Occurrences

Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Nighaṇṭuśeṣa
Rājanighaṇṭu
Toḍalatantra
Śivasūtravārtika
Śāktavijñāna
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Sātvatatantra

Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kūrmapurāṇa
KūPur, 2, 11, 36.1 recakaḥ pūrakaścaiva prāṇāyāmo 'tha kumbhakaḥ /
KūPur, 2, 11, 37.1 recako 'jasraniśvāsāt pūrakastannirodhataḥ /
Liṅgapurāṇa
LiPur, 1, 8, 111.2 recakaṃ pūrakaṃ tyaktvā kumbhakaṃ ca dvijottamāḥ //
LiPur, 2, 55, 9.2 nāḍīśuddhyadhiko yastu recakādikramānvitaḥ //
Nāṭyaśāstra
NāṭŚ, 4, 19.1 tānvaḥ karaṇasaṃyuktānvyākhyāsyāmi sarecakān /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 16, 10.0 tasmād upaspṛśya padmakasvastikopasthāñjalikārdhacandrapīṭhakadaṇḍāyatasarvatobhadrādīnām anyatamenāsanabandhena prāṅmukha udaṅmukho vā upaviśyaitāny aṅgāni kṛtvā grīvām unnāmya pūraṇapūrvako vā recakapūrvako vā tāvat kartavyo yāvan nigṛhītā vāyavo dhyānībhūtaś ca bhavati //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 76.1 tatropaspṛśya kāraṇatīrthakaragurūn anupraṇamya prāṅmukha udaṅmukho vā padmakasvastikādīnām anyatamaṃ yathāsukham āsanaṃ baddhvā kṛtam unnataṃ ca kṛtvā śanaiḥ saṃyatāntaḥkaraṇena recakādīn kuryāt //
Viṣṇupurāṇa
ViPur, 5, 7, 46.1 mūrcchāmupāyayau bhrāntyā nāgaḥ kṛṣṇasya recakaiḥ /
ViPur, 5, 10, 15.2 abhyasyate 'nudivasaṃ recakakumbhakādibhiḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 28, 9.1 prāṇasya śodhayen mārgaṃ pūrakumbhakarecakaiḥ /
BhāgPur, 4, 24, 50.1 pūrarecakasaṃvignavalivalgudalodaram /
BhāgPur, 11, 14, 33.1 prāṇasya śodhayen mārgaṃ pūrakumbhakarecakaiḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 223.1 recako jayapālaśca sārakastintiḍīphalam /
Garuḍapurāṇa
GarPur, 1, 49, 35.1 kumbhako niścalatvācca recanād recakastridhā /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 116.2 aṅkolakastāmraphalo recako gandhapuṣpakaḥ //
Rājanighaṇṭu
RājNigh, Pipp., 163.1 recako jayapālaś ca sārakas tittirīphalam /
RājNigh, Kar., 42.2 sthirapuṣpaḥ chinnaruho dagdharuho recakaś ca mṛtajīvī //
RājNigh, 13, 99.1 kampillako 'tha raktāṅgo recano recakastathā /
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 20.2 recake chinnamālāyāṃ satyaṃ hi suravandite //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 5.1, 3.0 recakādikramotpādād udānadahanātmani //
Śāktavijñāna
ŚāktaVij, 1, 12.1 juṣadrecakavṛttyā tu mantraṃ caiva samuccaret /
Gheraṇḍasaṃhitā
GherS, 1, 58.1 pūrakaṃ recakaṃ kṛtvā vegena na tu cālayet /
GherS, 5, 51.3 kumbhakānte recakādye kartavyaṃ ca jālaṃdharam //
Haribhaktivilāsa
HBhVil, 5, 77.2 rudras tu recake brahmā pūrake dhyeyadevatā /
HBhVil, 5, 80.1 recakenaiśvaraṃ dhyānaṃ lalāṭe sarvapāpaham /
HBhVil, 5, 129.1 athavā recakādīṃs tān kuryād vārāṃs tu ṣoḍaśa /
HBhVil, 5, 130.3 dhārayed īritaṃ recakāditrayaṃ syāt kalādantavidyākhyamātrācyukam //
HBhVil, 5, 131.5 evaṃ recakapūrakakumbhakākhyaṃ trayaṃ syāt /
HBhVil, 5, 131.6 recakādiṣu triṣu krameṇāvadhikālam āha kalāḥ ṣoḍaśa /
HBhVil, 5, 131.14 tatra teṣu prāṇāyāmeṣu pūrvaṃ recakādiṣu saṅkhyoktā /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 46.1 kumbhakānte recakādau kartavyas tūḍḍiyānakaḥ /
HYP, Dvitīya upadeśaḥ, 68.1 vegād ghoṣaṃ pūrakaṃ bhṛṅganādaṃ bhṛṅgīnādaṃ recakaṃ mandamandam /
HYP, Dvitīya upadeśaḥ, 72.2 recakaṃ pūrakaṃ muktvā sukhaṃ yad vāyudhāraṇam //
Sātvatatantra
SātT, 5, 13.1 praṇavenaiva mantreṇa pūrakumbhakarecakaiḥ /