /
RRĀ, V.kh., 19, 68.2 godhūmamāṣayoścūrṇaṃ pratyekaṃ tu catuṣpalam //
RRĀ, V.kh., 19, 101.1 tataḥ puṣpāṇi saṃtyaktvā kastūrīṃ māṣamātrakām /
RRĀ, V.kh., 19, 101.2 māṣaikaṃ śuddhakarpūre tasminneva vinikṣipet //
RRĀ, V.kh., 19, 126.1 māṣaikaikaṃ kṣipettasmin sarvaṃ kuṭyād ulūkhale /
RRĀ, V.kh., 20, 3.1 karṣāṃśā gulikāḥ kṛtvā māṣacūrṇairjalānvitaiḥ /
RRĀ, V.kh., 20, 6.2 tadvaṭīṃ māṣapiṣṭena liptvā dhāmyaṃ ca pūrvavat //
RRĀ, V.kh., 20, 45.1 valmīkamṛttikāmāṣagodhūmānāṃ ca cūrṇakam /
RRĀ, V.kh., 20, 132.2 naramāṃsena saṃveṣṭya māṣapiṣṭyā tathaiva ca //
RRĀ, V.kh., 20, 135.1 māṣapiṣṭyā pralipyāthātasītailena pācayet /