Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa

Atharvaveda (Paippalāda)
AVP, 12, 1, 2.1 ayaṃ yo rūro abhiśocayiṣṇur viśvā rūpāṇi haritā kṛṇoti /
AVP, 12, 1, 10.1 yas tvaṃ śīto atho rūraḥ saha kāsāvīvipaḥ /
Atharvaveda (Śaunaka)
AVŚ, 5, 22, 10.1 yat tvaṃ śīto 'tho rūraḥ saha kāsāvepayaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 122, 4.0 rūra itivṛddhaḥ paśukāmas tapo 'tapyata //
JB, 1, 122, 12.0 yad u rūra itivṛddho 'paśyat tasmād v eva rauravam ity ākhyāyate //
Pañcaviṃśabrāhmaṇa
PB, 7, 5, 10.0 agnir vai rūras tasyaitad rauravam //
PB, 12, 4, 24.0 agnir vai rūro rudro 'gniḥ //