Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 2, 5, 12.0 revatīr naḥ sadhamāda iti tisraḥ //
Aitareyabrāhmaṇa
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 20, 26.0 emā agman revatīr jīvadhanyā iti sādyamānāsv anvāha vasatīvarīṣv ekadhanāsu ca //
AB, 5, 12, 14.0 revatīr naḥ sadhamāde revāṁ id revata stoteti raivatam pṛṣṭham bhavati bārhate 'hani ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 14.0 revatīr naḥ sadhamāde revāṁ id revata stoteti raivatam pṛṣṭham bhavati bārhate 'hani ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 14.0 revatīr naḥ sadhamāde revāṁ id revata stoteti raivatam pṛṣṭham bhavati bārhate 'hani ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 1, 38, 3.1 revatīr anādhṛṣṭāḥ siṣāsantīḥ siṣāsatha /
AVP, 1, 71, 3.1 ā sahasrī śataratha ā revāṁ etu no viśam /
Atharvaveda (Śaunaka)
AVŚ, 3, 4, 7.1 pathyā revatīr bahudhā virūpāḥ sarvāḥ saṃgatya varīyas te akran /
AVŚ, 6, 21, 3.1 revatīr anādhṛṣaḥ siṣāsavaḥ siṣāsatha /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 2, 7.1 svasti mitrāvaruṇā svasti pathye revati /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 9, 5.0 tā ubhayīr ānīyamānāḥ pratimantrayate sam āpo adbhir agmata sam oṣadhayo rasena saṃ revatīr jagatībhir madhumatīr madhumatībhiḥ sṛjyadhvam iti //
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
BaudhŚS, 4, 6, 35.0 athaitaṃ paśum antareṇa cātvālotkarāv udañcaṃ nīyamānam anumantrayate nānā prāṇo yajamānasya paśunā revatīr yajñapatiṃ priyadhā viśata iti dvābhyām //
BaudhŚS, 18, 7, 6.1 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre pratidhug ānīya bṛhata stotraṃ pratyabhiṣiñcati revaj jātaḥ sahasā vṛddhaḥ kṣatrāṇāṃ kṣatrabhṛttamo vayodhāḥ /
Bhāradvājaśrautasūtra
BhārŚS, 7, 9, 11.3 upo devān daivīr viśa iti pratipadya revatī ramadhvam indrāgnibhyāṃ tvā juṣṭam upākaromīty antena //
BhārŚS, 7, 12, 11.0 uttareṇa cātvālotkarāv udañcaṃ paśuṃ nayanti revatīr yajñapatiṃ priyadhā viśateti //
Gopathabrāhmaṇa
GB, 2, 2, 13, 29.0 revad asy oṣadhībhyas tveti //
Kauśikasūtra
KauśS, 13, 11, 2.1 revatīḥ śubhrā iṣirā madantīs tvaco dhūmam anu tāḥ saṃviśantu /
Kauṣītakibrāhmaṇa
KauṣB, 11, 3, 5.0 āpo revatīḥ kṣayathā hi vasva iti pratipadyate //
KauṣB, 11, 9, 10.0 taddhaike kaś chandasāṃ yogam ā veda dhīra iti japitvātha āpo revatīḥ kṣayathā hi vasva iti pratipadyante //
KauṣB, 11, 9, 11.0 na āpo revatyai purastāt kiṃcana parihared iti //
KauṣB, 12, 2, 21.0 emā agman revatīr jīvadhanyā ity āgatāsu //
Kātyāyanaśrautasūtra
KātyŚS, 6, 5, 11.0 revati yajamāna iti vācayati //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 5.1 snātoptakeśe yathoktam upasamādhāya jayaprabhṛtibhir hutvā revatīs tvā vyakṣṇan kṛttikāś cakratus tvāpasas tvā vyatanvata dhiyo 'vayann ava gnā amṛjan /
Kāṭhakasaṃhitā
KS, 3, 6, 2.0 revati predhā yajñapatim āviśa //
KS, 7, 7, 9.0 revatī ramadhvam iti //
KS, 7, 7, 10.0 paśavo vai revatīḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 9, 3.2 saṃ revatīr jagatīḥ śivāḥ śivābhiḥ samasṛkṣatāpaḥ //
MS, 1, 2, 15, 1.7 revatī ramadhvam /
MS, 1, 5, 2, 5.1 revatī ramadhvam asmin yonā asmin goṣṭhe /
MS, 1, 5, 4, 5.1 yo revān yo amīvahā vasuvit puṣṭivardhanaḥ /
MS, 1, 5, 9, 28.0 revatī ramadhvam asmin yonā asmin goṣṭha iti sva evainā yonau sve goṣṭhe saṃveśayati //
MS, 2, 8, 8, 15.0 revatauṣadhībhyā oṣadhīr jinva //
MS, 2, 13, 8, 4.2 revad asmabhyaṃ purvaṇīka dīdihi //
MS, 3, 16, 4, 11.2 revat sāmāticchandā u chando 'jātaśatruḥ syonā no astu //
Mānavagṛhyasūtra
MānGS, 2, 11, 17.1 praitu rājā varuṇo revatībhir asmin sthāne tiṣṭhatu puṣyamāṇaḥ /
Pañcaviṃśabrāhmaṇa
PB, 1, 10, 2.0 revad asy oṣadhībhyas tvauṣadhīr jinva savitṛprasūtā bṛhaspataye stuta //
PB, 13, 10, 6.0 revad vā etad raivatyaṃ yad vāravantīyam asya revān raivatyo jāyate //
PB, 13, 10, 6.0 revad vā etad raivatyaṃ yad vāravantīyam asya revān raivatyo jāyate //
PB, 13, 10, 7.0 revān bhavati ya evaṃ veda //
Pāraskaragṛhyasūtra
PārGS, 3, 5, 3.2 āpo revatīḥ kṣayathā hi vasvaḥ kratuṃ ca bhadraṃ bibhṛthāmṛtaṃ ca /
Taittirīyasaṃhitā
TS, 1, 1, 8, 1.3 saṃ revatīr jagatībhir madhumatīr madhumatībhiḥ sṛjyadhvam /
TS, 1, 3, 7, 1.7 revatī ramadhvam /
TS, 1, 3, 8, 1.9 revatīr yajñapatim priyadhā viśata /
TS, 1, 5, 6, 10.1 revatī ramadhvam asmiṃ loke 'smin goṣṭhe 'smin kṣaye 'smin yonau //
TS, 1, 5, 8, 11.1 revatī ramadhvam iti āha //
TS, 1, 5, 8, 12.1 paśavo vai revatīḥ //
TS, 2, 2, 12, 28.1 revatīr naḥ sadhamāda indre santu tuvivājāḥ /
TS, 2, 2, 12, 29.1 revāṁ id revata stotā syāt tvāvato maghonaḥ /
TS, 2, 2, 12, 29.1 revāṁ id revata stotā syāt tvāvato maghonaḥ /
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 6, 3, 6, 2.4 revatī ramadhvam ity āha paśavo vai revatīḥ paśūn evāsmai ramayati /
TS, 6, 3, 6, 2.4 revatī ramadhvam ity āha paśavo vai revatīḥ paśūn evāsmai ramayati /
TS, 6, 3, 8, 2.3 revatīr yajñapatiṃ priyadhā viśatety āha yathāyajur evaitat /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 7, 10.0 revatī ramadhvam ity antarāgnī tiṣṭhañ japati //
VaikhŚS, 10, 12, 8.0 revatīr yajñapatim ity adhvaryuyajamānau vapāśrapaṇībhyāṃ barhirbhyām plakṣaśākhayā ca paśum anvārabhete //
Vaitānasūtra
VaitS, 3, 3, 2.1 dīkṣānte prāyaṇīyāyāṃ pathyāyāḥ svaster agneḥ somasya savitur aditeḥ pathyā revatīr vedaḥ svastir iti //
VaitS, 4, 1, 1.3 revad asy oṣadhībhyas tvauṣadhīr jinva /
VaitS, 8, 4, 9.1 tanūpṛṣṭhe 'bhi tvā śūra nonumas tvām iddhi havāmahe yad dyāva indra te śataṃ pibā somam indra mandatu tvā kayā naś citra ā bhuvad revatīr naḥ sadhamāda iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 21.1 revatī ramadhvam asmin yonāv asmin goṣṭhe 'smiṃlloke 'smin kṣaye /
VSM, 3, 29.1 yo revān yo amīvahā vasuvit puṣṭivardhanaḥ /
VSM, 6, 8.1 revatī ramadhvaṃ bṛhaspate dhārayā vasūni /
VSM, 6, 11.2 revati yajamāne priyaṃ dhā āviśa /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 8.2 yad vo revatī revatyaṃ yad vo haviṣyā haviṣyam /
VārŚS, 1, 5, 4, 9.1 revatī ramadhvam ity antarāgnī tiṣṭhan japati //
VārŚS, 1, 6, 4, 27.1 revatīti vapāśrapaṇībhyāṃ paśum anvārabhate yajamānaś ca //
Āpastambagṛhyasūtra
ĀpGS, 12, 8.1 uttarena yajuṣā 'hatam antaraṃ vāsaḥ paridhāya sārvasurabhiṇā candanenottarair devatābhyaḥ pradāyottarayānulipya maṇiṃ sauvarṇaṃ sopadhānaṃ sūtrotam uttarayodapātre triḥ pradakṣiṇaṃ pariplāvyottarayā grīvāsv ābadhyaivam eva bādaraṃ maṇiṃ mantravarjaṃ savye pāṇāv ābadhyāhatam uttaraṃ vāso revatīs tveti samānam //
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 3.1 revatī ramadhvam ity antarāgnī tiṣṭhañ japati //
ĀpŚS, 6, 17, 12.3 yo revān yo amīvahā vasuvit puṣṭivardhanaḥ /
ĀpŚS, 7, 15, 7.1 revatīr yajñapatiṃ priyadhā viśateti vapāśrapaṇībhyāṃ paśum anvārabhete adhvaryur yajamānaś ca /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 9, 5.1 athāsminn apa āsecayed aitu rājā varuṇo revatībhir asmint sthāne tiṣṭhatu modamānaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.22 revat sāma aticchandā ucchando ajātaśatruḥ syonā no astu /
ĀśvŚS, 4, 13, 7.1 āpo revatīḥ kṣayathā hi vasva upaprayanta iti sūkte avā no agna iti ṣaḍ agnim īḍe 'gniṃ dūtaṃ vasiṣva hīti sūktayor uttamām uddharet /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 3, 7, 3, 13.1 revatī ramadhvamiti /
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
Ṛgveda
ṚV, 1, 4, 2.2 godā id revato madaḥ //
ṚV, 1, 18, 2.1 yo revān yo amīvahā vasuvit puṣṭivardhanaḥ /
ṚV, 1, 27, 12.1 sa revāṁ iva viśpatir daivyaḥ ketuḥ śṛṇotu naḥ /
ṚV, 1, 30, 13.1 revatīr naḥ sadhamāda indre santu tuvivājāḥ /
ṚV, 1, 79, 5.2 revad asmabhyam purvaṇīka dīdihi //
ṚV, 1, 92, 14.2 revad asme vy uccha sūnṛtāvati //
ṚV, 1, 95, 11.1 evā no agne samidhā vṛdhāno revat pāvaka śravase vi bhāhi /
ṚV, 1, 96, 9.1 evā no agne samidhā vṛdhāno revat pāvaka śravase vi bhāhi /
ṚV, 1, 116, 18.2 revad uvāha sacano ratho vāṃ vṛṣabhaś ca śiṃśumāraś ca yuktā //
ṚV, 1, 120, 12.1 adha svapnasya nir vide 'bhuñjataś ca revataḥ /
ṚV, 1, 124, 9.2 tāḥ pratnavan navyasīr nūnam asme revad ucchantu sudinā uṣāsaḥ //
ṚV, 1, 124, 10.2 revad uccha maghavadbhyo maghoni revat stotre sūnṛte jārayantī //
ṚV, 1, 124, 10.2 revad uccha maghavadbhyo maghoni revat stotre sūnṛte jārayantī //
ṚV, 1, 151, 8.2 bharanti vām manmanā saṃyatā giro 'dṛpyatā manasā revad āśāthe //
ṚV, 1, 151, 9.1 revad vayo dadhāthe revad āśāthe narā māyābhir itaūti māhinam /
ṚV, 1, 151, 9.1 revad vayo dadhāthe revad āśāthe narā māyābhir itaūti māhinam /
ṚV, 1, 158, 2.2 jigṛtam asme revatīḥ purandhīḥ kāmapreṇeva manasā carantā //
ṚV, 2, 2, 6.1 sa no revat samidhānaḥ svastaye saṃdadasvān rayim asmāsu dīdihi /
ṚV, 2, 9, 6.2 adabdho gopā uta naḥ paraspā agne dyumad uta revad didīhi //
ṚV, 2, 27, 12.2 sa revān yāti prathamo rathena vasudāvā vidatheṣu praśastaḥ //
ṚV, 2, 35, 4.2 sa śukrebhiḥ śikvabhī revad asme dīdāyānidhmo ghṛtanirṇig apsu //
ṚV, 3, 7, 10.1 pṛkṣaprayajo draviṇaḥ suvācaḥ suketava uṣaso revad ūṣuḥ /
ṚV, 3, 18, 4.2 revad agne viśvāmitreṣu śaṃ yor marmṛjmā te tanvam bhūri kṛtvaḥ //
ṚV, 3, 18, 5.2 stotur duroṇe subhagasya revat sṛprā karasnā dadhiṣe vapūṃṣi //
ṚV, 3, 23, 2.1 amanthiṣṭām bhāratā revad agniṃ devaśravā devavātaḥ sudakṣam /
ṚV, 3, 23, 4.2 dṛṣadvatyām mānuṣa āpayāyāṃ sarasvatyāṃ revad agne didīhi //
ṚV, 3, 61, 6.1 ṛtāvarī divo arkair abodhy ā revatī rodasī citram asthāt /
ṚV, 4, 25, 7.1 na revatā paṇinā sakhyam indro 'sunvatā sutapāḥ saṃ gṛṇīte /
ṚV, 4, 51, 4.2 yenā navagve aṅgire daśagve saptāsye revatī revad ūṣa //
ṚV, 4, 51, 4.2 yenā navagve aṅgire daśagve saptāsye revatī revad ūṣa //
ṚV, 5, 23, 4.2 agna eṣu kṣayeṣv ā revan naḥ śukra dīdihi dyumat pāvaka dīdihi //
ṚV, 5, 51, 14.1 svasti mitrāvaruṇā svasti pathye revati /
ṚV, 6, 1, 11.2 bṛhadbhir vājai sthavirebhir asme revadbhir agne vitaraṃ vi bhāhi //
ṚV, 6, 44, 11.1 mā jasvane vṛṣabha no rarīthā mā te revataḥ sakhye riṣāma /
ṚV, 6, 48, 7.2 bharadvāje samidhāno yaviṣṭhya revan naḥ śukra dīdihi dyumat pāvaka dīdihi //
ṚV, 7, 1, 23.1 sa marto agne svanīka revān amartye ya ājuhoti havyam /
ṚV, 7, 42, 4.1 yadā vīrasya revato duroṇe syonaśīr atithir āciketat /
ṚV, 8, 2, 11.2 revantaṃ hi tvā śṛṇomi //
ṚV, 8, 2, 13.1 revāṁ id revata stotā syāt tvāvato maghonaḥ /
ṚV, 8, 2, 13.1 revāṁ id revata stotā syāt tvāvato maghonaḥ /
ṚV, 8, 21, 14.1 nakī revantaṃ sakhyāya vindase pīyanti te surāśvaḥ /
ṚV, 8, 45, 15.1 yas te revāṁ adāśuriḥ pramamarṣa maghattaye /
ṚV, 8, 47, 9.2 mātā mitrasya revato 'ryamṇo varuṇasya cānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 48, 6.2 athā hi te mada ā soma manye revāṁ iva pra carā puṣṭim accha //
ṚV, 8, 96, 19.1 sa sukratū raṇitā yaḥ suteṣv anuttamanyur yo aheva revān /
ṚV, 9, 72, 9.2 upa māsva bṛhatī revatīr iṣo 'dhi stotrasya pavamāna no gahi //
ṚV, 10, 19, 1.1 ni vartadhvam mānu gātāsmān siṣakta revatīḥ /
ṚV, 10, 22, 15.2 uta trāyasva gṛṇato maghono mahaś ca rāyo revatas kṛdhī naḥ //
ṚV, 10, 30, 8.2 ghṛtapṛṣṭham īḍyam adhvareṣv āpo revatīḥ śṛṇutā havam me //
ṚV, 10, 30, 12.1 āpo revatīḥ kṣayathā hi vasvaḥ kratuṃ ca bhadram bibhṛthāmṛtaṃ ca /
ṚV, 10, 30, 14.1 emā agman revatīr jīvadhanyā adhvaryavaḥ sādayatā sakhāyaḥ /
ṚV, 10, 35, 4.1 iyaṃ na usrā prathamā sudevyaṃ revat sanibhyo revatī vy ucchatu /
ṚV, 10, 35, 4.1 iyaṃ na usrā prathamā sudevyaṃ revat sanibhyo revatī vy ucchatu /
ṚV, 10, 36, 3.1 viśvasmān no aditiḥ pātv aṃhaso mātā mitrasya varuṇasya revataḥ /
ṚV, 10, 60, 4.1 yasyekṣvākur upa vrate revān marāyy edhate /
ṚV, 10, 69, 3.2 sa revacchoca sa giro juṣasva sa vājaṃ darṣi sa iha śravo dhāḥ //
ṚV, 10, 77, 7.2 revat sa vayo dadhate suvīraṃ sa devānām api gopīthe astu //
ṚV, 10, 116, 2.2 svastidā manasā mādayasvārvācīno revate saubhagāya //
ṚV, 10, 160, 4.1 anuspaṣṭo bhavaty eṣo asya yo asmai revān na sunoti somam /
ṚV, 10, 180, 1.2 indrā bhara dakṣiṇenā vasūni patiḥ sindhūnām asi revatīnām //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 11, 6.2 revatī ramadhvam asmin yonāv asmiṃlloke 'smin goṣṭhe 'smin kṣaye 'syām āśiṣy asyāṃ pratiṣṭhāyām iha eva stheto māpagāteti gām abhyeti //
ŚāṅkhŚS, 6, 3, 11.0 āpo revatīr anūcya āgneyaṃ gāyatram kratum //