Occurrences

Amarakośa
Kṛṣṇāmṛtamahārṇava
Rājanighaṇṭu
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Amarakośa
AKośa, 1, 291.2 revā tu narmadā somodbhavā mekalakanyakā //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 163.1 na kāśī na gayā gaṅgā na revā na ca gautamī /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 12.1 gaṅgā bhānusutā revā candrabhāgā sarasvatī /
RājNigh, Pānīyādivarga, 20.0 revā mekalakanyā somasutā narmadā ca vijñeyā //
Haribhaktivilāsa
HBhVil, 3, 290.1 gaṅgā godāvarī revā nadyo muktipradās tu yāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 5.2 muninivahavihitasevā śivāya mama jāyatāṃ revā //
SkPur (Rkh), Revākhaṇḍa, 1, 12.1 kaṃ deśam āśritā revā kathaṃ śrīrudrasaṃbhavā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 38.1 plāvayantī virājantī tena revā iti smṛtā /
SkPur (Rkh), Revākhaṇḍa, 9, 44.2 ekā eva tridhā bhūtā gaṅgā revā sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 9, 51.1 yathā gaṅgā tathā revā tathā caiva sarasvatī /
SkPur (Rkh), Revākhaṇḍa, 22, 14.1 kāverī kṛṣṇaveṇī ca revā ca yamunā tathā /
SkPur (Rkh), Revākhaṇḍa, 49, 16.2 tat toyaṃ ca gataṃ tatra yatra revā mahānadī //
SkPur (Rkh), Revākhaṇḍa, 56, 31.2 prāptā sā sacivaiḥ sārddhaṃ yatra revā mahānadī //
SkPur (Rkh), Revākhaṇḍa, 60, 71.2 ravitīrthe viśeṣeṇa revā puṇyaphalapradā //
SkPur (Rkh), Revākhaṇḍa, 67, 66.1 dakṣiṇā yatra gaṅgā ca revā caiva mahānadī /
SkPur (Rkh), Revākhaṇḍa, 84, 11.2 gaṅgā gayā kape revā yamunā ca sarasvatī /
SkPur (Rkh), Revākhaṇḍa, 85, 14.2 sarvatra sulabhā revā triṣu sthāneṣu durlabhā /
SkPur (Rkh), Revākhaṇḍa, 97, 121.1 suśītalaistaṃ bahubhiśca vātair revābhyaṣiñcatsvajalena bhītā /
SkPur (Rkh), Revākhaṇḍa, 157, 2.2 yatra huṅkāramātreṇa revā krośaṃ jagāma sā //
SkPur (Rkh), Revākhaṇḍa, 227, 7.2 iyaṃ māheśvarī gaṅgā revā nāstyatra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 12.2 vedā adhītāścatvāro yena revāvagāhitā //
SkPur (Rkh), Revākhaṇḍa, 229, 28.1 narakāntakarī revā satīrthā viśvapāvanī /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 3.1 iyaṃ puṇyā saricchreṣṭhā revā viśvaikapāvanī /
SkPur (Rkh), Revākhaṇḍa, 231, 3.2 śivāmbupānajā puṇyā revā kalpalatā kila //
SkPur (Rkh), Revākhaṇḍa, 232, 17.2 yāvanna smaryate revā sevāhevā kalau naraiḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 18.2 śaktiḥ kāpi saridrūpā reveyamavatāritā //