Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 6, 3, 3.0 tasya retaḥ parāpatat //
KS, 6, 7, 39.0 reto vā etad yad agnihotram //
KS, 6, 7, 41.0 retaḥ krūḍayet //
KS, 7, 5, 36.0 reta evaitayā prasiñcati //
KS, 7, 15, 29.0 retas tad dhīyate //
KS, 7, 15, 30.0 saṃvatsare vai reto hitaṃ prajāyate //
KS, 8, 5, 68.0 yad agne reto 'sicyata taddharitam abhavat //
KS, 8, 5, 75.0 svenaivainaṃ retasā samardhayati //
KS, 8, 10, 60.0 somo retodhā agniḥ prajanayitā //
KS, 9, 15, 25.0 reta evaitad udgātāraḥ prasiñcanti //
KS, 9, 15, 27.0 reta eva prasiktaṃ hotā prajanayati //
KS, 9, 15, 60.0 tṛptā patnī reto dhatte //
KS, 9, 15, 61.0 retasaḥ prajāḥ prajāyante //
KS, 10, 11, 31.0 somo vai retodhāḥ //
KS, 10, 11, 33.0 soma evāsmai reto dadhāti //
KS, 11, 2, 61.0 somo retodhāḥ //
KS, 11, 2, 62.0 reta eva tena dadhāti //
KS, 11, 5, 85.0 somo vai retodhāḥ //
KS, 11, 5, 87.0 soma evāsmai reto dadhāti //
KS, 12, 7, 43.0 reta eva hy eṣo 'prajātaḥ //
KS, 12, 8, 32.0 parācīḥ prajā reto dadhate //
KS, 12, 8, 33.0 parācīṣv evaitad reto dhīyate //
KS, 12, 8, 60.0 retodhā hi somaḥ //
KS, 12, 13, 43.0 somo vai retodhāḥ //
KS, 12, 13, 45.0 soma evāsmai reto dadhāti //
KS, 19, 2, 13.0 tasmād eṣa samāvat paśūnāṃ reto dadhānānāṃ kaniṣṭhaḥ //
KS, 19, 2, 14.0 agnir hy asya reto niradahat //
KS, 19, 11, 25.0 agnir asya reto nirdahet //
KS, 20, 4, 41.0 aparigṛhītam evāsya retaḥ parāsiñcati //
KS, 20, 4, 44.0 parigṛhītam evāsmai retas siñcati //
KS, 20, 4, 48.0 yac chandobhir nyupya saumyā vyūhati yonā eva reto dadhāti vyūhati //
KS, 20, 6, 34.0 athaite retassicau //
KS, 20, 6, 37.0 uttānāyāṃ striyāṃ pumān retas siñcati //
KS, 20, 6, 38.0 asā asyāṃ retas siñcati //
KS, 20, 6, 41.0 saretasam agniṃ cinute //
KS, 20, 6, 46.0 samīcī evāsmai retas siñcataḥ //
KS, 20, 6, 48.0 retasaivainaṃ vyardhayati //
KS, 20, 6, 50.0 reta eva siktam ābhyāṃ parigṛhṇāti //
KS, 20, 9, 3.0 reto 'pasyāḥ //
KS, 20, 9, 4.0 yad apasyā upadadhāti yonā eva reto dadhāti //
KS, 20, 9, 23.0 tasmāt paścāt prācīnaṃ reto dhīyate //
KS, 20, 9, 30.0 retasy eva sikte prāṇaṃ manaś cakṣuś śrotraṃ vācaṃ dadhāti //
KS, 20, 10, 20.0 retasy eva hita ṛtūn upadadhāti //
KS, 20, 10, 21.0 tasmād reto hitam ṛtūn anu prajāyate //