Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauśikasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra

Atharvaveda (Paippalāda)
AVP, 1, 32, 4.1 namaḥ śītāya takmane namo rūrāya kṛṇmo vayaṃ te /
AVP, 1, 45, 1.1 sārasvataṃ vṛṣaṇaṃ babhruvakṣaṃ śītarūre tanvāv asya bhīme /
AVP, 1, 45, 2.2 śītarūrāya tarṣayiṣṇave juguśīrṣasāvayeśaṃ namo astu devāḥ //
AVP, 1, 45, 3.1 yo harṣayañ jañjabhaḥ svedano vaśī vaśaḥ prāraḥ śītarūrāśiṣe manūn /
AVP, 12, 1, 2.1 ayaṃ yo rūro abhiśocayiṣṇur viśvā rūpāṇi haritā kṛṇoti /
AVP, 12, 1, 10.1 yas tvaṃ śīto atho rūraḥ saha kāsāvīvipaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 25, 4.1 namaḥ śītāya takmane namo rūrāya śociṣe kṛṇomi /
AVŚ, 5, 22, 10.1 yat tvaṃ śīto 'tho rūraḥ saha kāsāvepayaḥ /
AVŚ, 5, 22, 13.2 takmānaṃ śītaṃ rūraṃ graiṣmaṃ nāśaya vārṣikam //
AVŚ, 7, 116, 1.1 namo rūrāya cyavanāya nodanāya dhṛṣṇave /
Jaiminīyabrāhmaṇa
JB, 1, 122, 4.0 rūra itivṛddhaḥ paśukāmas tapo 'tapyata //
JB, 1, 122, 12.0 yad u rūra itivṛddho 'paśyat tasmād v eva rauravam ity ākhyāyate //
Kauśikasūtra
KauśS, 4, 8, 17.0 namo rūrāyeti śakunīniveṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvā //
Pañcaviṃśabrāhmaṇa
PB, 7, 5, 10.0 agnir vai rūras tasyaitad rauravam //
PB, 7, 5, 11.0 asurā vai devān paryayatanta tata etāv agnī rūrau viṣvañcau stobhāv apaśyat tābhyām enān pratyauṣat te pratyuṣyamāṇā aravanta yad aravanta tasmād rauravam //
PB, 12, 4, 24.0 agnir vai rūro rudro 'gniḥ //
Taittirīyasaṃhitā
TS, 2, 5, 2, 3.7 sa indra ātmanaḥ śītarūrāvajanayat /
TS, 2, 5, 2, 3.8 tacchītarūrayor janma /
TS, 2, 5, 2, 3.9 ya evaṃ śītarūrayor janma veda //
TS, 2, 5, 2, 4.1 nainaṃ śītarūrau hataḥ /
Vaitānasūtra
VaitS, 3, 4, 1.10 vaiśvānaraḥ śītarūre vasānaḥ sapatnān me dviṣato hantu sarvān /