Occurrences

Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā

Bṛhadāraṇyakopaniṣad
BĀU, 3, 7, 23.1 yo retasi tiṣṭhan retaso 'ntaro yaṃ reto na veda yasya retaḥ śarīraṃ yo reto 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 9, 22.6 retasīti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 4.3 uparṣabhasya retasyupendra tava vīrya iti //
Gautamadharmasūtra
GautDhS, 3, 5, 20.1 retaḥskandane bhaye roge svapne 'gnīndhanabhaikṣacaraṇāni saptarātram akṛtvājyahomaḥ samidho vāretasyābhyām //
Jaiminīyabrāhmaṇa
JB, 1, 305, 11.0 asminn evaitad retasi sikte prāṇaṃ pratidadhāti //
JB, 1, 306, 32.0 asminn evaitad retasi sikte prāṇaṃ pratidadhāti //
Kāṭhakasaṃhitā
KS, 20, 9, 30.0 retasy eva sikte prāṇaṃ manaś cakṣuś śrotraṃ vācaṃ dadhāti //
KS, 20, 10, 20.0 retasy eva hita ṛtūn upadadhāti //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 4.7 asthy eva tad retasi dadhāti /
Taittirīyasaṃhitā
TS, 5, 2, 10, 28.1 retasy eva prāṇān dadhāti //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 2, 10.2 athāsmint samidham ādadhāti reto vā enām etad āpadyata eṣo 'gnis tasminnetāṃ retasi saṃbhūtiṃ dadhāti //
ŚBM, 6, 7, 1, 4.2 reto vā idaṃ siktam ayam agnis tejo vīryaṃ rukmo 'smiṃs tad retasi tejo vīryaṃ dadhāti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 10, 1, 3.0 etā ha vai devatāḥ puruṣa eva pratiṣṭhitā agnir vāci vāyuḥ prāṇa ādityaś cakṣuṣi candramā manasi diśaḥ śrotra āpo retasi //
ŚāṅkhĀ, 11, 1, 2.0 tasminn etā devatā āveśayad vācy agniṃ prāṇe vāyuṃ apāne vidyuta udāne parjanyaṃ cakṣuṣy ādityaṃ manasi candramasaṃ śrotre diśaḥ śarīre pṛthivīṃ retasy apo bala indraṃ manyāv īśānaṃ mūrdhany ākāśaṃ ātmani brahma //
ŚāṅkhĀ, 11, 5, 9.0 retasi ma āpaḥ pratiṣṭhitāḥ svāhā //
Ṛgveda
ṚV, 6, 28, 8.2 upa ṛṣabhasya retasy upendra tava vīrye //
ṚV, 9, 19, 4.1 avāvaśanta dhītayo vṛṣabhasyādhi retasi /
Carakasaṃhitā
Ca, Nid., 6, 8.2 kṣayamapi copagacchati retasi yadi manaḥ strībhyo naivāsya nivartate tasya cātipraṇītasaṅkalpasya maithunamāpadyamānasya na śukraṃ pravartate 'timātropakṣīṇaretastvāt tathāsya vāyurvyāyacchamānaśarīrasyaiva dhamanīranupraviśya śoṇitavāhinīstābhyaḥ śoṇitaṃ pracyāvayati tacchukrakṣayādasya punaḥ śukramārgeṇa śoṇitaṃ pravartate vātānusṛtaliṅgam /
Ca, Cik., 2, 1, 47.4 tṛptaḥ kukkuṭamāṃsānāṃ bhṛṣṭānāṃ nakraretasi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 14.1 palāśabhasmāśmabhidā granthyābhe pūyaretasi /
Suśrutasaṃhitā
Su, Śār., 2, 7.1 pāyayeta naraṃ sarpirbhiṣak kuṇaparetasi /
Su, Śār., 2, 9.2 prāguktaṃ vakṣyate yac ca tat kāryaṃ kṣīṇaretasi //
Su, Utt., 41, 10.1 ativyavāyino vāpi kṣīṇe retasyanantaram /