Occurrences

Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Spandakārikānirṇaya
Tantrāloka
Śivasūtravārtika
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 2, 64, 15.2 yugāntakāle samprāpte kṛtāntasyeva rūpiṇaḥ //
Liṅgapurāṇa
LiPur, 1, 69, 60.1 rakṣamāṇasya dehasya māyāvī kaṃsarūpiṇaḥ /
LiPur, 1, 95, 32.1 samprāpya tuṣṭuvuḥ sarvaṃ vijñāpya mṛgarūpiṇaḥ /
LiPur, 1, 96, 42.2 aṃśo'haṃ devadevasya mahābhairavarūpiṇaḥ //
LiPur, 1, 96, 46.2 adyāpi tava nikṣiptaṃ kapālaṃ kūrmarūpiṇaḥ //
LiPur, 1, 96, 49.1 dakṣayajñe śiraśchinnaṃ mayā te yajñarūpiṇaḥ /
LiPur, 1, 96, 59.2 no cedidānīṃ krodhasya mahābhairavarūpiṇaḥ //
LiPur, 2, 12, 8.1 amṛtākhyā kalā tasya sarvasyādityarūpiṇaḥ /
LiPur, 2, 12, 10.1 śuklākhyā raśmayastasya śaṃbhormārtaṇḍarūpiṇaḥ /
LiPur, 2, 12, 13.2 śukrapoṣakabhāvena pratītaḥ sūryarūpiṇaḥ //
Matsyapurāṇa
MPur, 153, 110.2 tayāśanyā patitayā daityasyācalarūpiṇaḥ //
Viṣṇupurāṇa
ViPur, 4, 24, 98.1 śrautasmārte ca dharme viplavam atyantam upagate kṣīṇaprāye ca kalāvaśeṣajagatsraṣṭuścarācaraguror ādimadhyāntarahitasya brahmamayasyātmarūpiṇo bhagavato vāsudevasyāṃśaḥ /
ViPur, 5, 7, 63.1 sadasadrūpiṇo yasya brahmādyāstridaśottamāḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 10.2 kva vṛddhiḥ kva ca vā hānis tava cinmātrarūpiṇaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 6, 35.1 etat kṣattar bhagavato daivakarmātmarūpiṇaḥ /
Bhāratamañjarī
BhāMañj, 13, 1193.1 viṣṇoravyaktarūpasya caturdhā vyaktarūpiṇaḥ /
BhāMañj, 13, 1631.1 bhīmabāhugrahakṛto ghorājagararūpiṇaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 4.2 rudraśaktisamāveśaśālinaḥ śivarūpiṇaḥ //
Tantrāloka
TĀ, 2, 46.1 tadarthameva cāsyāpi parameśvararūpiṇaḥ /
TĀ, 5, 50.1 nahyatra saṃsthitiḥ kāpi vibhaktā jaḍarūpiṇaḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 11.1, 5.0 sa eva khalu yogasya paratattvaikyarūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 14.0 tasmād dṛśyasya viśvasya nīladehādirūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 1, 20.1, 10.0 mantravīryasya sarveṣāṃ mantrāṇāṃ prāṇarūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 2.1, 3.0 bhedābhāsātmakaṃ cāsya jñānaṃ bandho 'ṇurūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 12.1, 3.0 sphurattārūpiṇaḥ siddhir abhivyaktiḥ sphuṭaṃ bhavet //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 77.1 yat kiṃcit sravate candrād amṛtaṃ divyarūpiṇaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 12.2 maheśvarasyādbhutarūpiṇas tadā sa dvādaśātmā prababhūva ekaḥ //
SkPur (Rkh), Revākhaṇḍa, 132, 8.2 naśyanti pāpāni tathaiva śīghraṃ dṛṣṭvā mukhaṃ śūkararūpiṇastu //
SkPur (Rkh), Revākhaṇḍa, 193, 13.2 dadṛśus tāḥ sucārvaṅgyas tasyāntarviśvaṃ rūpiṇaḥ //