Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 5, 3, 8.2 bṛhaspater medine jātavedā adṛṣṭān hantu dṛṣadeva māṣān //
Atharvaveda (Śaunaka)
AVŚ, 6, 140, 2.1 vrīhim attaṃ yavam attam atho māṣam atho tilam /
AVŚ, 12, 2, 4.2 taṃ māṣājyaṃ kṛtvā prahiṇomi dūraṃ sa gacchatv apsuṣado 'py agnīn //
AVŚ, 12, 2, 53.2 māṣāḥ piṣṭā bhāgadheyaṃ te havyam araṇyānyā gahvaraṃ sacasva //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 44.1 suvarṇahiraṇyaprāṇivastralohabhūmibhāṇḍair gavāśvājāvikahastidāsapuruṣavrīhiyavamāṣatiladaṇḍopānacchatrakamaṇḍaluyānāsanaśayanopadhānaiḥ sarvopakaraṇair yathopapādaṃ sampūjyākṣayyaṃ vācayitvopasaṃgṛhya svadhāṃ vācayitvotthāpya prasādya saṃsādya pradakṣiṇīkṛtya śeṣam anujñāpyaitenaiva yathetam etyānnaśeṣān nivedayate /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 9, 28.1 tasmā etac caiva pātraṃ dadāti māṣaiś ca pūrṇaṃ kamaṇḍalum //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 13.4 vrīhiyavās tilamāṣā aṇupriyaṃgavo godhūmāś ca masūrāś ca khalvāś ca khalakulāś ca /
Gautamadharmasūtra
GautDhS, 2, 3, 20.1 pañca māṣā gavi //
GautDhS, 2, 6, 15.1 tilamāṣavrīhiyavodakadānair māsaṃ pitaraḥ prīṇanti /
GautDhS, 3, 4, 23.1 ṣaṇḍhe palālabhāraḥ sīsamāṣaś ca //
Gobhilagṛhyasūtra
GobhGS, 2, 1, 10.0 klītakair yavair māṣair vāplutāṃ suhṛt surottamena saśarīrāṃ trir mūrdhany abhiṣiñcet kāma veda te nāma mado nāmāsīti samānayāmum iti patināma gṛhṇīyāt svāhākārāntābhir upastham uttarābhyāṃ plāvayet //
GobhGS, 2, 6, 6.0 prāgudīcyāṃ diśi nyagrodhaśuṅgām ubhayataḥphalām asrāmām akṛmiparisṛptāṃ triḥsaptair yavair māṣair vā parikrīyotthāpayet //
GobhGS, 2, 9, 6.0 vrīhiyavais tilamāṣair iti pṛthak pātrāṇi pūrayitvā purastād upanidadhyuḥ //
Gopathabrāhmaṇa
GB, 2, 1, 17, 7.0 ekā vai tarhi yavasya śnuṣṭir āsīd ekā vrīher ekā māṣasyaikā tilasya //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 2, 3.2 ityabhito yavaṃ sarṣapau dhānyamāṣau vā //
Jaiminigṛhyasūtra
JaimGS, 1, 5, 3.0 māṣau ca yavaṃ ca pulliṅgaṃ kṛtvā dadhidrapsenaināṃ prāśayet prajāpatiḥ puruṣaḥ parameṣṭhī sa me putraṃ dadātvāyuṣmantaṃ yaśasvinaṃ saha patyā jīvasūr bhūyāsam iti //
JaimGS, 1, 6, 6.0 māṣamatsyamāṃsabhakṣyāśanair ityaparam //
JaimGS, 1, 11, 4.0 madhye tilamāṣāṇām //
JaimGS, 1, 11, 8.0 vrīhiyavāstilamāṣā ityetat sarvauṣadham //
JaimGS, 2, 5, 15.0 tāṃ rātrim ekamāṣeṇa vasanti śāntyā vā //
JaimGS, 2, 9, 7.0 etābhiḥ pakvāgner juhoty ādityāya ilodanaṃ haviṣyam annam aṅgārakāya somāya ghṛtapāyasaṃ payodanaṃ bṛhaspataye kṣīrodanaṃ śukrāya dadhyodanaṃ budhāya tilapiṣṭamāṣodanaṃ śanaiścarāya rāhor māṃsodanaṃ ketoś citrodanam iti //
Jaiminīyabrāhmaṇa
JB, 1, 263, 6.0 atha yaj jagatīṃ gāyati viḍ vai jagaty etāni vai viśi śilpāni goaśvaṃ hastihiraṇyam ajāvikaṃ vrīhiyavās tilamāṣāḥ sarpiḥ kṣīraṃ rayiḥ puṣṭis tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 335, 3.0 yathā yavācitaṃ vā svācitaṃ yāyān māṣācitaṃ veti ha sma purā kurūṇāṃ brāhmaṇā mīmāṃsanta evam etad yat kāleyam //
Kauśikasūtra
KauśS, 1, 1, 35.0 madhulavaṇamāṃsamāṣavarjam //
KauśS, 4, 12, 13.0 rathajitām iti māṣasmarān nivapati //
KauśS, 9, 2, 12.1 māṣamanthaṃ kravyādam //
KauśS, 9, 3, 6.3 ativyādhī vyādho agrabhīṣṭa kravyādo agnīñ śamayāmi sarvān iti śuktyā māṣapiṣṭāni juhoti //
Khādiragṛhyasūtra
KhādGS, 2, 2, 20.0 athāparaṃ nyagrodhaśuṅgām ubhayataḥphalām asrāmām akrimiparisṛptāṃ triḥsaptair yavaiḥ parikrīyotthāpayenmāṣairvā sarvatrauṣadhayaḥ sumanaso bhūtvā 'syāṃ vīryaṃ samādhatteyaṃ karma kariṣyatīti //
Kātyāyanaśrautasūtra
KātyŚS, 10, 2, 12.0 manthaudanatilamāṣāś ca //
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 5.1 māṣakaṇamanthenaudumbareṇa kaṃsenāgniṃ śamayet /
Kāṭhakasaṃhitā
KS, 12, 7, 16.0 ekā vai tarhi vrīheś śnuṣṭir āsīd ekā yavasyaikā māṣasyaikā tilasya //
KS, 20, 8, 1.0 ekaviṃśatiṃ māṣān pratinyupya puruṣaśīrṣam āharati //
KS, 20, 8, 2.0 amedhyā vai māṣāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 10, 33.0 na māṣāṇām aśnīyāt //
MS, 1, 4, 10, 34.0 ayajñiyā vai māṣāḥ //
MS, 2, 11, 4, 20.0 māṣāś ca me tilāś ca me //
Mānavagṛhyasūtra
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 15.0 varuṇas tvā nayatu devi dakṣiṇe kṣetrapataye tilamāṣās tair amṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 5, 2.1 vrīhiyavais tilamāṣair dadhimadhusumanojātarūpair yaśasvinībhyo nadībhyaḥ samudrāc codakāny āhṛtyaudumbare bhadrāsane vaiyāghre carmaṇy uttaralomny āsīnaṃ jīvantīnāṃ gavāṃ śṛṅgakośair abhiṣiñced abhrātṛvya iti rahasyena //
Taittirīyasaṃhitā
TS, 5, 1, 8, 1.1 ekaviṃśatyā māṣaiḥ puruṣaśīrṣam acchaiti //
TS, 5, 1, 8, 2.1 amedhyā vai māṣā amedhyam puruṣaśīrṣam //
TS, 5, 3, 2, 37.1 tasmād dakṣiṇāvṛto māṣāḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 11, 3.0 alābhe māṣadhānyau pratinidhī syātām //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 2, 13.0 payasvatīr oṣadhaya iti prāg barhiṣaḥ paurṇamāsyāṃ dampatī māṣamāṃsavarjaṃ sarpiṣā dadhnā payasā vā miśram aśnītaḥ prāg vatsebhyo 'māvāsyāyām //
Vasiṣṭhadharmasūtra
VasDhS, 2, 50.2 pañca māṣās tu viṃśatyā evaṃ dharmo na hīyata iti //
VasDhS, 19, 21.1 karāṣṭhīlā māṣaḥ śaramadhyāpaḥ pādaḥ kārṣāpaṇāḥ syuḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 2.1 keśaśmaśru vāpayitvā māṃsamāṣalavaṇavarjam aśnīto yajamānaḥ patnī cāsuhitau //
VārŚS, 1, 1, 2, 9.2 māṣavarjaṃ sāyam āraṇyam aśnīyāt //
VārŚS, 2, 1, 1, 50.1 sapta māṣān upanyupya yamagāthā gāyati /
Āpastambadharmasūtra
ĀpDhS, 2, 16, 23.0 tatra dravyāṇi tilamāṣā vrīhiyavā āpo mūlaphalāni //
Āpastambaśrautasūtra
ĀpŚS, 16, 6, 2.0 saptaikaviṃśatiṃ vā māṣān ādāya puruṣaśiro 'cchaiti vaiśyasya rājanyasya veṣuhatasyāśanihatasya vā //
ĀpŚS, 16, 6, 3.0 māṣān upanyupyāyaṃ yo 'si yasya ta idaṃ śira iti puruṣaśiraḥ pracchidyaitena tvam atra śīrṣaṇvān edhīti saptadhā vitṛṇṇāṃ valmīkavapāṃ śirasaḥ sthāne pratinidadhāti //
ĀpŚS, 16, 19, 13.1 tilamāṣā vrīhiyavāḥ priyaṅgvaṇavo godhūmā veṇuśyāmākanīvārā jartilaś ca gavīdhukā āraṇyajā markaṭakā vijñeyāḥ //
ĀpŚS, 19, 21, 2.1 śataṃ hiraṇyakṛṣṇalāni kākiṇyā māṣeṇa vā saṃmitāni //
ĀpŚS, 20, 4, 3.1 śatena sūtagrāmaṇibhiḥ saha hotā paścāt prāṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstv iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 13, 2.0 yadi nādhīyāt tṛtīye garbhamāse tiṣyeṇopoṣitāyāḥ sarūpavatsāyā gor dadhani dvau dvau tu māṣau yavaṃ ca dadhiprasṛtena prāśayet //
ĀśvGS, 1, 17, 2.1 uttarato 'gner vrīhiyavamāṣatilānāṃ pṛthak pūrṇaśarāvāṇi nidadhāti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 10.2 yā vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tad u ha smāhāpi barkurvārṣṇo māṣān me pacata na vā eteṣāṃ havirgṛhṇantīti tad u tathā na kuryād vrīhiyavayorvā etadupajaṃ yacchamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau karoti tasmādāraṇyamevāśnīyāt //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 28, 6.0 vrīhiyavānāṃ tilamāṣāṇām iti pātrāṇi ca pūrayitvā //
Arthaśāstra
ArthaŚ, 2, 12, 5.1 pītakās tāmrakāstāmrapītakā vā bhūmiprastaradhātavo bhinnā nīlarājīvanto mudgamāṣakṛsaravarṇā vā dadhibindupiṇḍacitrā haridrāharītakīpadmapattraśaivalayakṛtplīhānavadyavarṇā bhinnāś cuñcuvālukālekhābindusvastikavantaḥ sugulikā arciṣmantastāpyamānā na bhidyante bahuphenadhūmāśca suvarṇadhātavaḥ pratīvāpārthās tāmrarūpyavedhanāḥ //
ArthaŚ, 2, 12, 9.1 yavamāṣatilapalāśapīlukṣārair gokṣīrājakṣīrair vā kadalīvajrakandapratīvāpo mārdavakaraḥ //
ArthaŚ, 2, 12, 24.1 lakṣaṇādhyakṣaścaturbhāgatāmraṃ rūpyarūpaṃ tīkṣṇatrapusīsāñjanānām anyatamamāṣabījayuktaṃ kārayet paṇam ardhapaṇaṃ pādam aṣṭabhāgam iti pādājīvaṃ tāmrarūpaṃ māṣakam ardhamāṣakaṃ kākaṇīm ardhakākaṇīm iti //
ArthaŚ, 2, 14, 10.1 varṇahīne māṣāvare pūrvaḥ sāhasadaṇḍaḥ pramāṇahīne madhyamas tulāpratimānopadhāv uttamaḥ kṛtabhāṇḍopadhau ca //
ArthaŚ, 2, 15, 27.1 udārakastulyaḥ yavā godhūmāśca kṣuṇṇāḥ tilā yavā mudgamāṣāśca ghṛṣṭāḥ //
ArthaŚ, 2, 15, 30.1 mudgamāṣāṇām ardhapādonā //
ArthaŚ, 2, 15, 51.1 balīvardānāṃ māṣadroṇaṃ yavānāṃ vā pulākaḥ śeṣam aśvavidhānam //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 14, 2, 3.1 māṣayavakulatthadarbhamūlacūrṇaṃ vā kṣīraghṛtābhyām vallīkṣīraghṛtaṃ vā samasiddham sālapṛśniparṇīmūlakalkaṃ payasā pītvā payo vā tatsiddhaṃ madhughṛtābhyām aśitvā māsam upavasati //
ArthaŚ, 14, 2, 32.1 strīpuṣpapāyitā māṣā vrajakulīmūlaṃ maṇḍūkavasāmiśraṃ cullyāṃ dīptāyām apācanam //
ArthaŚ, 14, 3, 29.1 tanmāṣaiḥ saha kaṇḍolikāyāṃ kṛtvāsaṃkīrṇa ādahane nikhānayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 7.0 khalayavamāṣatilavṛṣabrahmaṇaś ca //
Aṣṭādhyāyī, 5, 1, 34.0 paṇapādamāṣaśatād yat //
Aṣṭādhyāyī, 5, 2, 4.0 vibhāṣā tilamāṣomābhaṅgāṇubhyaḥ //
Carakasaṃhitā
Ca, Sū., 2, 28.1 śākairmāṃsaistilairmāṣaiḥ siddhā varco nirasyati /
Ca, Sū., 2, 32.2 samāṣavidalā vṛṣyā ghṛtakṣīropasādhitā //
Ca, Sū., 3, 18.1 kolaṃ kulatthāḥ suradārurāsnāmāṣātasītailāni kuṣṭham /
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 5, 5.2 tathā piṣṭekṣukṣīravikṛtitilamāṣānūpaudakapiśitādīnyāhāradravyāṇi prakṛtigurūṇyapi mātrāmevāpekṣante //
Ca, Sū., 5, 11.1 matsyān dadhi ca māṣāṃśca yavakāṃśca na śīlayet //
Ca, Sū., 13, 89.1 pāñcaprasṛtikī peyā pāyaso māṣamiśrakaḥ /
Ca, Sū., 14, 25.1 tilamāṣakulatthāmlaghṛtatailāmiṣaudanaiḥ /
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 17, 99.2 tilamāṣakulatthodasannibhaṃ pittavidradhī //
Ca, Sū., 21, 31.1 ikṣavaḥ śālayo māṣā godhūmā guḍavaikṛtam /
Ca, Sū., 24, 6.1 kulatthamāṣaniṣpāvatilatailaniṣevaṇaiḥ /
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 84.2 grāmyānūpaudakapiśitāni ca madhutilaguḍapayomāṣamūlakabisair virūḍhadhānyairvā naikadhyamadyāt tanmūlaṃ hi bādhiryāndhyavepathujāḍyakalamūkatāmaiṇmiṇyam athavā maraṇamāpnoti /
Ca, Sū., 26, 84.6 tadeva nikucaṃ pakvaṃ na māṣasūpaguḍasarpirbhiḥ sahopayojyaṃ vairodhikatvāt /
Ca, Sū., 26, 84.8 tathā kaṅguvanakamakuṣṭhakakulatthamāṣaniṣpāvāḥ payasā saha viruddhāḥ /
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Ca, Sū., 27, 24.2 balyo bahumalaḥ puṃstvaṃ māṣaḥ śīghraṃ dadāti ca //
Ca, Sū., 27, 34.1 kākāṇḍomātmaguptānāṃ māṣavat phalam ādiśet /
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 3, 10.1 taireva tu karśanaiḥ karśitasyātyaśanād atisnigdhagurumadhuraśītāśanāt piṣṭekṣukṣīratilamāṣaguḍavikṛtisevanān mandakamadyātipānāddharitakātipraṇayanād ānūpaudakagrāmyamāṃsātibhakṣaṇāt saṃdhāraṇād abubhukṣasya cātipragāḍhamudapānāt saṃkṣobhaṇādvā śarīrasya śleṣmā saha mārutena prakopamāpadyate //
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Śār., 6, 11.2 tadyathā śukrakṣaye kṣīrasarpiṣorupayogo madhurasnigdhaśītasamākhyātānāṃ cāpareṣāṃ dravyāṇāṃ mūtrakṣaye punar ikṣurasavāruṇīmaṇḍadravamadhurāmlalavaṇopakledināṃ purīṣakṣaye kulmāṣamāṣakuṣkuṇḍājamadhyayavaśākadhānyāmlānāṃ vātakṣaye kaṭukatiktakaṣāyarūkṣalaghuśītānāṃ pittakṣaye'mlalavaṇakaṭukakṣāroṣṇatīkṣṇānāṃ śleṣmakṣaye snigdhagurumadhurasāndrapicchilānāṃ dravyāṇām /
Ca, Śār., 8, 4.2 saṃśuddhau cāsthāpanānuvāsanābhyām upācared upācarecca madhurauṣadhasaṃskṛtābhyāṃ ghṛtakṣīrābhyāṃ puruṣaṃ striyaṃ tu tailamāṣābhyām //
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 28.1 yasyāḥ punargarbhaḥ supto na spandate tāṃ śyenamatsyagavayaśikhitāmracūḍatittirīṇām anyatamasya sarpiṣmatā rasena māṣayūṣeṇa vā prabhūtasarpiṣā mūlakayūṣeṇa vā raktaśālīnām odanaṃ mṛdumadhuśītalaṃ bhojayet /
Ca, Cik., 2, 13.1 bhallātakāny anupahatāny anāmayāny āpūrṇarasapramāṇavīryāṇi pakvajāmbavaprakāśāni śucau śukre vā māse saṃgṛhya yavapalle māṣapalle vā nidhāpayet tāni caturmāsasthitāni sahasi sahasye vā māse prayoktum ārabheta śītasnigdhamadhuropaskṛtaśarīraḥ /
Ca, Cik., 2, 1, 26.2 eṣāṃ tripalikān bhāgān māṣāṇām āḍhakaṃ navam //
Ca, Cik., 2, 1, 33.2 māṣāṇāmātmaguptāyā bījānāmāḍhakaṃ navam //
Ca, Cik., 2, 1, 38.2 śarkarā māṣavidalāstugākṣīrī payo ghṛtam //
Ca, Cik., 2, 1, 42.1 ghṛtaṃ māṣān sabastāṇḍān sādhayenmāhiṣe rase /
Ca, Cik., 2, 1, 47.1 māṣasūpeṇa yo bhuktvā ghṛtāḍhyaṃ ṣaṣṭikaudanam /
Ca, Cik., 2, 2, 14.1 ātmaguptāphalaṃ māṣān kharjūrāṇi śatāvarīm /
Ca, Cik., 2, 2, 18.1 kharjūrīmastakaṃ māṣān payasyāṃ ca śatāvarīm /
Ca, Cik., 2, 3, 3.1 māṣaparṇabhṛtāṃ dhenuṃ gṛṣṭiṃ puṣṭāṃ catuḥstanīm /
Ca, Cik., 2, 3, 8.2 śvadaṃṣṭrāṃ kṣīrikāṃ māṣān godhūmāñchāliṣaṣṭikān //
Ca, Cik., 2, 3, 14.2 ghṛtāḍhyaḥ sādhito vṛṣyo māṣaṣaṣṭikapāyasaḥ //
Ca, Cik., 2, 3, 16.1 kuḍavaścaiva māṣāṇāṃ dvau dvau ca tilamudgayoḥ /
Ca, Cik., 2, 4, 15.1 māṣānaṅkuritāñchuddhān vituṣān sājaḍāphalān /
Ca, Cik., 2, 4, 21.2 māṣapūpalikānāṃ tadgarbhārtham upakalpayet //
Ca, Cik., 2, 4, 23.1 māṣātmaguptāgodhūmaśāliṣaṣṭikapaiṣṭikam /
Ca, Cik., 2, 4, 28.1 śatāvaryā vidāryāśca tathā māṣātmaguptayoḥ /
Mahābhārata
MBh, 2, 19, 15.2 taṃ hatvā māṣanālāśca tisro bherīr akārayat //
MBh, 3, 268, 34.1 sa māṣarāśisadṛśair babhūva kṣaṇadācaraiḥ /
MBh, 7, 22, 21.2 māṣapuṣpasavarṇāstam avahan vājino raṇe //
MBh, 7, 22, 45.1 māṣavarṇāstu javanā bṛhanto hemamālinaḥ /
MBh, 13, 63, 6.1 rohiṇyāṃ prathitair māṃsair māṣair annena sarpiṣā /
MBh, 13, 88, 3.1 tilair vrīhiyavair māṣair adbhir mūlaphalaistathā /
MBh, 13, 112, 62.1 dhānyān yavāṃstilānmāṣān kulatthān sarṣapāṃścaṇān /
Manusmṛti
ManuS, 3, 267.1 tilair vrīhiyavair māṣair adbhir mūlaphalena vā /
ManuS, 8, 134.2 pañcakṛṣṇalako māṣas te suvarṇas tu ṣoḍaśa //
ManuS, 8, 319.2 sa daṇḍaṃ prāpnuyān māṣaṃ tac ca tasmin samāharet //
ManuS, 9, 38.1 vrīhayaḥ śālayo mudgās tilā māṣās tathā yavāḥ /
Rāmāyaṇa
Rām, Ār, 33, 15.2 ājair vaikhānasair māṣair vālakhilyair marīcipaiḥ //
Rām, Ār, 33, 30.1 tatra vaikhānasā māṣā vālakhilyā marīcipāḥ /
Rām, Su, 8, 26.1 māṣarāśipratīkāśaṃ niḥśvasantaṃ bhujaṅgavat /
Amarakośa
AKośa, 2, 593.2 tilyatailīnavan māṣomāṇubhaṅgā dvirūpatā //
AKośa, 2, 610.2 māṣādayaḥ śamīdhānye śūkadhānye yavādayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 12.2 godhūmapiṣṭamāṣekṣukṣīrotthavikṛtīḥ śubhāḥ //
AHS, Sū., 6, 21.2 māṣaḥ snigdho balaśleṣmamalapittakaraḥ saraḥ //
AHS, Sū., 6, 22.2 phalāni māṣavad vidyāt kākāṇḍolātmaguptayoḥ //
AHS, Sū., 6, 25.1 māṣo 'tra sarveṣv avaro yavakaḥ śūkajeṣu ca /
AHS, Sū., 7, 30.1 ānūpam āmiṣaṃ māṣakṣaudrakṣīravirūḍhakaiḥ /
AHS, Sū., 7, 33.2 āmamāṃsāni pittena māṣasūpena mūlakam //
AHS, Sū., 7, 34.2 māṣasūpaguḍakṣīradadhyājyair lākucaṃ phalam //
AHS, Sū., 8, 41.1 māṣaniṣpāvaśālūkabisapiṣṭavirūḍhakam /
AHS, Sū., 11, 32.2 meṣājamadhyakulmāṣayavamāṣadvayādibhiḥ //
AHS, Sū., 18, 12.2 śvovamyam utkliṣṭakaphaṃ matsyamāṣatilādibhiḥ //
AHS, Sū., 21, 15.1 śallakī kuṅkumaṃ māṣā yavāḥ kundurukas tilāḥ /
AHS, Sū., 22, 29.1 cailaveṇikayā baddhvā māṣakalkena lepayet /
AHS, Sū., 24, 4.2 yavamāṣamayīṃ pālīṃ netrakośād bahiḥ samām //
AHS, Sū., 27, 48.2 lodhrapriyaṅgupattaṅgamāṣayaṣṭyāhvagairikaiḥ //
AHS, Sū., 29, 39.1 navaṃ dhānyaṃ tilān māṣān madyaṃ māṃsam ajāṅgalam /
AHS, Śār., 1, 20.1 nārīṃ tailena māṣaiśca pittalaiḥ samupācaret /
AHS, Śār., 1, 32.2 tailamāṣottarāhārā tatra mantraṃ prayojayet //
AHS, Śār., 2, 19.1 rasā bahughṛtā deyā māṣamūlakajā api /
AHS, Śār., 2, 19.2 bālabilvaṃ tilān māṣān saktūṃśca payasā pibet //
AHS, Cikitsitasthāna, 1, 140.1 miśimāṣakulatthāgniprakīryānākulīdvayaiḥ /
AHS, Cikitsitasthāna, 3, 19.2 rasair māṣātmaguptānāṃ yūṣair vā bhojayeddhitān //
AHS, Cikitsitasthāna, 5, 80.1 māṣāṃs tilāṃśca kiṇvaṃ ca sarvam ekatra cūrṇayet /
AHS, Cikitsitasthāna, 7, 15.1 godhūmamāṣavikṛtir mṛduścitrā mukhapriyā /
AHS, Cikitsitasthāna, 9, 20.1 śālyodanaṃ tilair māṣair mudgair vā sādhu sādhitam /
AHS, Cikitsitasthāna, 9, 29.2 mudgamāṣatilānāṃ ca dhānyayūṣaṃ prakalpayet //
AHS, Cikitsitasthāna, 9, 33.1 māṣān susiddhāṃs tadvad vā ghṛtamaṇḍopasevanān /
AHS, Cikitsitasthāna, 14, 15.1 yavaiḥ kolaiḥ kulatthaiśca māṣaiśca prāsthikaiḥ saha /
AHS, Cikitsitasthāna, 19, 27.2 dadhidugdhaguḍānūpatilamāṣāṃs tyajettarām //
AHS, Cikitsitasthāna, 21, 23.1 tailaṃ saṃkucite 'bhyaṅgo māṣasaindhavasādhitam /
AHS, Kalpasiddhisthāna, 4, 56.1 yavamāṣātasīkolakulatthān prasṛtonmitān /
AHS, Kalpasiddhisthāna, 5, 28.1 māṣayūṣeṇa kulmāṣān pānaṃ dadhyathavā surām /
AHS, Utt., 21, 1.4 māṣasūpadadhikṣīraśuktekṣurasaphāṇitam //
AHS, Utt., 24, 2.1 māṣān kulatthān mudgān vā tadvat khāded ghṛtānvitān /
AHS, Utt., 24, 26.2 priyālabījamadhukakuṣṭhamāṣaiḥ sasarṣapaiḥ //
AHS, Utt., 24, 43.2 māṣakodravadhānyāmlair yavāgūṃstridinoṣitā //
AHS, Utt., 25, 40.1 kalāyayavagodhūmamāṣamudgahareṇavaḥ /
AHS, Utt., 31, 26.1 kṛṣṇān avedanāṃstvaksthān māṣāṃstān eva connatān /
AHS, Utt., 33, 14.2 piṭikāṃ māṣamudgābhāṃ piṭikā piṭikācitā //
AHS, Utt., 34, 43.2 payasyāśrāvaṇīmudgapīlumāṣākhyaparṇibhiḥ //
AHS, Utt., 40, 15.2 māṣāṇām āḍhakaṃ caitad dvidroṇe sādhayed apām //
AHS, Utt., 40, 24.1 māṣān vā saghṛtakṣaudrān khādan gṛṣṭipayo'nupaḥ /
AHS, Utt., 40, 34.1 śvadaṃṣṭrekṣuramāṣātmaguptābījaśatāvarīḥ /
AHS, Utt., 40, 69.1 kasya māṣātmaguptādau vṛṣyatve nāsti niścayaḥ /
Divyāvadāna
Divyāv, 18, 32.1 prāpya ca taṃ ratnadvīpaṃ prayatnamāsthāya ratnānveṣaṇaṃ kṛtvā anupūrveṇopaparīkṣya ratnānāṃ tadvahanaṃ pūritaṃ tadyathā yavānāṃ vā yavasasyānāṃ vā mudgānāṃ vā māṣāṇāṃ vā //
Kāmasūtra
KāSū, 7, 1, 4.6 māṣakamalinīṃ payasā dhautām uṣṇena ghṛtena mṛdūkṛtyoddhṛtāṃ vṛddhavatsāyāḥ goḥ payaḥ siddhaṃ pāyasaṃ madhusarpirbhyām aśitvānantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 1, 4.9 caṭakāṇḍarasabhāvitān apagatatvacastilān śṛṅgāṭakakaserukasvayaṃguptāphalāni godhūmamāṣacūrṇaiḥ saśarkareṇa payasā sarpiṣā ca pakvaṃ pāyasaṃ yāvadarthaṃ prāśitam iti samānaṃ pūrveṇa /
Kātyāyanasmṛti
KātySmṛ, 1, 491.1 māṣapādo dvipādo vā daṇḍo yatra pravartitaḥ /
KātySmṛ, 1, 493.1 māṣo viṃśatibhāgas tu jñeyaḥ kārṣāpaṇasya tu /
Kūrmapurāṇa
KūPur, 2, 20, 37.1 vrīhibhiśca yavairmāṣair adbhir mūlaphalena vā /
Laṅkāvatārasūtra
LAS, 2, 76.2 katirakṣiko bhavenmāṣo dharaṇaṃ māṣakāḥ kati //
Liṅgapurāṇa
LiPur, 2, 29, 6.2 māṣakalkena cālipya pañcadravyeṇa pūjayet //
LiPur, 2, 54, 27.2 madhunā yavagodhūmamāṣabilvaphalena ca //
Matsyapurāṇa
MPur, 83, 24.1 saṃsthāpya taṃ vipulaśailamathottareṇa śailaṃ supārśvamapi māṣamayaṃ suvastram /
MPur, 87, 4.2 tilāḥ kuśāśca māṣāśca tasmācchāntyai bhavatviha //
MPur, 114, 52.2 auṇḍrā māṣā daśārṇāśca bhojāḥ kiṣkindhakaiḥ saha //
Nāradasmṛti
NāSmṛ, 2, 11, 28.1 māṣaṃ gāṃ dāpayed daṇḍaṃ dvau māṣau mahiṣīṃ tathā /
NāSmṛ, 2, 11, 28.1 māṣaṃ gāṃ dāpayed daṇḍaṃ dvau māṣau mahiṣīṃ tathā /
NāSmṛ, 2, 19, 62.1 kākaṇyādis tu yo daṇḍaḥ sa tu māṣāparaḥ smṛtaḥ /
NāSmṛ, 2, 19, 62.2 māṣāvarādyo yaḥ proktaḥ kārṣāpaṇaparas tu saḥ //
NāSmṛ, 2, 19, 66.1 māṣo viṃśatibhāgas tu jñeyaḥ kārṣāpaṇasya tu /
NāSmṛ, 2, 19, 66.2 kākaṇī tu caturbhāgo māṣasya ca paṇasya ca //
Suśrutasaṃhitā
Su, Sū., 8, 13.1 teṣāṃ niśānārthaṃ ślakṣṇaśilā māṣavarṇā dhārāsaṃsthāpanārthaṃ śālmalīphalakam iti //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 29, 72.1 dadyānmāṣāṃstilāṃllohaṃ viprebhyaḥ kāñcanaṃ tathā /
Su, Sū., 37, 11.2 yavagodhūmamāṣāṇāṃ cūrṇāni ca samāsataḥ //
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Sū., 44, 31.1 vairecanikamūlāṇāṃ kvāthe māṣān subhāvitān /
Su, Sū., 46, 20.2 tadvat kudhānyamudgādimāṣādīnāṃ ca vakṣyate //
Su, Sū., 46, 34.1 māṣo gururbhinnapurīṣamūtraḥ snigdhoṣṇavṛṣyo madhuro 'nilaghnaḥ /
Su, Sū., 46, 36.1 māṣaiḥ samānaṃ phalam ātmaguptamuktaṃ ca kākāṇḍaphalaṃ tathaiva /
Su, Sū., 46, 36.2 āraṇyamāṣā guṇataḥ pradiṣṭā rūkṣāḥ kaṣāyā avidāhinaśca //
Su, Sū., 46, 403.1 balyā vṛṣyāstu guravo vijñeyā māṣasādhitāḥ /
Su, Sū., 46, 407.1 phalamāṃsekṣuvikṛtitilamāṣopasaṃskṛtāḥ /
Su, Sū., 46, 427.1 māṣāderanupānaṃ tu dhānyāmlaṃ dadhimastu vā /
Su, Nid., 13, 43.2 māṣavatkṛṣṇam utsannam anilānmaṣakaṃ vadet //
Su, Nid., 14, 11.1 mudgamāṣopamā raktā piḍakā raktapittajā /
Su, Śār., 2, 22.1 tatra matsyakulatthāmlatilamāṣasurā hitāḥ /
Su, Śār., 2, 28.1 tato 'parāhṇe pumān māsaṃ brahmacārī sarpiḥsnigdhaḥ sarpiḥkṣīrābhyāṃ śālyodanaṃ bhuktvā māsaṃ brahmacāriṇīṃ tailasnigdhāṃ tailamāṣottarāhārāṃ nārīmupeyādrātrau sāmādibhir abhiviśvāsya vikalpyaivaṃ caturthyāṃ ṣaṣṭhyām aṣṭamyāṃ daśamyāṃ dvādaśyāṃ copeyāditi putrakāmaḥ //
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 8, 15.1 tilairaṇḍātasīmāṣayavagodhūmasarṣapān /
Su, Cik., 9, 4.1 tatra tvagdoṣī māṃsavasādugdhadadhitailakulatthamāṣaniṣpāvekṣupiṣṭavikārāmlaviruddhādhyaśanājīrṇavidāhyabhiṣyandīni divāsvapnaṃ vyavāyaṃ ca pariharet //
Su, Cik., 25, 35.2 abhyaṅgayogaiśca niyujyamānaṃ bhuñjīta māṣān kṛśarāmatho vā //
Su, Cik., 26, 16.2 tilamāṣavidārīṇāṃ śālīnāṃ cūrṇam eva vā //
Su, Cik., 26, 21.1 pippalīmāṣaśālīnāṃ yavagodhūmayostathā /
Su, Cik., 26, 29.2 māṣāṇāṃ palamekaṃ tu saṃyuktaṃ kṣaudrasarpiṣā //
Su, Cik., 26, 34.2 svayaṃguptāphalair yuktaṃ māṣasūpaṃ pibennaraḥ //
Su, Cik., 26, 36.1 māṣān vidārīm api soccaṭāṃ ca kṣīre gavāṃ kṣaudraghṛtopapannām /
Su, Cik., 26, 37.1 gṛṣṭīnāṃ vṛddhavatsānāṃ māṣaparṇabhṛtāṃ gavām /
Su, Cik., 27, 12.1 cakṣuḥkāmaḥ prāṇakāmo vā bījakasārāgnimanthamūlaṃ niṣkvāthya māṣaprasthaṃ sādhayet tasmin sidhyati citrakamūlānāmakṣamātraṃ kalkaṃ dadyādāmalakarasacaturthabhāgaṃ tataḥ svinnamavatārya sahasrasampātābhihutaṃ kṛtvā śītībhūtaṃ madhusarpirbhyāṃ saṃsṛjyopayuñjīta yathābalaṃ yathāsātmyaṃ ca lavaṇaṃ pariharan bhakṣayet /
Su, Cik., 35, 7.1 tatra sāṃvatsarikāṣṭadviraṣṭavarṣāṇāṃ ṣaḍaṣṭadaśāṅgulapramāṇāni kaniṣṭhikānāmikāmadhyamāṅgulipariṇāhānyagre 'dhyardhāṅguladvyaṅgulārdhatṛtīyāṅgulasaṃniviṣṭakarṇikāni kaṅkaśyenabarhiṇapakṣanāḍītulyapraveśāni mudgamāṣakalāyamātrasrotāṃsi vidadhyānnetrāṇi /
Su, Cik., 37, 21.1 yavamāṣātasīkolakulatthaiḥ kvathitaiḥ śṛtam /
Su, Utt., 1, 27.1 śuktāranālāmlakulatthamāṣaniṣevaṇādvegavinigrahācca /
Su, Utt., 18, 6.2 ādhārau māṣacūrṇena klinnena parimaṇḍalau //
Su, Utt., 24, 30.2 kaphaje sarpiṣā snigdhaṃ tilamāṣavipakvayā //
Su, Utt., 26, 4.1 mudgān kulatthānmāṣāṃśca khādecca niśi kevalān /
Su, Utt., 40, 135.2 saṃskṛto yamake māṣayavakolarasaḥ śubhaḥ //
Su, Utt., 40, 149.2 māṣān susiddhān ghṛtamaṇḍayuktān khādecca dadhnā maricopadaṃśān //
Su, Utt., 41, 41.1 ghṛtena cājena samākṣikeṇa turaṅgagandhātilamāṣacūrṇam /
Su, Utt., 54, 17.1 māṣapiṣṭānnavidalaparṇaśākaiḥ purīṣajāḥ /
Su, Utt., 54, 17.2 māṃsamāṣaguḍakṣīradadhitailaiḥ kaphodbhavāḥ //
Su, Utt., 64, 28.1 annapānaṃ tilān māṣāñchākāni ca dadhīni ca /
Su, Utt., 65, 11.2 yathā mṛtpiṇḍo 'dbhiḥ praklidyate tathā māṣadugdhaprabhṛtibhir vraṇaḥ praklidyata iti //
Viṣṇupurāṇa
ViPur, 1, 6, 22.1 māṣā mudgā masūrāś ca niṣpāvāḥ sakulatthakāḥ /
ViPur, 1, 6, 24.1 vrīhayaḥ sayavā māṣā godhūmā aṇavas tilāḥ /
Viṣṇusmṛti
ViSmṛ, 4, 7.1 tatpañcakaṃ māṣaḥ //
ViSmṛ, 5, 140.1 mahiṣī cet sasyanāśaṃ kuryāt tatpālas tv aṣṭau māṣān daṇḍyaḥ //
ViSmṛ, 50, 44.1 rūpyamāṣaṃ vā dadyāt //
ViSmṛ, 80, 1.1 tilair vrīhiyavair māṣair adbhir mūlaphalaiḥ śākaiḥ śyāmākaiḥ priyaṅgubhir nīvārair mudgair godhūmaiśca māsaṃ prīyante //
Yājñavalkyasmṛti
YāSmṛ, 1, 364.2 kṛṣṇalaḥ pañca te māṣas te suvarṇas tu ṣoḍaśa //
YāSmṛ, 1, 365.2 dve kṛṣṇale rūpyamāṣo dharaṇaṃ ṣoḍaśaiva te //
YāSmṛ, 2, 159.1 māṣān aṣṭau tu mahiṣī sasyaghātasya kāriṇī /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 7.1 kaṭupāko'pi pittaghno mudgo māṣastu pittalaḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 6.0 yathā atyantānupayukto'pi kharameṣādiviḍraso binduśaḥ śvāsakāsādau atyantāpathyo'pi māṣa iṇḍurīkṛtaḥ sanavanīto 'rditādau //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 339.1 māṣastu picchilarasaḥ kuruvindo vṛṣākaraḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 11, 9.2 svarṇamāṣaiḥ kṛtacchidraṃ yāvat prasthajalaplutam //
Bhāratamañjarī
BhāMañj, 13, 1575.1 māṣamatsyaiḍaśaśakacchāgavārāhaśākunaiḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 150.2 uṣṇavīryā svādurasā kākāṇḍī māṣavadbhavet //
Garuḍapurāṇa
GarPur, 1, 70, 33.2 tatpadmarāgasya mahāguṇasya tanmāṣakalpākalitasya mūlyam //
GarPur, 1, 72, 19.1 yatpadmarāgasya mahāguṇasya mūlyaṃ bhavenmāṣasamunmitasya /
GarPur, 1, 73, 18.1 śāṇaścaturmāṣamāno māṣakaḥ pañcakṛṣṇalaḥ /
GarPur, 1, 128, 5.1 kāṃsyaṃ māṣaṃ masūraṃ ca caṇakaṃ koradūṣakam /
GarPur, 1, 130, 8.1 godhūmamāṣayavaṣaṣṭikakāṃsyapātraṃ pāṣāṇapiṣṭamadhumaiṣunamadyamāṃsam /
GarPur, 1, 169, 5.2 māṣo bahubalo vṛṣyaḥ pittaśleṣmaharo guruḥ //
GarPur, 1, 169, 21.2 vātapittaharo māṣastvaksnigdhoṣṇānilāpahaḥ //
Kathāsaritsāgara
KSS, 1, 6, 51.1 kvacitpratigrahaprāptahemamāṣāṣṭako dvijaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 191.2 atha pākavihīnaṃ hi dhānyaṃ phalati māṣavat //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 9.2, 5.0 suśrutamukhenedam kramaśabdenaiva rasādraktavat te cikitsitaṃ āha bhavati saṃtatyā māṣādayaḥ saptame iti karmaṇā tasmiṃs māṣādayaḥ tathoktāḥ gṛhṇanti //
Rasahṛdayatantra
RHT, 5, 43.1 athavā vastranibaddhaṃ girijatusahitaṃ suveṣṭitaṃ māṣaiḥ /
RHT, 5, 55.2 krāmaṇapiṇḍe kṣiptvā māṣaiśca syāt sudṛḍhapiṇḍatvam //
Rasamañjarī
RMañj, 5, 67.1 kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājakaṃ tathā /
RMañj, 6, 25.2 māṣo'pi ṭaṃkaṇasyaiko jambīreṇa vimardayet //
RMañj, 6, 44.0 imaṃ navajvare dadyānmāṣamātraṃ rasasya tu //
RMañj, 6, 50.2 māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram /
RMañj, 6, 151.2 māṣamātraraso deyo madhunā maricaiḥ saha //
RMañj, 6, 163.2 rasavajraṃ kapāṭākhyaṃ māṣaikaṃ madhunā lihet //
RMañj, 6, 180.1 māṣaikamārdrakadrāvair lehayed vātanāśanam /
RMañj, 6, 184.2 māṣatrayaṃ lihetkṣaudrairamlapittapraśāntaye //
RMañj, 6, 197.1 māṣamātraṃ lihetkṣaudrai raso manthānabhairavaḥ /
RMañj, 6, 201.3 māṣadvayaṃ saindhavatakrapītam etasudhanyaṃ khalu bhojanānte //
RMañj, 6, 214.1 māṣamātraṃ pradātavyo muktamāṃsādijārakaḥ /
RMañj, 6, 216.1 trinetrākhyo raso nāmnā māṣaikaṃ madhusarpiṣā /
RMañj, 6, 222.1 dinānte vaṭikā kāryā māṣamātrā pramehahā /
RMañj, 6, 276.1 daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet /
RMañj, 6, 283.1 māṣāśca piṣṭamaparaṃ madyāni vividhāni ca /
RMañj, 6, 310.2 rambhākandaśatāvarī hyajamudā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā kacūramadanaṃ jātīphalaṃ saindhavam //
RMañj, 6, 323.2 māṣamātraṃ lihedājye rasaścārśāṃsi nāśayet //
RMañj, 6, 329.2 māṣadvayaṃ sadā khādedraso'pyarśaḥkuṭhārakaḥ //
RMañj, 6, 337.1 māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram /
RMañj, 7, 10.1 kṣīrājyaṃ madhunā yuktaṃ māṣaikaṃ kāṃsyapātrake /
RMañj, 9, 38.1 palāśaciñcātilamāṣaśaṃkhaṃ dahedapāmārgasapippalo'pi /
Rasaprakāśasudhākara
RPSudh, 5, 131.2 māṣamātramidaṃ cūrṇaṃ varākvāthena saṃyutam //
RPSudh, 8, 9.1 māṣamātramuṣaṇaiḥ samaiḥ sadā parṇakhaṇḍasahitaiśca bhakṣitaḥ /
RPSudh, 8, 12.1 māṣamātrarasa eṣa bhakṣitaḥ śāṇamānamaricairyuto yadā /
RPSudh, 8, 15.2 cūrṇaṃ caitad bhāvayettadrasena māṣaistulyāṃ kārayettadvaṭīṃ ca //
RPSudh, 11, 107.1 māṣamātraṃ pradātavyaṃ caturthāṃśena rūpyakam /
RPSudh, 12, 1.2 māṣasyāṣṭapalaṃ tadvajjalena paripeṣitam //
RPSudh, 12, 17.1 māṣāṇāmātmaguptāyā bījānāmāḍhakaṃ navam /
RPSudh, 13, 11.1 māṣadvayonmitamamuṃ niśi bhakṣayitvā mṛṣṭaṃ payastadanu māhiṣamāśu pītvā /
Rasaratnasamuccaya
RRS, 11, 3.2 ṣaḍbhireva tu guñjābhirmāṣa ekaḥ prakīrtitaḥ /
RRS, 11, 3.3 māṣā dvādaśa tolaḥ syādaṣṭau tolāḥ palaṃ bhavet //
RRS, 11, 6.1 syādguñjātritayaṃ vallo dvau vallau māṣa ucyate /
RRS, 11, 6.2 dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ //
RRS, 11, 126.2 māṣaṃ masūraṃ niṣpāvaṃ kulatthaṃ sarṣapaṃ tilam //
RRS, 12, 18.2 rasaḥ kramānmāṣamito 'nilādijvareṣu nāmnā kila meghanādaḥ //
RRS, 12, 25.1 godhūmasyaudanaṃ pathyaṃ māṣasūpaṃ ca vāstukam /
RRS, 12, 29.2 māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram /
RRS, 12, 31.2 dadyānmaricacūrṇena māṣamātraṃ bhiṣagvaraḥ //
RRS, 12, 117.1 māṣamātro'nupānena dvipalasyoṣṇavāriṇaḥ /
RRS, 13, 4.1 dināni trīṇi māṣaṃ ca grahaṇīraktadoṣajit /
RRS, 13, 28.1 bhasmīkṛtamidaṃ sarvaṃ pṛthaṅ māṣamitaṃ matam /
RRS, 13, 35.1 yāmaṃ bhūtāṅkuśo nāma māṣaikaṃ vātakāsajit /
RRS, 13, 73.1 māṣamātraṃ lihet kṣaudraiḥ rasaṃ manthānabhairavam /
RRS, 14, 42.1 bhṛṣṭvā kustumbarīmāṣānnistuṣāṃścūrṇayettataḥ /
RRS, 14, 49.1 asyārdhamāṣaṃ maricārdhamāṣaṃ tāmbūlavallīrasabhāvitaṃ ca /
RRS, 14, 49.1 asyārdhamāṣaṃ maricārdhamāṣaṃ tāmbūlavallīrasabhāvitaṃ ca /
RRS, 14, 63.1 karīṣabhāre ca pacedatha māṣadvayaṃ tataḥ /
RRS, 15, 8.2 māṣadvayaṃ sadā khāded raso hyarśaḥkuṭhārakaḥ /
RRS, 15, 10.2 cūrṇitaṃ sitayā māṣaṃ khādetpittārśasāṃ jayet //
RRS, 15, 59.2 arkeśaḥ parivarjyatāmiti muniḥ śrīvāsudevo'vadat kūṣmāṇḍīphalamāṣapāyasam ativyāyāmam arkātapam //
RRS, 16, 44.1 mardayedbhakṣayenmāṣaṃ maricājyaṃ lihedanu /
RRS, 16, 87.1 naṣṭapiṣṭau caturmāṣamekaikaṃ rasagaṃdhakau /
RRS, 16, 87.2 abhrakaṃ māṣamānaṃ ca mātuluṃgāmlamarditam //
RRS, 16, 88.1 śodhitaṃ saptadhā caiva dvimāṣaṃ tryūṣaṇaṃ pṛthak /
RRS, 16, 90.2 marditaṃ dvipalaiḥ kuryādvaṭikā māṣasaṃmitā //
RRS, 16, 96.1 tasyārdhamāṣaṃ madhunā prabhāte śambukabhasmājyamadhūni lihyāt /
RRS, 17, 5.2 ghṛṣṭaṃ pacecca mūṣāyāṃ dvau māṣau tasya bhakṣayet //
Rasaratnākara
RRĀ, R.kh., 8, 28.2 hemamārabhya tolaikaṃ māṣaikaṃ śuddhanāgakam //
RRĀ, Ras.kh., 2, 6.2 bhakṣayet sarṣapavṛddhaṃ yāvan māṣaṃ vivardhayet //
RRĀ, Ras.kh., 2, 11.1 tryahaṃ gokṣurakadrāvaiḥ kṣaudrair māṣaṃ tato lihet /
RRĀ, Ras.kh., 2, 15.2 māṣaikaṃ madhusarpirbhyāṃ vajradhārārasaṃ lihet //
RRĀ, Ras.kh., 2, 20.1 māṣaikaikaṃ varṣamātraṃ jīvec candrārkatārakam /
RRĀ, Ras.kh., 2, 32.2 lihen māṣadvayaṃ nityaṃ yāvat saṃvatsarāvadhi //
RRĀ, Ras.kh., 2, 48.1 māṣaikaṃ madhunā lehyaṃ varṣān mṛtyujarāpaham /
RRĀ, Ras.kh., 2, 55.1 māṣamātraṃ tu varṣaikaṃ raso 'yaṃ kālakaṇṭakaḥ /
RRĀ, Ras.kh., 2, 66.2 ekīkṛtya ghṛtair lehyaṃ māṣaikaṃ vatsarāvadhi //
RRĀ, Ras.kh., 2, 84.2 taccūrṇaṃ madhunājyena māṣamātraṃ lihetsadā //
RRĀ, Ras.kh., 2, 117.2 mahāśaktiraso nāma kṣaudrairmāṣaṃ lihetsadā //
RRĀ, Ras.kh., 2, 125.2 māṣaikaikaṃ sadā khādedraso'yaṃ nāṭakeśvaraḥ //
RRĀ, Ras.kh., 2, 129.2 marditaṃ lehayenmāṣaṃ māsādbālo bhaven naraḥ //
RRĀ, Ras.kh., 2, 133.1 māṣamātrāṃ vaṭīṃ khādedvatsarān mṛtyujidbhavet /
RRĀ, Ras.kh., 6, 5.1 samaiḥ samaṃ vimiśryātha māṣaikaṃ bhakṣayetsadā /
RRĀ, Ras.kh., 6, 24.1 gokṣīraṃ musalīṃ māṣān kokilākṣasya bījakam /
RRĀ, Ras.kh., 6, 29.1 māṣāścekṣurasaiḥ sarvaṃ loḍitaṃ pācayedghṛtaiḥ /
RRĀ, Ras.kh., 6, 53.2 vijayā markaṭī māṣāḥ śaṇabījāni vai tilāḥ //
RRĀ, Ras.kh., 6, 58.2 marditaṃ sitayā tulyaṃ māṣaikaṃ bhakṣayetsadā //
RRĀ, Ras.kh., 6, 77.2 vānarībījacūrṇaṃ tu tvagvarjyaṃ māṣacūrṇakam //
RRĀ, Ras.kh., 6, 82.2 ghṛtāktā dalitā māṣāḥ kṣīreṇa saha pācitāḥ //
RRĀ, Ras.kh., 6, 84.2 rambhākandaśatāvarī hy ajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā kacoramadanaṃ jātīphalaṃ saindhavam //
RRĀ, Ras.kh., 7, 57.1 apāmārgo yavā māṣāḥ pippalī ca samaṃ jalaiḥ /
RRĀ, V.kh., 6, 44.2 māṣapiṣṭapralepena yathā dhūmo na gacchati //
RRĀ, V.kh., 7, 73.1 māṣamātraṃ kṣipedetattaptakhalve vimardayet /
RRĀ, V.kh., 7, 74.1 asya baddhasya māṣaikaṃ māṣārdhaṃ śuddhahāṭakam /
RRĀ, V.kh., 7, 74.1 asya baddhasya māṣaikaṃ māṣārdhaṃ śuddhahāṭakam /
RRĀ, V.kh., 7, 74.2 śuddhasūtasya māṣārdhaṃ sarvamekatra mardayet //
RRĀ, V.kh., 8, 2.1 athavā vaṅgacūrṇaṃ tu māṣairbhallātajaiḥ phalaiḥ /
RRĀ, V.kh., 12, 3.2 karṣakaṃ bhāvitaṃ gaṃdhaṃ karpūraṃ māṣamātrakam //
RRĀ, V.kh., 14, 2.1 svarṇe nāgaṃ samāvartya māṣamātraṃ tu gharṣayet /
RRĀ, V.kh., 19, 58.2 māṣaikaṃ gaṃdhakaṃ piṣṭvā sarvaṃ pātre tu dhārayet //
RRĀ, V.kh., 19, 60.2 catuṣpalaṃ nimbabījaṃ māṣacūrṇaṃ palāṣṭakam //
RRĀ, V.kh., 19, 66.1 nistvaṅmāṣā paladvaṃdvam ekīkṛtya prapeṣayet /
RRĀ, V.kh., 19, 68.2 godhūmamāṣayoścūrṇaṃ pratyekaṃ tu catuṣpalam //
RRĀ, V.kh., 19, 101.1 tataḥ puṣpāṇi saṃtyaktvā kastūrīṃ māṣamātrakām /
RRĀ, V.kh., 19, 101.2 māṣaikaṃ śuddhakarpūre tasminneva vinikṣipet //
RRĀ, V.kh., 19, 126.1 māṣaikaikaṃ kṣipettasmin sarvaṃ kuṭyād ulūkhale /
RRĀ, V.kh., 20, 3.1 karṣāṃśā gulikāḥ kṛtvā māṣacūrṇairjalānvitaiḥ /
RRĀ, V.kh., 20, 6.2 tadvaṭīṃ māṣapiṣṭena liptvā dhāmyaṃ ca pūrvavat //
RRĀ, V.kh., 20, 45.1 valmīkamṛttikāmāṣagodhūmānāṃ ca cūrṇakam /
RRĀ, V.kh., 20, 132.2 naramāṃsena saṃveṣṭya māṣapiṣṭyā tathaiva ca //
RRĀ, V.kh., 20, 135.1 māṣapiṣṭyā pralipyāthātasītailena pācayet /
Rasendracintāmaṇi
RCint, 3, 195.1 tīkṣṇābhrakāntamāṣaikaṃ prāyo mātreti kīrtitā /
RCint, 3, 212.2 kulatthānatasītailaṃ tilānmāṣānmasūrakān //
RCint, 6, 27.1 svarṇam āvṛtya tolaikaṃ māṣaikaṃ śuddhagandhakam /
RCint, 8, 18.2 kṣīrājyamadhunā miśraṃ māṣaikaṃ kāntapātrake //
RCint, 8, 19.1 lohayen māṣaṣaṭkaṃ tu jarāmṛtyuvināśanam /
RCint, 8, 24.2 māṣānnapiṣṭāni bhavanti pathyānyānandadāyīnyaparāṇi cātra //
RCint, 8, 29.2 trighasraṃ luṅgāmbholavakadalitaḥ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam //
RCint, 8, 91.1 māṣakandakarīrāṇi caṇakaṃ ca kaliṅgakam /
RCint, 8, 186.2 yāvattadaṣṭamāṣaṃ na vardhayet punarito 'pyadhikam //
RCint, 8, 189.1 teṣvaṣṭamāṣakeṣu prātarmāṣatrayaṃ samaśnīyāt /
RCint, 8, 189.2 sāyaṃ ca tāvadahṇo madhye māṣadvayaṃ śeṣam //
RCint, 8, 236.2 rambhākandaśatāvarī hyajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā balā madhurikā jātīphalaṃ saindhavam //
Rasendracūḍāmaṇi
RCūM, 16, 97.1 samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram /
Rasendrasārasaṃgraha
RSS, 1, 62.1 bhāgo rasasya traya eva bhāgā gandhasya māṣaḥ pavanāśanasya /
RSS, 1, 243.2 māṣārdhaṭaṅkaṇair miśraṃ daṇḍayantreṇa mārayet //
RSS, 1, 324.1 māṣamudgākhyaparṇinyau vidārīkandaketakī /
RSS, 1, 374.2 caturmāṣaṃ niśācūrṇaṃ jalāṣṭakapale kṣipet //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 287.2, 4.0 tato mahato nesahiṅgukhoṭasya madhye randhraṃ kṛtvā tameva hīrakaṃ kṣiptvā mukhaṃ ca nesahiṅgunā ācchādyopari māṣapīṭhīṃ dadyāt tatastailapūrṇe pātre taṃ hiṅgukhoṭaṃ kṣiptvādho 'gnir jvālanīyaḥ //
Rasārṇava
RArṇ, 7, 93.1 tilasarṣapagodhūmamāṣaniṣpāvacikkasam /
RArṇ, 10, 34.2 māṣā dvādaśa tolaḥ syāt aṣṭau tolāḥ palaṃ bhavet //
RArṇ, 12, 92.1 mṛtagolakamāṣaikaṃ māṣaikaṃ hemagolakam /
RArṇ, 12, 92.1 mṛtagolakamāṣaikaṃ māṣaikaṃ hemagolakam /
RArṇ, 12, 245.3 dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam /
RArṇ, 12, 360.1 māṣaṃ trimāṣaṃ triguṇaṃ bhakṣayettu krameṇa tu /
RArṇ, 12, 360.1 māṣaṃ trimāṣaṃ triguṇaṃ bhakṣayettu krameṇa tu /
RArṇ, 12, 365.2 ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham //
RArṇ, 18, 34.1 tīkṣṇābhrakāntamāṣaikaṃ guñjaikā drāvikā bhavet /
RArṇ, 18, 99.2 māṣamātraṃ varārohe mama tulyaguṇo bhavet //
RArṇ, 18, 124.1 kulatthamatasītailaṃ tilānmāṣānmasūrakān /
Rājanighaṇṭu
RājNigh, 2, 5.1 lakṣmonmīlati yatra kiṃcid ubhayos taj jāṅgalānūpayor godhūmolvaṇayāvanālavilasanmāṣādidhānyodbhavaḥ /
RājNigh, Kṣīrādivarga, 29.2 piṣṭānnasaṃdhānakamāṣamudgakośātakīkandaphalādikaiś ca //
RājNigh, Śālyādivarga, 80.1 māṣastu kuruvindaḥ syāddhānyavīro vṛṣākaraḥ /
RājNigh, Śālyādivarga, 81.1 māṣaḥ snigdho bahumalakaraḥ śoṣaṇaḥ śleṣmakārī vīryeṇoṣṇo jhaṭiti kurute raktapittaprakopam /
RājNigh, Śālyādivarga, 157.1 caṇās tu yavagodhūmatilamāṣā navā hitāḥ /
RājNigh, Rogādivarga, 69.0 vidalaṃ māṣamudgādi pakvaṃ sūpābhidhānakam //
RājNigh, Sattvādivarga, 106.1 godhūmadvitayonmitistu kathitā guñjā tayā sārdhayā vallo vallacatuṣṭayena bhiṣajāṃ māṣo matas tac catuḥ /
Ānandakanda
ĀK, 1, 4, 11.1 yavagodhūmakalamamāṣamudgacaṇādibhiḥ /
ĀK, 1, 6, 10.2 matsyamāṃsaṃ māṣatilayavajāmalasaktavaḥ //
ĀK, 1, 6, 48.1 sahasrāyuṣyakaraṃ sūtaṃ māṣamātraṃ bhajennaraḥ /
ĀK, 1, 6, 63.2 tīkṣṇābhrakāntamāṣaikaṃ guṃjaikā dve'thavā bhavet //
ĀK, 1, 6, 97.1 tilātasītailamāṣakapotakamasūrakāḥ /
ĀK, 1, 7, 67.2 māṣonmitaṃ hemabhasma varāmadhvājyayuglihet //
ĀK, 1, 7, 129.2 māṣamātraṃ kāntabhasma guñjāmātrābhrabhasma ca //
ĀK, 1, 7, 133.2 pratimāsaṃ māṣaguñjāvṛddhiḥ kāntābhrabhasmanoḥ //
ĀK, 1, 9, 57.2 prātarmāṣatrayaṃ lehyaṃ madhvājyaiḥ krāmaṇaṃ lihet //
ĀK, 1, 9, 61.1 saśarkaraṃ bhajet prātastrimāṣaṃ ca pibedanu /
ĀK, 1, 9, 65.2 māṣatrayonmitaṃ prātarlihetkṣaudraghṛtāplutam //
ĀK, 1, 9, 103.2 māṣamātraṃ lihetprātar madhvājyatriphalaiḥ saha //
ĀK, 1, 9, 132.1 māṣamātraṃ lihet prātar madhvājyābhyāṃ yutaṃ rasam /
ĀK, 1, 9, 160.1 trisaptadhā samadhvājyaṃ māṣamātraṃ pibedanu /
ĀK, 1, 9, 165.2 samadhvājyaṃ māṣamātraṃ lihedanu pibetpayaḥ //
ĀK, 1, 9, 171.1 māṣamātraṃ samadhvājyaṃ lihetprātarviśuddhadhīḥ /
ĀK, 1, 9, 175.2 māṣamātraṃ lihetprātastilājyamadhusaṃyutam //
ĀK, 1, 9, 180.2 taṃ rasaṃ māṣamātraṃ ca tailaṃ brahmadrubījakam //
ĀK, 1, 9, 185.1 varākṣaudrair lihet prātarmāṣamātraṃ rasaṃ sudhīḥ /
ĀK, 1, 14, 29.1 mudgavrīhiyavā māṣā guñjāmātraṃ parāvadhiḥ /
ĀK, 1, 15, 455.1 nistvaṅmarkaṭikābījaṃ māṣacūrṇaṃ samā jayā /
ĀK, 1, 16, 27.1 raṃbhākandaphalatrayaṃ trikaṭukaṃ jātīphalaṃ vāśakaṃ tālīśaṃ kaṭukīphalaṃ gajakaṇā māṣāmṛtāśarkarā /
ĀK, 1, 19, 64.1 snigdhaṃ māṃsarasaṃ soṣṇaṃ māṣagodhūmapiṣṭajān /
ĀK, 1, 23, 321.1 drutagolakamāṣaikaṃ māṣaikaṃ hemagolakam /
ĀK, 1, 23, 321.1 drutagolakamāṣaikaṃ māṣaikaṃ hemagolakam /
ĀK, 1, 23, 456.3 dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam //
ĀK, 1, 23, 559.2 māṣaṃ dvimāṣaṃ triguṇaṃ bhakṣayettatkrameṇa tu //
ĀK, 1, 23, 559.2 māṣaṃ dvimāṣaṃ triguṇaṃ bhakṣayettatkrameṇa tu //
ĀK, 2, 2, 28.2 svarṇamāvartya tolaikaṃ māṣaikaṃ śuddhanāgakam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 15.0 tatra dvaṃdvakarmajo yathā yudhyamānayor meṣayoḥ sarvakarmajo yathā bhāṇḍe prakṣipyamāṇānāṃ māṣāṇāṃ bahulamāṣakriyā yogajaḥ ekakarmajo yathā vṛkṣavāyasayoḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 15.0 tatra dvaṃdvakarmajo yathā yudhyamānayor meṣayoḥ sarvakarmajo yathā bhāṇḍe prakṣipyamāṇānāṃ māṣāṇāṃ bahulamāṣakriyā yogajaḥ ekakarmajo yathā vṛkṣavāyasayoḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 27.0 tathaikajātīyānāmapy avilakṣaṇānāṃ māṣāṇāṃ pṛthaktvaṃ bhavatītyāha anekateti //
ĀVDīp zu Ca, Sū., 26, 81, 5.0 saṃyogaviruddhaṃ yathā tadeva nikucaṃ pakvaṃ na māṣa ityādinoktaṃ yat saṃskārādiviruddhaguṇakathanaṃ vinā sāhityamātreṇa viruddham ucyate tat saṃyogaviruddham //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Sū., 27, 34.2, 3.0 vṛṣya ityādimāṣaguṇe snigdhoṣṇamadhuratvādiguṇayogādeva vātaharatve labdhe punastadabhidhānaṃ viśeṣavātahantṛtvapratipādanārtham evamanyatrāpyevaṃjātīye vyākhyeyam //
ĀVDīp zu Ca, Sū., 27, 34.2, 5.0 śīghramiti vacanena śukrasrutikaratvalakṣaṇamapi vṛṣyatvaṃ māṣasya darśayati śukrasrutikaraṃ ca vṛṣyaśabdenocyata eva vacanaṃ hi śukrasrutikaraṃ kiṃcit kiṃcit śukravivardhanam //
ĀVDīp zu Ca, Sū., 27, 34.2, 6.0 srutivṛddhikaraṃ kiṃcittrividhaṃ vṛṣyamucyate iti tadevaṃ sampūrṇavṛṣyatvaṃ māṣe boddhavyam //
ĀVDīp zu Ca, Sū., 27, 34.2, 7.0 rājamāṣaguṇakathane tatsvāduriti māṣavatsvāduḥ kiṃvā rūkṣaścetyādi pāṭhāntaram //
ĀVDīp zu Ca, Vim., 1, 22.1, 3.0 māṣamudgayor iti prakṛtyā māṣe gurutvaṃ mudge ca laghutvaṃ śūkare gurutvam eṇe ca laghutvam //
ĀVDīp zu Ca, Vim., 1, 22.1, 3.0 māṣamudgayor iti prakṛtyā māṣe gurutvaṃ mudge ca laghutvaṃ śūkare gurutvam eṇe ca laghutvam //
ĀVDīp zu Ca, Vim., 1, 22.4, 13.0 tena jātipratibaddhaṃ māṣādīnāṃ gurutvaṃ na tajjātau sphoṭayituṃ pāryate saṃskāreṇa tu tadanyathākaraṇamanumatameva dṛṣṭatvāt //
ĀVDīp zu Ca, Śār., 1, 85.2, 7.0 nanvevamapi caturviṃśatyantarniviṣṭasya bhūtātmano'pi vedanākṛtaviśeṣeṇa bhavitavyaṃ yataḥ samudāyadharmaḥ samudāyināmeva bhavati yathā māṣarāśer gurutvaṃ pratyekaṃ māṣāṇāmeva gauraveṇa bhavatītyāha vedanetyādi //
ĀVDīp zu Ca, Śār., 1, 85.2, 7.0 nanvevamapi caturviṃśatyantarniviṣṭasya bhūtātmano'pi vedanākṛtaviśeṣeṇa bhavitavyaṃ yataḥ samudāyadharmaḥ samudāyināmeva bhavati yathā māṣarāśer gurutvaṃ pratyekaṃ māṣāṇāmeva gauraveṇa bhavatītyāha vedanetyādi //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 7.0 ikṣvādā vā arjunādā vā māṣaparṇabhṛtā veti vikalpatrayam //
ĀVDīp zu Ca, Cik., 2, 3, 11.2, 2.0 tasyā eveti māṣaparṇabhṛtadhenvāḥ //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 8.0 tathā hy ayaṃ prayogo jatūkarṇe ca paṭhyate drākṣākharjūramāṣājaḍāgodhūmaśālighṛtānāṃ kuḍavaḥ tilamudgau dvikauḍavikau cūrṇayitvā ityādi //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 4.0 anena niruktena trividhamapi vṛṣyamavarudhyate yathā śukravṛddhikaraṃ ca māṣādi tathā srutikaraṃ saṃkalpādi śukrasrutivṛddhikaraṃ kṣīrādi //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 49.2 māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram //
ŚdhSaṃh, 2, 12, 53.1 māṣamātraṃ rasaṃ divyaṃ pañcāśanmaricairyutam /
ŚdhSaṃh, 2, 12, 58.1 māṣonmitāṃ guṭīṃ kṛtvā dadyātsarvajvare budhaḥ /
ŚdhSaṃh, 2, 12, 70.2 madyaṃ saṃdhānakaṃ hiṅgu śuṇṭhīṃ māṣānmasūrakān //
ŚdhSaṃh, 2, 12, 85.2 māṣamātraṃ kṣayaṃ hanti yāme yāme ca bhakṣitam //
ŚdhSaṃh, 2, 12, 171.1 mardayedbhakṣayenmāṣaṃ maricājyaṃ lihedanu /
ŚdhSaṃh, 2, 12, 196.1 māṣaikaṃ mṛtavajraṃ ca tālaṃ śuddhaṃ paladvayam /
ŚdhSaṃh, 2, 12, 216.2 trinetrākhyarasasyaikaṃ māṣaṃ madhvājyakairlihet //
ŚdhSaṃh, 2, 12, 229.1 māṣamātraṃ lihetkṣaudrai rasaṃ manthānabhairavam /
ŚdhSaṃh, 2, 12, 232.1 māṣaikamārdrakadrāvairlehayedvātanāśanam /
ŚdhSaṃh, 2, 12, 237.1 māṣamātro raso deyaḥ saṃnipāte sudāruṇe /
ŚdhSaṃh, 2, 12, 251.2 māṣamātro raso deyo madhunā maricaistathā //
ŚdhSaṃh, 2, 12, 289.1 kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 13.0 etanmāṣaparimitaṃ pañcāśanmaricaiḥ saha guḍagadyānakayutaṃ ca tulasīpatradvayaṃ ca saṃveṣṭya bhakṣayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 4.0 maricamānamapyatra māṣamātram //
Abhinavacintāmaṇi
ACint, 1, 26.2 māṣaḥ śāṇapicuḥ palaṃ ca kuḍavaḥ prasthas tathā cāḍhako droṇo goṇyapitāś caturguṇatayā nirdhāritāḥ syuḥ kramāt //
ACint, 1, 28.1 bhavet ṣoḍaśabhir māṣaiḥ suvarṇas tat punaḥ smṛtaḥ /
Bhāvaprakāśa
BhPr, 6, 8, 45.1 kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /
BhPr, 7, 3, 105.1 kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /
Gheraṇḍasaṃhitā
GherS, 5, 17.2 mudgaṃ māṣacaṇakādi śubhraṃ ca tuṣavarjitam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 55.2, 1.0 tāmraṃ mṛtaṃ vajrī sehuṇḍabhedaḥ dantī jayapālamūlaṃ trivṛnniśothaḥ māṣamātraṃ siddhaṃ rasaṃ pañcāśanmaricaṃ guḍaṃ gadyāṇakaṃ ṣaṇmāṣakaṃ tulasīdalapalaṃ dvayaṃ dvigadyāṇakam etatpramāṇaṃ tridinaṃ kṛtvā bhakṣayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 58.2, 1.0 rasāt pāradāt śuddhāt bhāgaikaḥ elīyaḥ elavālukaṃ pippalī śivā harītakī ākārakarabhaḥ ākallakaḥ gandho gandhakaḥ kaṭutailena drāvayitvā śodhitaḥ indravāruṇyāḥ phalāni amī elīyādayaḥ caturbhāgāḥ pratyekaṃ punaḥ indravāruṇikārasaiḥ mardayet māṣamātrāṃ vaṭīṃ khādet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 4.0 māṣamātraṃ kṣaudrairlihet upari nimbapatrakvāthaṃ pibet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 238.2, 3.0 punaḥ māṣamātro deyaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 8.0 tadādisiddho māṣamātro deyaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 9.0 madhunā tathā maricairapi māṣamātraiḥ sarvānatīsārān tathā sarvajāṃ grahaṇīṃ hanyāt //
Mugdhāvabodhinī
MuA zu RHT, 5, 58.2, 9.0 vaṭakavidhinā māṣavaṭakavidhinā tailayogena pākaḥ kartavyaḥ vahnau pācanaṃ vidheyamityarthaḥ //
MuA zu RHT, 5, 58.2, 10.0 kiṃ kṛtvā krāmaṇapiṇḍe kṣiptvā biḍapiṇḍamadhye sthāpya ca punarmāṣair annaviśeṣair dṛḍhapiṇḍatvaṃ syāt māṣacūrṇaveṣṭitaṃ krāmaṇapiṇḍaṃ dṛḍhaṃ bhavediti vyaktiḥ //
MuA zu RHT, 5, 58.2, 10.0 kiṃ kṛtvā krāmaṇapiṇḍe kṣiptvā biḍapiṇḍamadhye sthāpya ca punarmāṣair annaviśeṣair dṛḍhapiṇḍatvaṃ syāt māṣacūrṇaveṣṭitaṃ krāmaṇapiṇḍaṃ dṛḍhaṃ bhavediti vyaktiḥ //
MuA zu RHT, 5, 58.2, 12.0 māṣacūrṇitajātaṃ krāmaṇapiṇḍaṃ tāvat supakvaṃ kartavyaṃ yāvaddagdhaṃ na bhavet //
MuA zu RHT, 19, 41.2, 3.1 parā anyā mātrā anyajīrṇasūtasya mātrā māṣamekaṃ māṣako yathā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 50.1 kṣatriyo 'pi suvarṇasya pañcamāṣān pradāya tu /
Rasakāmadhenu
RKDh, 1, 1, 207.2 lākṣāmṛccūrṇalavaṇaguḍamāṣajalādibhiḥ //
RKDh, 1, 1, 221.2 khaṭikā lavaṇaṃ māṣacūrṇaṃ guḍapurau tathā //
RKDh, 1, 2, 63.2 māṣā dvādaśa tolaḥ syāt taccaturthiḥ palaṃ bhavet //
Rasasaṃketakalikā
RSK, 2, 49.1 kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikā tathā /
RSK, 4, 72.1 saindhavaṃ māṣamekaṃ tu jīrakaṃ ca dvimāṣakam /
RSK, 4, 98.1 godhūmajān vikārāṃśca māṣānnaṃ kadalīphalam /
Rasārṇavakalpa
RAK, 1, 149.2 mṛtagolakamāṣaikaṃ māṣaikaṃ hemagolakam //
RAK, 1, 149.2 mṛtagolakamāṣaikaṃ māṣaikaṃ hemagolakam //
RAK, 1, 249.2 aśvagandhāstilā māṣā madhunā saha saṃyutāḥ //
RAK, 1, 371.1 tutthacūrṇasya māṣaikaṃ tatsamaṃ tāmrapatrakam /
RAK, 1, 371.2 kharparaṃ ca tathā māṣaṃ dattvā tasyopari kṣipet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 99.2 madhu māṣaṃ payaḥ sarpirlavaṇaṃ guḍamauṣadham //
Uḍḍāmareśvaratantra
UḍḍT, 8, 11.4 atha dvitīyopāyaḥ śvetajīrakam 17 māṣamātrakaṃ rātrau mṛnmayapātre jalena saha nirāvaraṇasthāne samagrarātrau sthāpayet /
UḍḍT, 8, 13.7 triphalā 5 māṣāḥ nimba 1 māṣa kadamba 2 māṣa nīpa 3 māṣa tirāitā 4 māṣa karañja 5 māṣa bhṛṅgarāja 6 māṣa mayūraśikhā 7 māṣāḥ etāni samabhāgāni sūkṣmacūrṇāni kārayet /
UḍḍT, 8, 13.7 triphalā 5 māṣāḥ nimba 1 māṣa kadamba 2 māṣa nīpa 3 māṣa tirāitā 4 māṣa karañja 5 māṣa bhṛṅgarāja 6 māṣa mayūraśikhā 7 māṣāḥ etāni samabhāgāni sūkṣmacūrṇāni kārayet /
UḍḍT, 8, 13.7 triphalā 5 māṣāḥ nimba 1 māṣa kadamba 2 māṣa nīpa 3 māṣa tirāitā 4 māṣa karañja 5 māṣa bhṛṅgarāja 6 māṣa mayūraśikhā 7 māṣāḥ etāni samabhāgāni sūkṣmacūrṇāni kārayet /
UḍḍT, 8, 13.7 triphalā 5 māṣāḥ nimba 1 māṣa kadamba 2 māṣa nīpa 3 māṣa tirāitā 4 māṣa karañja 5 māṣa bhṛṅgarāja 6 māṣa mayūraśikhā 7 māṣāḥ etāni samabhāgāni sūkṣmacūrṇāni kārayet /
UḍḍT, 8, 13.7 triphalā 5 māṣāḥ nimba 1 māṣa kadamba 2 māṣa nīpa 3 māṣa tirāitā 4 māṣa karañja 5 māṣa bhṛṅgarāja 6 māṣa mayūraśikhā 7 māṣāḥ etāni samabhāgāni sūkṣmacūrṇāni kārayet /
UḍḍT, 8, 13.7 triphalā 5 māṣāḥ nimba 1 māṣa kadamba 2 māṣa nīpa 3 māṣa tirāitā 4 māṣa karañja 5 māṣa bhṛṅgarāja 6 māṣa mayūraśikhā 7 māṣāḥ etāni samabhāgāni sūkṣmacūrṇāni kārayet /
UḍḍT, 8, 13.7 triphalā 5 māṣāḥ nimba 1 māṣa kadamba 2 māṣa nīpa 3 māṣa tirāitā 4 māṣa karañja 5 māṣa bhṛṅgarāja 6 māṣa mayūraśikhā 7 māṣāḥ etāni samabhāgāni sūkṣmacūrṇāni kārayet /
UḍḍT, 8, 13.7 triphalā 5 māṣāḥ nimba 1 māṣa kadamba 2 māṣa nīpa 3 māṣa tirāitā 4 māṣa karañja 5 māṣa bhṛṅgarāja 6 māṣa mayūraśikhā 7 māṣāḥ etāni samabhāgāni sūkṣmacūrṇāni kārayet /
Yogaratnākara
YRā, Dh., 80.1 kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /
YRā, Dh., 81.1 matsyaṃ jīvakavārtākamāṣaṃ ca kāravellakam /
YRā, Dh., 258.1 bhāgo rasasya traya eva bhāgā gandhasya māṣaḥ pavanāśanasya /
YRā, Dh., 287.2 māṣānmasūraniṣpāvaṃ kulatthāṃllavaṇaṃ tilān //
YRā, Dh., 300.2 puṣpāṇi māṣamātrāṇi paritaḥ sthāpayettataḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 1, 3.0 yad anyan māṃsalavaṇamithunamāṣebhyo yena ca dravyeṇa yakṣyamāṇaḥ syāt //