Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 68, 8.1 icchanta reto mithas tanūṣu saṃ jānata svair dakṣair amūrāḥ //
ṚV, 1, 71, 8.1 ā yad iṣe nṛpatiṃ teja ānaṭ chuci reto niṣiktaṃ dyaur abhīke /
ṚV, 1, 100, 3.1 divo na yasya retaso dughānāḥ panthāso yanti śavasāparītāḥ /
ṚV, 1, 121, 5.1 tubhyam payo yat pitarāv anītāṃ rādhaḥ suretas turaṇe bhuraṇyū /
ṚV, 1, 128, 3.1 evena sadyaḥ pary eti pārthivam muhurgī reto vṛṣabhaḥ kanikradad dadhad retaḥ kanikradat /
ṚV, 1, 128, 3.1 evena sadyaḥ pary eti pārthivam muhurgī reto vṛṣabhaḥ kanikradad dadhad retaḥ kanikradat /
ṚV, 1, 155, 3.1 tā īṃ vardhanti mahy asya pauṃsyaṃ ni mātarā nayati retase bhuje /
ṚV, 1, 159, 2.2 suretasā pitarā bhūma cakratur uru prajāyā amṛtaṃ varīmabhiḥ //
ṚV, 1, 160, 3.2 dhenuṃ ca pṛśniṃ vṛṣabhaṃ suretasaṃ viśvāhā śukram payo asya dukṣata //
ṚV, 1, 164, 34.2 pṛcchāmi tvā vṛṣṇo aśvasya retaḥ pṛcchāmi vācaḥ paramaṃ vyoma //
ṚV, 1, 164, 35.2 ayaṃ somo vṛṣṇo aśvasya reto brahmāyaṃ vācaḥ paramaṃ vyoma //
ṚV, 1, 164, 36.1 saptārdhagarbhā bhuvanasya reto viṣṇos tiṣṭhanti pradiśā vidharmaṇi /
ṚV, 3, 1, 16.2 suretasā śravasā tuñjamānā abhi ṣyāma pṛtanāyūṃr adevān //
ṚV, 3, 3, 11.2 ubhā pitarā mahayann ajāyatāgnir dyāvāpṛthivī bhūriretasā //
ṚV, 3, 31, 10.1 saṃpaśyamānā amadann abhi svam payaḥ pratnasya retaso dughānāḥ /
ṚV, 3, 55, 17.1 yad anyāsu vṛṣabho roravīti so anyasmin yūthe ni dadhāti retaḥ /
ṚV, 4, 3, 7.2 kad viṣṇava urugāyāya reto bravaḥ kad agne śarave bṛhatyai //
ṚV, 4, 5, 3.1 sāma dvibarhā mahi tigmabhṛṣṭiḥ sahasraretā vṛṣabhas tuviṣmān /
ṚV, 5, 17, 3.2 divo na yasya retasā bṛhacchocanty arcayaḥ //
ṚV, 5, 83, 1.2 kanikradad vṛṣabho jīradānū reto dadhāty oṣadhīṣu garbham //
ṚV, 5, 83, 4.2 irā viśvasmai bhuvanāya jāyate yat parjanyaḥ pṛthivīṃ retasāvati //
ṚV, 6, 28, 8.2 upa ṛṣabhasya retasy upendra tava vīrye //
ṚV, 6, 70, 1.2 dyāvāpṛthivī varuṇasya dharmaṇā viṣkabhite ajare bhūriretasā //
ṚV, 6, 70, 2.2 rājantī asya bhuvanasya rodasī asme retaḥ siñcataṃ yan manurhitam //
ṚV, 6, 75, 15.2 idam parjanyaretasa iṣvai devyai bṛhan namaḥ //
ṚV, 7, 33, 7.1 trayaḥ kṛṇvanti bhuvaneṣu retas tisraḥ prajā āryā jyotiragrāḥ /
ṚV, 7, 33, 13.1 satre ha jātāv iṣitā namobhiḥ kumbhe retaḥ siṣicatuḥ samānam /
ṚV, 7, 67, 6.1 aviṣṭaṃ dhīṣv aśvinā na āsu prajāvad reto ahrayaṃ no astu /
ṚV, 7, 101, 6.1 sa retodhā vṛṣabhaḥ śaśvatīnāṃ tasminn ātmā jagatas tasthuṣaś ca /
ṚV, 8, 6, 30.1 ād it pratnasya retaso jyotiṣ paśyanti vāsaram /
ṚV, 8, 44, 16.2 apāṃ retāṃsi jinvati //
ṚV, 9, 19, 4.1 avāvaśanta dhītayo vṛṣabhasyādhi retasi /
ṚV, 9, 60, 4.2 prajāvad reta ā bhara //
ṚV, 9, 74, 1.2 divo retasā sacate payovṛdhā tam īmahe sumatī śarma saprathaḥ //
ṚV, 9, 86, 28.1 tavemāḥ prajā divyasya retasas tvaṃ viśvasya bhuvanasya rājasi /
ṚV, 9, 86, 39.1 govit pavasva vasuviddhiraṇyavid retodhā indo bhuvaneṣv arpitaḥ /
ṚV, 9, 96, 8.1 sa matsaraḥ pṛtsu vanvann avātaḥ sahasraretā abhi vājam arṣa /
ṚV, 9, 99, 6.2 paśau na reta ādadhat patir vacasyate dhiyaḥ //
ṚV, 9, 109, 17.1 sa vājy akṣāḥ sahasraretā adbhir mṛjāno gobhiḥ śrīṇānaḥ //
ṚV, 10, 45, 8.2 agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ //
ṚV, 10, 61, 2.2 tūrvayāṇo gūrtavacastamaḥ kṣodo na reta itaūti siñcat //
ṚV, 10, 61, 6.2 manānag reto jahatur viyantā sānau niṣiktaṃ sukṛtasya yonau //
ṚV, 10, 61, 7.1 pitā yat svāṃ duhitaram adhi ṣkan kṣmayā retaḥ saṃ jagmāno ni ṣiñcat /
ṚV, 10, 61, 11.1 makṣū kanāyāḥ sakhyaṃ navīyo rādho na reta ṛtam it turaṇyan /
ṚV, 10, 64, 14.2 ubhe bibhṛta ubhayam bharīmabhiḥ purū retāṃsi pitṛbhiś ca siñcataḥ //
ṚV, 10, 92, 11.1 te hi dyāvāpṛthivī bhūriretasā narāśaṃsaś caturaṅgo yamo 'ditiḥ /
ṚV, 10, 94, 5.2 nyaṅ ni yanty uparasya niṣkṛtam purū reto dadhire sūryaśvitaḥ //
ṚV, 10, 129, 4.1 kāmas tad agre sam avartatādhi manaso retaḥ prathamaṃ yad āsīt /
ṚV, 10, 129, 5.2 retodhā āsan mahimāna āsan svadhā avastāt prayatiḥ parastāt //