Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Bhāgavatapurāṇa
Gītagovinda
Tantrāloka

Carakasaṃhitā
Ca, Cik., 4, 108.1 priyaṅgukācandanarūṣitānāṃ sparśāḥ priyāṇāṃ ca varāṅganānām /
Mahābhārata
MBh, 2, 52, 34.1 tataḥ kṛtāhnikāḥ sarve divyacandanarūṣitāḥ /
MBh, 2, 62, 31.2 pragṛhya vipulaṃ vṛttaṃ bhujaṃ candanarūṣitam //
MBh, 5, 58, 5.1 ubhau madhvāsavakṣībāvubhau candanarūṣitau /
MBh, 5, 166, 38.3 kāñcanāṅgadinaḥ pīnā bhujāścandanarūṣitāḥ //
MBh, 6, 103, 86.2 pāṃsurūṣitagātreṇa mahātmā paruṣīkṛtaḥ //
MBh, 7, 91, 25.2 kuṇḍalī mukuṭī śaṅkhī raktacandanarūṣitaḥ //
MBh, 7, 159, 37.1 gajāste pannagābhogair hastair bhūreṇurūṣitaiḥ /
MBh, 8, 13, 18.1 kṣuraprakṛttau subhṛśaṃ satomarau cyutāṅgadau candanarūṣitau bhujau /
MBh, 9, 1, 28.2 bhagnasaktho mahārāja śete pāṃsuṣu rūṣitaḥ //
MBh, 9, 57, 22.1 ādhunvantau gade ghore candanāgarurūṣite /
MBh, 9, 64, 14.2 yatra tvaṃ puruṣavyāghra śeṣe pāṃsuṣu rūṣitaḥ //
MBh, 9, 64, 17.2 lokānāṃ ca bhavān yatra śete pāṃsuṣu rūṣitaḥ //
MBh, 11, 25, 2.1 yasya kṣatajasaṃdigdhau bāhū candanarūṣitau /
MBh, 13, 130, 36.1 nityaṃ sthānam upāgamya divyacandanarūṣitāḥ /
Rāmāyaṇa
Rām, Ay, 85, 54.1 tarpitāḥ sarvakāmais te raktacandanarūṣitāḥ /
Rām, Ār, 29, 7.1 pāṃsurūṣitasarvāṅgaḥ srastanyastabhujadvayaḥ /
Rām, Su, 47, 4.1 mahārhakṣaumasaṃvītaṃ raktacandanarūṣitam /
Rām, Su, 47, 8.1 bāhubhir baddhakeyūraiścandanottamarūṣitaiḥ /
Rām, Utt, 6, 55.1 tathā śitaiḥ śoṇitamāṃsarūṣitair yugāntavaiśvānaratulyavigrahaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 44.2 paṭutailāktavadanāṃ ślakṣṇakaṇḍanarūṣitām //
AHS, Cikitsitasthāna, 10, 49.1 elāmṛṇālāgurubhiścandanena ca rūṣite /
Daśakumāracarita
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
DKCar, 2, 6, 43.1 abhuktapūrvā cāsau purātanena puṃsā pūrvarājaiśca asyāḥ punaranavadyamayātayāmaṃ ca yauvanam iti cintayatyeva mayi sānaghasarvagātrī vyatyastahastapallavāgraspṛṣṭabhūmir ālolanīlakuṭilālakā savibhramaṃ bhagavatīmabhivandya kandukamamandarāgarūṣitākṣam anaṅgam ivālambata //
Kirātārjunīya
Kir, 1, 34.1 paribhramaṃl lohitacandanocitaḥ padātir antargiri reṇurūṣitaḥ /
Kir, 10, 46.1 dhṛtabisavalaye nidhāya pāṇau mukham adhirūṣitapāṇḍugaṇḍalekham /
Bhāgavatapurāṇa
BhāgPur, 10, 5, 7.1 gāvo vṛṣā vatsatarā haridrātailarūṣitāḥ /
Gītagovinda
GītGov, 7, 42.1 ghaṭayati sughane kucayugagagane mṛgamadarucirūṣite /
Tantrāloka
TĀ, 3, 155.1 saiva śīghrataropāttajñeyakāluṣyarūṣitā /
TĀ, 3, 162.2 icchā yā karmaṇā hīnā yā caiṣṭavyena rūṣitā //