Occurrences

Jaiminigṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Amaraughaśāsana
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kālikāpurāṇa
Kṛṣiparāśara
Maṇimāhātmya
Narmamālā
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śāktavijñāna
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Caurapañcaśikā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Paraśurāmakalpasūtra
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Jaiminigṛhyasūtra
JaimGS, 1, 1, 2.0 prācīṃ rekhām ullikhyodīcīṃ ca saṃhitāṃ paścāt tisro madhye prācyaḥ //
JaimGS, 2, 2, 1.0 śeṣam anujñāpya pratyetya prāgdakṣiṇāyataṃ caturaśraṃ gomayenopalipyāpahatā asurā rakṣāṃsi piśācāḥ pitṛṣada iti madhye rekhāṃ kāṣṭhenollikhya ye rūpāni pratimuñcamānā asurāḥ santaḥ svadhayā caranti parāpuro nipuro ye bharantyagniṣṭāṃllokāt praṇunottv asmād ityulmukaṃ dakṣiṇato nidadhāti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 9, 4.0 tathā pūta hyātaneti ṣaḍrekhā likhitvāṣṭābandham iti vakritaṃ darbhaṃ dakṣiṇapaścimasyāmutsṛjya rekhā gāyatryā prokṣya jātavedo bhuvanasyetyaraṇiṃ gṛhītvā mathitaṃ laukikaṃ vāgnim ādāyāhareta //
VaikhGS, 1, 9, 4.0 tathā pūta hyātaneti ṣaḍrekhā likhitvāṣṭābandham iti vakritaṃ darbhaṃ dakṣiṇapaścimasyāmutsṛjya rekhā gāyatryā prokṣya jātavedo bhuvanasyetyaraṇiṃ gṛhītvā mathitaṃ laukikaṃ vāgnim ādāyāhareta //
Vasiṣṭhadharmasūtra
VasDhS, 3, 26.1 prakṣālya pādau pāṇī cā maṇibandhāt prāg vodag vāsīno 'ṅguṣṭhamūlasyottararekhā brāhmaṃ tīrthaṃ tena trir ācāmed aśabdavat //
Mahābhārata
MBh, 1, 160, 25.4 prasannatvena kāntyā ca candrarekhām ivāmalām //
MBh, 5, 58, 9.1 ūrdhvarekhatalau pādau pārthasya śubhalakṣaṇau /
Rāmāyaṇa
Rām, Su, 13, 18.3 dadarśa śuklapakṣādau candrarekhām ivāmalām //
Amaruśataka
AmaruŚ, 1, 46.2 sphuṭo rekhānyāsaḥ kathamapi sa tādṛk pariṇato gatā yena vyaktaṃ punaravayavaiḥ saiva taruṇī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 19.2 sthūlamūlāḥ susūkṣmāgrāḥ pattrarekhāpratānavat //
Bhallaṭaśataka
BhallŚ, 1, 52.2 itthaṃ prārthitadānadurvyasanino naudāryarekhojjvalā jātānaipuṇadustareṣu nikaṣasthāneṣu cintāmaṇeḥ //
Bodhicaryāvatāra
BoCA, 5, 46.1 mṛnmardanatṛṇacchedarekhādyaphalam āgatam /
Daśakumāracarita
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
DKCar, 2, 1, 20.1 paśyatu patimadyaiva śūlāvataṃsitamiyamanāryaśīlā kulapāṃsanī iti nirbhartsayan bhīṣaṇabhrukuṭidūṣitalalāṭaḥ kāla iva kālalohadaṇḍakarkaśena bāhudaṇḍenāvalambya hastāmbuje rekhāmbujarathāṅgalāñchane rājaputraṃ sarabhasamācakarṣa //
DKCar, 2, 3, 128.1 avasitārthāṃ cāraktavalitekṣaṇām īṣatsvedarekhodbhedajarjaritakapolamūlām anargalakalakalapralāpinīm akaruṇadaśanakararuhārpaṇavyatikarām atyarthapariślathāṅgīm ārtāmiva lakṣayitvā mānasīṃ śārīrīṃ ca dhāraṇāṃ śithilayannātmānamapi tayā samānārthamāpādayam //
DKCar, 2, 5, 8.1 bhagnavṛntacyutarasabinduśabalitaṃ pākapāṇḍu cūtaphalamivodbhinnasvedarekhaṃ gaṇḍasthalamālakṣyate abhinavayauvanavidāhanirbharoṣmaṇi kucataṭe vaivarṇyamupaiti varṇakam //
Kirātārjunīya
Kir, 4, 6.1 kṛtormirekhaṃ śithilatvam āyatā śanaiḥ śanaiḥ śāntarayeṇa vāriṇā /
Kir, 5, 40.1 iha saniyamayoḥ surāpagāyām uṣasi sayāvakasavyapādarekhā /
Kir, 13, 25.1 sapadi priyarūpaparvarekhaḥ sitalohāgranakhaḥ kham āsasāda /
Kir, 17, 9.1 krodhāndhakārāntarito raṇāya bhrūbhedarekhāḥ sa babhāra tisraḥ /
Kumārasaṃbhava
KumSaṃ, 7, 18.1 rekhāvibhaktaś ca vibhaktagātryāḥ kiṃcinmadhūcchiṣṭavimṛṣṭarāgaḥ /
Kāmasūtra
KāSū, 2, 4, 4.1 tadācchuritakam ardhacandro maṇḍalaṃ rekhā vyāghranakhaṃ mayūrapadakaṃ śaśaplutakam utpalapatrakam iti rūpato 'ṣṭavikalpam //
Kūrmapurāṇa
KūPur, 2, 13, 16.1 aṅguṣṭhamūlāntarato rekhāyāṃ brāhmamucyate /
Liṅgapurāṇa
LiPur, 1, 57, 24.1 bhūmirekhāvṛtaḥ sūryaḥ paurṇimāvāsyayos tadā /
LiPur, 1, 103, 32.2 candrarekhāvataṃsāś ca nīlakaṇṭhās trilocanāḥ //
LiPur, 2, 5, 99.1 rekhāṅkitakaṭigrīvaṃ raktāntāyatalocanam /
LiPur, 2, 21, 27.2 khadyotasadṛśākāraṃ candrarekhākṛtiṃ prabhum //
LiPur, 2, 25, 6.2 netreṇālokya vai kuṇḍaṃ ṣaḍrekhāḥ kārayedbudhaḥ //
LiPur, 2, 25, 7.2 uttarāgrāḥ śivā rekhāḥ prokṣayedvarmaṇā punaḥ //
LiPur, 2, 25, 66.1 nirīkṣaṇaṃ prokṣaṇaṃ tāḍanaṃ ca ṣaṣṭhena phaḍantena abhyukṣaṇaṃ caturthena khananotkiraṇaṃ ṣaṣṭhena pūraṇaṃ samīkaraṇamādyena secanaṃ vauṣaḍantena kuṭṭanaṃ ṣaṣṭhena saṃmārjanopalepane turīyeṇa kuṇḍaparikalpanaṃ nivṛttyā tribhireva kuṇḍaparidhānaṃ caturthena kuṇḍārcanamādyena rekhācatuṣṭayasaṃpādanaṃ ṣaṣṭhena phaḍantena vajrīkaraṇaṃ catuṣpadāpādanamādyena evaṃ kuṇḍasaṃskāramaṣṭādaśavidham //
LiPur, 2, 26, 18.2 candrarekhādharaṃ śaktyā sahitaṃ nīlarūpiṇam //
Nāṭyaśāstra
NāṭŚ, 3, 23.1 madhye caivātra kartavye dve rekhe tiryagūrdhvage /
Suśrutasaṃhitā
Su, Cik., 18, 27.1 maṇibandhopariṣṭādvā kuryādrekhātrayaṃ bhiṣak /
Sūryasiddhānta
SūrSiddh, 1, 61.2 rekhā pratīcī saṃsthāne prakṣipet syuḥ svadeśajā //
Viṣṇupurāṇa
ViPur, 2, 8, 61.1 rekhāprabhṛtyathāditye trimuhūrtagate tu vai /
Yājñavalkyasmṛti
YāSmṛ, 2, 100.2 pratimānasamībhūto rekhāṃ kṛtvāvatāritaḥ //
Śatakatraya
ŚTr, 3, 61.1 mṛtpiṇḍo jalarekhayā balayatiḥ sarvo 'pyayaṃ nanvaṇuḥ svāṃśīkṛtya sa eva saṅgaraśatai rājñāṃ gaṇā bhuñjate /
Amaraughaśāsana
AmarŚās, 1, 33.1 puruṣāṇāṃ retomārgaḥ strīṇāṃ rajomārgaḥ sahaiva tena brahmadaṇḍarekhāśritapuṣpasamaye sarvavyāpakanāḍīsamūhāgataṃ kāminīrajaḥ sravati //
AmarŚās, 1, 38.1 udānacalitaṃ reto mṛtyurekhāviṣaṃ viduḥ //
Bhāratamañjarī
BhāMañj, 1, 1030.1 saubhāgyabālakadalī romarekhāṃ babhāra sā /
BhāMañj, 7, 492.1 tato muhūrtagaṇane hemarekhānukāriṇī /
BhāMañj, 14, 105.1 śaktiprakāśaparipūritasaṃvidagre rekhāsphuraddruhiṇarudramahendracandram /
Garuḍapurāṇa
GarPur, 1, 8, 4.2 prathamā nābhiruddiṣṭā madhye rekhāprasaṃgame //
GarPur, 1, 8, 11.2 dvārāṇi śuklavarṇena rekhāḥ pañca ca maṇḍale //
GarPur, 1, 19, 2.2 daṃśe rekhātrayaṃ yasya pracchannaṃ sa na jīvati //
GarPur, 1, 45, 16.2 nīlo dvāri trirekhaśca atha 'sitaḥ //
GarPur, 1, 45, 17.1 madhye gādakṛtī rekhā nābhicakro mahonnataḥ /
GarPur, 1, 45, 19.1 nīlastrirekhaḥ sthūlo 'tha kūrmamūrtiḥ sa bindumān /
GarPur, 1, 45, 20.1 pañcarekho 'vyā gādāṅkitaḥ /
GarPur, 1, 45, 22.2 sadīrgharekhaḥ suṣira ekacakrāmbujaḥ pṛthuḥ //
GarPur, 1, 45, 23.2 hayagrīvo 'ṅkuśākāraḥ pañcarekhaḥ sakaustubhaḥ //
GarPur, 1, 45, 24.2 matsyo dīrgho 'mbujākāro dvārarekhaśca pātu vaḥ //
GarPur, 1, 45, 25.1 rāmacakro dakṣarekhaḥ śyāmo vo 'vyāt trivikramaḥ /
GarPur, 1, 45, 26.2 svarṇarekhāsamāyukto goṣpadena virājitaḥ //
GarPur, 1, 47, 38.1 parimāṇavirodhena rekhāvaiṣamyabhūṣitā /
GarPur, 1, 63, 10.1 sarpodarā daridrāḥ syū rekhābhiścāyurucyate /
GarPur, 1, 63, 10.2 lalāṭe yasya dṛśyante tisro rekhāḥ samāhitāḥ //
GarPur, 1, 63, 11.2 catvāriṃśacca varṣāṇi dvirekhādarśanān naraḥ //
GarPur, 1, 63, 12.1 viṃśatyabdaṃ tvekarekhā ākarṇāntāḥ śatāyuṣaḥ //
GarPur, 1, 63, 13.1 saptatyāyurdvirekhā tu ṣaṣṭyāyustisṛbhirbhavet /
GarPur, 1, 63, 13.2 vyaktāvyaktābhī rekhābhirviṃśatyāyurbhavennaraḥ //
GarPur, 1, 63, 14.1 catvāriṃśacca varṣāṇi hīnarekhastu jīvati /
GarPur, 1, 63, 14.2 bhinnābhiścaiva rekhābhirapamṛtyurnarasya hi //
GarPur, 1, 63, 17.1 prathamā jñānarekhā tu hyaṅguṣṭhādanuvartate /
GarPur, 1, 63, 17.2 madhyamāmūlagā rekhā āyūrekhā ataḥ param //
GarPur, 1, 63, 19.1 yasya pāṇitale rekhā āyustasya prakāśayet /
GarPur, 1, 64, 5.1 rekhābhirbahubhiḥ kleśaṃ svalpābhir dhanahīnatā /
GarPur, 1, 64, 9.1 yasyāḥ pāṇitale rekhā prākārastoraṇaṃ bhavet /
GarPur, 1, 65, 47.1 ghanāṅguliśca sadhanastisro rekhāśca yasya vai /
GarPur, 1, 65, 52.1 aṅguṣṭhamūlagā rekhāḥ putrāḥ sūkṣmāśca dārikāḥ /
GarPur, 1, 65, 52.2 pradeśinīgatā rekhā kaniṣṭhāmūlagāminī //
GarPur, 1, 65, 53.2 niḥsvāśca bahurekhāḥ syur nirdravyāścibukaiḥ kṛśaiḥ //
GarPur, 1, 65, 78.2 lalāṭopasṛtāstisro rekhāḥ syuḥ śatavarṣiṇām //
GarPur, 1, 65, 107.2 rekhānvitaṃ tvavidhavāṃ kuryāt saṃbhoginīṃ striyam /
GarPur, 1, 65, 107.3 rekhā yā maṇibandhotthā gatā madhyāṅguliṃ kare //
GarPur, 1, 65, 109.1 kaniṣṭhikāmūlabhavā rekhā kuryācchatāyuṣam /
GarPur, 1, 65, 110.1 ūnā ūnāyuṣaṃ kuryādrekhāścāṅguṣṭhamūlagāḥ /
GarPur, 1, 68, 19.1 atyarthaṃ laghu varṇataśca guṇavatpārśveṣu samyak samaṃ rekhābindukalaṅkakākapadakatrāsādibhir varjitam /
GarPur, 1, 68, 51.1 yadyapi viśīrṇakoṭiḥ sabindurekhānvito vivarṇo vā /
GarPur, 1, 113, 14.2 te vai duṣṭagrahasthāḥ kṛpaṇavaśagatā bhaikṣyacaryāṃ prayātāḥ ko vā kasminsamartho bhavati vidhivaśād bhrāmayet karmarekhā //
Gītagovinda
GītGov, 8, 6.1 vapuḥ anuharati tava smarasaṅgarakharanakharakṣatarekham /
GītGov, 11, 20.1 kāśmīragauravapuṣām abhisārikāṇām ābaddharekham abhitaḥ rucimañjarībhiḥ /
Hitopadeśa
Hitop, 2, 110.10 svarṇarekhām ahaṃ spṛṣṭvā baddhvātmānaṃ ca dūtikā /
Kālikāpurāṇa
KālPur, 52, 21.2 tatastrimaṇḍalaṃ kuryāt tenaiva samarekhayā //
KālPur, 52, 23.1 rekhāmudīcyāṃ prathamaṃ paścime tadanantaram /
Kṛṣiparāśara
KṛṣiPar, 1, 54.1 rekhātrayaṃ samullikhya tābhistāśca vivardhayet /
KṛṣiPar, 1, 142.1 chinnarekhā na kartavyā yathā prāha parāśaraḥ /
KṛṣiPar, 1, 142.2 ekā tisrastathā pañca halarekhāḥ prakīrtitāḥ //
KṛṣiPar, 1, 143.1 ekā jayakarī rekhā tṛtīyā cārthasiddhidā /
KṛṣiPar, 1, 143.2 pañcasaṃkhyā tu yā rekhā bahuśasyapradāyinī //
Maṇimāhātmya
MaṇiMāh, 1, 26.2 sutaptahemavarṇābho nīlarekhāsamanvitaḥ //
MaṇiMāh, 1, 27.1 śvetarekhādharo nityaṃ pītarekhāsamāyutaḥ /
MaṇiMāh, 1, 27.1 śvetarekhādharo nityaṃ pītarekhāsamāyutaḥ /
MaṇiMāh, 1, 27.2 āraktarekhāsaṃyuktaḥ kṛṣṇarekhāvibhūṣitaḥ //
MaṇiMāh, 1, 27.2 āraktarekhāsaṃyuktaḥ kṛṣṇarekhāvibhūṣitaḥ //
MaṇiMāh, 1, 31.2 śvetarekhāsamāyukto hy arthakārye mahādyutiḥ //
MaṇiMāh, 1, 32.2 śuddhasphaṭikasaṃkāśo nīlarekhāvibhūṣitaḥ //
MaṇiMāh, 1, 33.2 pītaś ca śvetarekhaś ca maṇiḥ svacchaś ca dṛśyate /
MaṇiMāh, 1, 36.2 kiṃcil locanasuprabho bahuvidharekhāyuto vartulaḥ /
MaṇiMāh, 1, 37.1 nānāratnasamadyutir bahuvidhai rekhāgaṇair aṅkitaḥ /
MaṇiMāh, 1, 39.1 sindūravarṇasaṃkāśo yasyāṅge rekhā kāśitā /
MaṇiMāh, 1, 40.1 kāṃsyavarṇo bhaved yas tu nānārekhāsamākulaḥ /
MaṇiMāh, 1, 41.1 pītavarṇo bhaved yas tu dvirekhaḥ sitabindukaḥ /
MaṇiMāh, 1, 42.1 śvetā pītā samā rekhā indranīlasamadyutiḥ /
MaṇiMāh, 1, 43.1 haridvarṇo bhaved yas tu śvetarekhāvibhūṣitaḥ /
MaṇiMāh, 1, 43.2 pītarekhāsamāyukto niḥśeṣagaralāpahaḥ //
MaṇiMāh, 1, 45.1 raktāṅgaḥ śuddharekhaś ca ardhāṅge kṛṣṇa eva ca /
MaṇiMāh, 1, 48.1 raktāṅgo raktarekhaś ca āvartaiḥ śobhanair yutaḥ /
MaṇiMāh, 1, 49.1 pītāṅgaḥ kṛṣṇarekhaś ca nānābindusamākulaḥ /
MaṇiMāh, 1, 50.1 pītāṅgaḥ pītarekhaś ca raktarekhāvibhūṣitaḥ /
MaṇiMāh, 1, 50.1 pītāṅgaḥ pītarekhaś ca raktarekhāvibhūṣitaḥ /
MaṇiMāh, 1, 55.2 saubhāgyajananaḥ śrīmān bhramarekhāyutaḥ priye //
Narmamālā
KṣNarm, 1, 132.1 lilekha cīrīcītkāratāraṃ kalamarekhayā /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 26.1, 5.0 kālakṛto tulyarekham //
Rasamañjarī
RMañj, 3, 17.2 puruṣāste samākhyātā rekhābinduvivarjitāḥ //
RMañj, 3, 18.1 rekhābindusamāyuktāḥ ṣaṭkoṇāstāḥ striyaḥ smṛtāḥ /
Rasaratnasamuccaya
RRS, 3, 149.0 śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ //
RRS, 4, 34.1 grāsatrāsaśca binduśca rekhā ca jalagarbhatā /
RRS, 5, 79.1 pogarairvajrasaṃkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ /
RRS, 7, 28.2 anāmādhastharekhāṅkaḥ sa syādamṛtahastavān //
RRS, 7, 29.2 kṛṣṇarekhākaro vaidyo dagdhahastaḥ sa ucyate //
RRS, 8, 28.1 aṅguṣṭhatarjanīghṛṣṭaṃ yat tad rekhāntare viśet /
Rasaratnākara
RRĀ, R.kh., 5, 19.2 puruṣāste samākhyātā rekhābinduvivarjitāḥ //
RRĀ, R.kh., 5, 20.1 rekhābindusamāyuktāḥ ṣaṭkoṇās tāḥ striyaḥ smṛtāḥ /
RRĀ, V.kh., 3, 3.2 puruṣāste samākhyātā rekhābinduvivarjitāḥ //
RRĀ, V.kh., 3, 4.1 rekhābindusamāyuktāḥ ṣaḍasrāstāḥ striyaḥ smṛtāḥ /
Rasendracintāmaṇi
RCint, 7, 51.2 puruṣāste samākhyātā rekhābinduvivarjitāḥ //
RCint, 7, 52.0 rekhābindusamāyuktāḥ ṣaṭkoṇāste striyo matāḥ //
Rasendracūḍāmaṇi
RCūM, 3, 27.2 kṛṣṇarekhākaro vaidyo dagdhahasto vivarjitaḥ //
RCūM, 4, 31.1 aṅguṣṭhatarjanīghṛṣṭaṃ tattadrekhāntare viśet /
RCūM, 11, 108.1 śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ /
RCūM, 12, 27.1 grāsastrāsaśca binduśca rekhā ca jalagarbhatā /
RCūM, 14, 84.1 yogarair vajrasaṅkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ /
Rasendrasārasaṃgraha
RSS, 1, 376.1 romapṛṣṭhā ca kapilā raktarekhā ca durbalā /
Rasādhyāya
RAdhy, 1, 297.1 yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 303.2, 3.0 prathamaṃ hastayor hīrakaṃ kṣiptvā tato viṃśatihīrakān hastayormuktvā hastābhyāṃ te hīrakā mardanīyās teṣāṃ ca madhye ye hīrakāstejorahitā na syustathā yeṣu rekhā ekāpi na bhavati te jātyā hīrakāḥ //
Rasārṇava
RArṇ, 3, 4.2 gaganena tu sā jñeyā bhagarekhā tu pañcame //
RArṇ, 4, 52.1 na visphuliṅgo na ca budbudaśca yadā na rekhāpaṭalaṃ na śabdaḥ /
RArṇ, 6, 69.2 puruṣāste niboddhavyā rekhābinduvivarjitāḥ //
RArṇ, 6, 70.1 rekhābindusamāyuktāḥ khaṇḍāścaiva tu yoṣitaḥ /
Ratnadīpikā
Ratnadīpikā, 1, 11.1 puruṣāste samākhyātāḥ rekhābinduvivarjitāḥ /
Ratnadīpikā, 1, 11.2 rekhābindusamāyuktāḥ ṣaṭkoṇāste striyo matāḥ //
Ratnadīpikā, 1, 25.1 jalabinduyavarekhā vaiśyānāṃ kākapādavat /
Ratnadīpikā, 1, 51.1 jalabinduryavo rekhā vaiśyasya kākapādavat /
Ratnadīpikā, 1, 53.1 rekhāsu malinaṃ sphoṭaṃ ratnamadhye bhavedyadi /
Ratnadīpikā, 1, 56.1 vajre caturvidhā rekhā budhairlekhopalakṣitā /
Ratnadīpikā, 3, 19.1 anyonyaṃ gharṣayedratnaṃ rekhā tasmādvipadyate /
Rājanighaṇṭu
RājNigh, 13, 175.1 bhasmāṅgaṃ kākapādaṃ ca rekhākrāntaṃ tu vartulam /
RājNigh, 13, 189.1 araṅgaṃ śvetakṛṣṇāṅgaṃ rekhātrāsayutaṃ laghu /
RājNigh, Māṃsādivarga, 68.1 yaḥ pītavarṇo 'pi ca picchilāṅgaḥ pṛṣṭhe tu rekhābahulaḥ saśalkaḥ /
RājNigh, Manuṣyādivargaḥ, 59.2 rekhāḥ sāmudrike jñeyāḥ śubhāśubhanivedikāḥ //
Ānandakanda
ĀK, 1, 7, 8.1 pumāṃsaste tu vijñeyā rekhābījavivarjitāḥ /
ĀK, 1, 7, 10.1 ṣaṭkoṇabījarekhābhirujjvalāstāḥ striyaḥ smṛtāḥ /
ĀK, 1, 25, 28.2 aṅguṣṭhatarjanīghṛṣṭaṃ yattadrekhāntare viśet //
ĀK, 2, 8, 55.2 malo binduśca rekhā ca trāsaḥ kākapadaṃ tathā //
ĀK, 2, 8, 152.2 śvetaṃ kṛṣṇaṃ raṅgahīnaṃ trāsarekhādidūṣitam //
ĀK, 2, 8, 161.2 rekhābhinnaṃ laghu spaṣṭaṃ śilāṅgārakakardamam //
Āryāsaptaśatī
Āsapt, 2, 55.1 aṃsāvalambikaradhṛtakacam abhiṣekārdradhavalanakharekham /
Āsapt, 2, 252.1 tvadgamanadivasagaṇanāvalakṣarekhābhir aṅkitā subhaga /
Āsapt, 2, 329.2 rekhāntaropadhānāt pattrākṣararājir iva dayitā //
Āsapt, 2, 355.2 bahudhavalajaghanarekhaṃ vapur na puruṣāyitaṃ sahate //
Āsapt, 2, 532.1 vīkṣya satīnāṃ gaṇane rekhām ekāṃ tayā svanāmāṅkām /
Āsapt, 2, 562.1 śaśirekhopamakāntes tavānyapāṇigrahaṃ prayātāyāḥ /
Āsapt, 2, 616.2 sundara sakhī divasakarabimbe tuhināṃśurekheva //
Śāktavijñāna
ŚāktaVij, 1, 9.2 adhaūrdhve rekhāsaṃyuktā bhujaṃgakuṭilākṛtiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 16.2 rekhā syāddhemavarṇā ca tatpiṇḍī ca vidhīyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 7.2 puruṣāste samākhyātā rekhābinduvivarjitāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 8.1 rekhābindusamāyuktāḥ ṣaḍasrāstāḥ striyaḥ smṛtāḥ /
Abhinavacintāmaṇi
ACint, 1, 11.2 raktarekhāṅkuro yas tu sa vaidyo 'mṛtahastakaḥ //
ACint, 1, 12.2 kṛṣṇarekhāṅkuro yas tu dagdhahastaḥ sa ucyate //
Agastīyaratnaparīkṣā
AgRPar, 1, 10.1 malaṃ bindur yavo rekhā veṣagyam kākapādavat /
AgRPar, 1, 29.2 rāgas trāsaś ca binduś ca rekhā ca jalagarbhatā /
Bhāvaprakāśa
BhPr, 6, 2, 11.1 pañcarekhābhayā proktā jīvantī svarṇavarṇinī /
BhPr, 6, 8, 173.1 puruṣāste samākhyātā rekhābinduvivarjitāḥ /
BhPr, 6, 8, 173.2 rekhābindusamāyuktāḥ ṣaḍasrāste striyaḥ smṛtāḥ //
Caurapañcaśikā
CauP, 1, 24.1 adyāpi tāṃ kṣititale varakāminīnāṃ sarvāṅgasundaratayā prathamaikarekhām /
Gheraṇḍasaṃhitā
GherS, 6, 11.1 tanmadhye karṇikāyāṃ tu akathādirekhātrayam /
Haribhaktivilāsa
HBhVil, 1, 204.2 prāk pratyag agrā rekhāḥ syuḥ pañca yāmyottarāgragāḥ /
HBhVil, 5, 305.1 kapilā vibhramāvartā rekhāvartā ca yā śilā /
HBhVil, 5, 317.2 rekhātrayaṃ tu tad dvāri pṛṣṭhaṃ padmena lāñchitam //
HBhVil, 5, 319.1 dīrgharekhāsamopetaṃ dakṣiṇe śuṣiraṃ pṛthu /
HBhVil, 5, 324.2 dvāropari tathā rekhā padmākārā suśobhanā //
HBhVil, 5, 326.3 rekhāś ca keśarākārā nārasiṃho mato hi saḥ //
HBhVil, 5, 327.3 indranīlanibhaṃ sthūlaṃ trirekhālāñchitaṃ śubham //
HBhVil, 5, 328.2 varāhākṛtir ābhugnaś cakrarekhāsv alaṃkṛtaḥ /
HBhVil, 5, 333.2 hayagrīvo 'ṅkuśākāro rekhā cakrasamīpagāḥ /
HBhVil, 5, 334.2 hayagrīvāṅkuśākāre rekhāḥ pañca bhavanti hi /
HBhVil, 5, 335.2 hāyagrīvā yathā lambā rekhāṅkā yā śilā bhavet /
HBhVil, 5, 337.3 dvāropari tathā rekhā padmākārā suśobhanā //
HBhVil, 5, 338.2 kadambakusumākāro rekhāpañcakabhūṣitaḥ //
HBhVil, 5, 341.3 vāmapārśve gadācakre rekhe caiva tu dakṣiṇe //
HBhVil, 5, 342.2 cakrākāreṇa paṅktiḥ sā yatra rekhāmayī bhavet /
HBhVil, 5, 343.3 dūrvābhaṃ dvārasaṃkīrṇaṃ pītā rekhā tathaiva ca //
HBhVil, 5, 344.3 cakre ca rekhā lambaikā sa ca dāmodaraḥ smṛtaḥ //
HBhVil, 5, 350.2 suvarṇarekhābahulaṃ sphaṭikadyutiśobhitam //
HBhVil, 5, 353.2 vāmapārśve tathā cakre rekhā caiva tu dakṣiṇe //
HBhVil, 5, 356.1 catasro yatra dṛśyante rekhāḥ pārśvasamīpagāḥ /
HBhVil, 5, 357.2 vajrakīṭodbhavā rekhāḥ paṅktībhūtāś ca yatra vai /
HBhVil, 5, 358.1 nāgavat kuṇḍalībhūtarekhāpaṅktiḥ sa śeṣakaḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 28.2, 2.0 tadrekhāntare tayoḥ tarjanyaṅguṣṭhayoḥ rekhāntare rekhāvakāśe aṅguṣṭhatarjanībhyāṃ gharṣaṇe kṛte yatra lauhe tayoraṅgulyoḥ rekhāsamūhaḥ aṅkito bhavedityarthaḥ //
RRSBoṬ zu RRS, 8, 28.2, 2.0 tadrekhāntare tayoḥ tarjanyaṅguṣṭhayoḥ rekhāntare rekhāvakāśe aṅguṣṭhatarjanībhyāṃ gharṣaṇe kṛte yatra lauhe tayoraṅgulyoḥ rekhāsamūhaḥ aṅkito bhavedityarthaḥ //
RRSBoṬ zu RRS, 8, 28.2, 2.0 tadrekhāntare tayoḥ tarjanyaṅguṣṭhayoḥ rekhāntare rekhāvakāśe aṅguṣṭhatarjanībhyāṃ gharṣaṇe kṛte yatra lauhe tayoraṅgulyoḥ rekhāsamūhaḥ aṅkito bhavedityarthaḥ //
RRSBoṬ zu RRS, 8, 28.2, 2.0 tadrekhāntare tayoḥ tarjanyaṅguṣṭhayoḥ rekhāntare rekhāvakāśe aṅguṣṭhatarjanībhyāṃ gharṣaṇe kṛte yatra lauhe tayoraṅgulyoḥ rekhāsamūhaḥ aṅkito bhavedityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 13.0 yaśca sadhūmo dhūmena dhūmasamānavarṇordhvarekhāsahitākāśagatyā saha vartata iti sadhūmaḥ sa dhūmaga ityucyate //
RRSṬīkā zu RRS, 4, 34.2, 6.0 rekhā prasiddhā //
RRSṬīkā zu RRS, 5, 75.2, 1.0 yat paruṣaṃ kaṭhoraṃ pogaronmuktaṃ pogaram alakavat kuṭilarekhās tābhir muktaṃ tadrahitam ityarthaḥ //
RRSṬīkā zu RRS, 5, 78.2, 5.0 vaṅgasyeva rekhānāṃ śvetacchāyātvād vaṅgamiti saṃjñā //
RRSṬīkā zu RRS, 8, 28.2, 1.0 tallohaṃ rekhāpūrṇamucyate yanmṛtam aṅguṣṭhatarjanīmadhye saṃmarditaṃ tayoḥ sūkṣmarekhāntaraṃ praviśediti //
RRSṬīkā zu RRS, 9, 35.3, 2.0 surasāṃ granthikoṭararekhādyabhāvena sulakṣaṇāṃ //
RRSṬīkā zu RRS, 10, 29.3, 4.0 tasyāntaḥpītarekhāviśiṣṭasya chāgaraktena bhāvanayā śuddhasya //
RRSṬīkā zu RRS, 10, 50.2, 14.0 aṅgulibhyāṃ pīḍitasya tasya sūkṣmāṅgulirekhāsu praviṣṭatvaṃ ca //
Rasataraṅgiṇī
RTar, 2, 54.1 tarjanyaṅguṣṭhasaṃghṛṣṭaṃ viśedrekhāntaraṃ tu yat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 16.1 śūlāgreṇa kṛtā rekhā tatas toyaṃ vahen nṛpa /
SkPur (Rkh), Revākhaṇḍa, 193, 28.1 romāṇyaśeṣās tava devasaṅghā vidyādharā nātha tavāṅghrirekhāḥ /
Yogaratnākara
YRā, Dh., 296.2 śvetarekhaḥ pravālābho haṃsapādaḥ sa ucyate //