Occurrences

Śāṅkhāyanagṛhyasūtra

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 14, 6.0 iṣa ekapady ūrje dvipadī rāyaspoṣāya tripady āyobhavyāya catuṣpadī paśubhyaḥ pañcapady ṛtubhyaḥ ṣaṭpadī sakhā saptapadī bhaveti //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 3, 4, 10.0 indrasya gṛhāḥ śivā vasumanto varūthinas tān ahaṃ prapadye saha jāyayā saha prajayā saha paśubhiḥ saha rāyaspoṣeṇa saha yan me kiṃcāsti tena //
ŚāṅkhGS, 3, 11, 4.0 iha ratir iha ramadhvaṃ svāhā iha dhṛtir iha svadhṛtiḥ svāhopasṛjaṃ dharuṇaṃ mātre dharuṇo mātaraṃ dhayan rāyaspoṣam asmāsu dīdharat svāhā //
ŚāṅkhGS, 3, 11, 14.2 mā vaśvātra januṣā saṃvidānā rāyaspoṣeṇa sam iṣā madema svāheti //