Occurrences

Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Mahābhārata
Harivaṃśa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī

Jaiminīyabrāhmaṇa
JB, 1, 140, 17.0 sa yad ekāṃ revatīṃ madhyato 'pisṛjati tena paśubhyo naiti //
Kāṭhakasaṃhitā
KS, 12, 5, 33.0 revatīm anūcya śakvaryā yajet //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 7, 35.0 revatīm anūcya śakvaryā yajet //
Taittirīyasaṃhitā
TS, 2, 2, 8, 6.5 sa prajāpatiḥ śakvaryā adhi revatīṃ niramimīta śāntyā apradāhāya /
Mahābhārata
MBh, 3, 219, 29.1 aditiṃ revatīṃ prāhur grahas tasyās tu raivataḥ /
MBh, 13, 27, 94.1 usrāṃ juṣṭāṃ miṣatīṃ viśvatoyām irāṃ vajrīṃ revatīṃ bhūdharāṇām /
MBh, 13, 89, 14.1 bahurūpyakṛtaṃ vittaṃ vindate revatīṃ śritaḥ /
Harivaṃśa
HV, 9, 27.2 kanyāṃ tāṃ baladevāya suvratāṃ nāma revatīm //
HV, 9, 29.3 na jarā revatīṃ prāptā raivataṃ ca kakudminam //
Viṣṇupurāṇa
ViPur, 4, 1, 73.1 tāṃ revatīṃ raivatabhūpakanyāṃ sīrāyudho 'sau vidhinopayeme /
ViPur, 5, 25, 19.1 revatīṃ nāma tanayāṃ raivatasya mahīpateḥ /
Viṣṇusmṛti
ViSmṛ, 90, 26.1 pratimāsaṃ revatīyute candramasi madhughṛtayutaṃ pāyasaṃ revatīprītyai paramānnaṃ brāhmaṇān bhojayitvā revatīṃ prīṇayitvā rūpasya bhāgī bhavati //
Bhāratamañjarī
BhāMañj, 16, 63.1 revatīṃ rukmiṇīṃ satyabhāmāṃ jāmbavatīṃ tathā /