Occurrences

Pañcaviṃśabrāhmaṇa
Vārāhaśrautasūtra
Mahābhārata
Manusmṛti
Agnipurāṇa
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Pañcaviṃśabrāhmaṇa
PB, 13, 10, 10.0 ṛṣabho raivato bhavati //
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 61.1 śvo bhūte trayastriṃśa ukthyo raivatapṛṣṭhaḥ //
Mahābhārata
MBh, 1, 212, 6.1 subhadrā tvatha śailendram abhyarcya saha raivatam /
MBh, 2, 5, 3.1 pārijātena rājendra raivatena ca dhīmatā /
MBh, 2, 13, 49.2 kuśasthalīṃ purīṃ ramyāṃ raivatenopaśobhitām //
MBh, 3, 219, 29.1 aditiṃ revatīṃ prāhur grahas tasyās tu raivataḥ /
MBh, 5, 107, 10.1 atra sāmāni gāthābhiḥ śrutvā gītāni raivataḥ /
MBh, 6, 12, 24.1 raivatasya tu kaumāraḥ śyāmasya tu maṇīcakaḥ /
MBh, 12, 160, 76.1 mucukundānmaruttaśca maruttād api raivataḥ /
MBh, 12, 160, 76.2 raivatād yuvanāśvaśca yuvanāśvāt tato raghuḥ //
MBh, 12, 201, 18.2 ajaikapād ahirbudhnyo virūpākṣo 'tha raivataḥ //
MBh, 13, 116, 67.2 raivatena rantidevena vasunā sṛñjayena ca //
Manusmṛti
ManuS, 1, 62.1 svārociṣaś cottamaś ca tāmaso raivatas tathā /
Agnipurāṇa
AgniPur, 18, 44.1 vṛṣākapiś ca śambhuś ca kapardī raivatas tathā /
Divyāvadāna
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 16, 5.0 sthavirasthavirā api bhikṣavo 'nāthapiṇḍadasya gṛhapater niveśanamupasaṃkrāmanti śāriputramaudgalyāyanakāśyapānandaraivataprabhṛtayaḥ //
Divyāv, 16, 10.0 evamāyuṣmantaṃ mahāmaudgalyāyanaṃ kāśyapaṃ raivatamāyuṣmantamānandaṃ dṛṣṭvā kathayata eṣo 'smākamācāryānanda āgacchati āsanamasya prajñāpayateti //
Harivaṃśa
HV, 3, 43.2 vṛṣākapiś ca śaṃbhuś ca kapardī raivatas tathā //
HV, 7, 4.2 auttamas tāmasaś caiva raivataś cākṣuṣas tathā /
HV, 7, 25.2 raivatasya manoḥ putrāḥ pañcamaṃ caitad antaram //
HV, 9, 24.1 revasya raivataḥ putraḥ kakudmī nāma dhārmikaḥ /
HV, 9, 27.1 tatas tad raivato jñātvā yathātattvam ariṃdama /
HV, 9, 29.3 na jarā revatīṃ prāptā raivataṃ ca kakudminam //
HV, 9, 32.1 kakudminas tu taṃ lokaṃ raivatasya gatasya ha /
Kūrmapurāṇa
KūPur, 1, 19, 2.2 yamaṃ ca yamunāṃ caiva rājñī raivatameva ca //
KūPur, 1, 47, 33.1 udayo raivataścaiva śyāmāko 'stagiristathā /
KūPur, 1, 49, 4.3 uttamastāmasaścaiva raivataścākṣuṣastathā //
KūPur, 1, 49, 16.1 pañcame cāpi viprendrā raivato nāma nāmataḥ /
KūPur, 1, 49, 19.1 svārociṣaścottamaśca tāmaso raivatastathā /
Liṅgapurāṇa
LiPur, 1, 7, 23.3 uttamastāmasaścaiva raivatāścākṣuṣas tathā //
LiPur, 1, 53, 17.2 udayo raivataścāpi śyāmako munisattamāḥ //
LiPur, 1, 66, 48.1 rocamānasya revo'bhūd revād raivata eva ca /
Matsyapurāṇa
MPur, 5, 29.1 ajaikapādahirbudhnyo virūpākṣo'tha raivataḥ /
MPur, 9, 19.1 pañcamasya manos tadvad raivatasyāntaraṃ śṛṇu /
MPur, 9, 22.1 dharmavīryabalopetā daśaite raivatātmajāḥ /
MPur, 11, 3.1 raivatasya sutā rājñī revataṃ suṣuve sutam /
MPur, 12, 23.1 rocamānasya putro'bhūdrevo raivata eva ca /
MPur, 133, 25.2 vāsukeḥ kulajā ye ca ye ca raivatavaṃśajāḥ //
Suśrutasaṃhitā
Su, Cik., 29, 7.2 agniṣṭomo raivataś ca yathokta iti saṃjñitaḥ //
Viṣṇupurāṇa
ViPur, 1, 15, 122.2 vṛṣākapiś ca śaṃbhuś ca kapardī raivatas tathā //
ViPur, 3, 1, 6.2 uttamastāmasaścaiva raivataścākṣuṣastathā //
ViPur, 3, 1, 20.1 pañcame cāpi maitreya raivato nāma nāmataḥ /
ViPur, 3, 1, 24.1 svārociṣaścottamaśca tāmaso raivatastathā /
ViPur, 4, 1, 44.1 revatasyāpi raivataḥ putraḥ kakudmī nāma dharmātmā bhrātṛśatasya jyeṣṭho 'bhavat //
ViPur, 4, 1, 47.1 tāvacca trimārgaparivartair anekayugaparivṛttitiṣṭhann api raivataḥ śṛṇvan muhūrtam iva mene //
ViPur, 4, 1, 48.1 gītāvasāne ca bhagavantam abjayoniṃ praṇamya raivataḥ kanyāyogyaṃ varam apṛcchat //
ViPur, 4, 1, 73.1 tāṃ revatīṃ raivatabhūpakanyāṃ sīrāyudho 'sau vidhinopayeme /
ViPur, 4, 2, 1.2 yāvacca brahmalokāt kakudmī raivato nābhyeti tāvat puṇyajanasaṃjñā rākṣasās tām asya purīṃ kuśasthalīṃ jaghnuḥ //
ViPur, 5, 25, 19.1 revatīṃ nāma tanayāṃ raivatasya mahīpateḥ /
ViPur, 5, 36, 11.1 ekadā raivatodyāne papau pānaṃ halāyudhaḥ /
Garuḍapurāṇa
GarPur, 1, 6, 38.2 vṛṣākapiśca śambhuśca kaparde raivatastathā //
GarPur, 1, 87, 17.2 raivatasya manoḥ putro mahāprāṇaśca sādhakaḥ //
GarPur, 1, 138, 16.1 raivato revatasyāpi raivatādrevatī sutā /
GarPur, 1, 138, 16.1 raivato revatasyāpi raivatādrevatī sutā /
Tantrāloka
TĀ, 8, 132.1 vaidyutādraivatastāvāṃstatra puṣṭivahāmbudāḥ /
TĀ, 8, 133.1 rocanāñjanabhasmādisiddhāstatraiva raivate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 15.1 etasminnantare tāvadraivatātparvatottamāt /