Occurrences

Sarvāṅgasundarā

Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 4.1, 2.0 tataḥ tasmātkāraṇāt ekadoṣā rogā jvarādayo na bhavanti api tv anekadoṣāḥ tridoṣā ityarthaḥ //
SarvSund zu AHS, Sū., 9, 10.2, 2.0 vaśānnānārthayogayoḥ arthaśca yogaśca arthayogau arthaḥ prayojanam yogo yuktiḥ yathā anayā yuktyauṣadhamidaṃ yojitamasya rogasya vijayāya syādanayā cāsya rogasyeti nānāvidhau yāv arthayogau tayorvaśātsāmarthyāt sarvamapi dravyamauṣadham rogapratīkārahetutvāt //
SarvSund zu AHS, Sū., 9, 10.2, 2.0 vaśānnānārthayogayoḥ arthaśca yogaśca arthayogau arthaḥ prayojanam yogo yuktiḥ yathā anayā yuktyauṣadhamidaṃ yojitamasya rogasya vijayāya syādanayā cāsya rogasyeti nānāvidhau yāv arthayogau tayorvaśātsāmarthyāt sarvamapi dravyamauṣadham rogapratīkārahetutvāt //
SarvSund zu AHS, Sū., 9, 10.2, 2.0 vaśānnānārthayogayoḥ arthaśca yogaśca arthayogau arthaḥ prayojanam yogo yuktiḥ yathā anayā yuktyauṣadhamidaṃ yojitamasya rogasya vijayāya syādanayā cāsya rogasyeti nānāvidhau yāv arthayogau tayorvaśātsāmarthyāt sarvamapi dravyamauṣadham rogapratīkārahetutvāt //
SarvSund zu AHS, Sū., 16, 14.1, 2.0 yathā śītakāle niśi ghṛtopayogāt vātakaphāddheto rogā bhaveyuḥ //
SarvSund zu AHS, Sū., 16, 14.1, 3.0 tathā divā gharme kāle tailopayogāt pittataḥ pittāt rogāḥ syuḥ //
SarvSund zu AHS, Sū., 16, 19.2, 1.0 śamano yo rogasya śamanāyopayujyate snehaḥ sa kṣudvato jātabubhukṣasya śasyate jātāyāṃ bubhukṣāyāṃ na jīrṇamātra evānne śodhana iva //
SarvSund zu AHS, Utt., 39, 10.2, 6.0 tathā ca vakṣyati na so 'sti rogo bhuvi sādhyarūpo jatvaśmajaṃ yaṃ na jayet prasahya //
SarvSund zu AHS, Utt., 39, 14.2, 2.1 haraṇāt sarvarogāṇāṃ yāsāv uktā harītakī /
SarvSund zu AHS, Utt., 39, 14.2, 3.2 abhayaṃ sarvarogebhyo bhavatyāyuś ca śāśvatam //
SarvSund zu AHS, Utt., 39, 23.2, 21.0 tandrādigrahaṇaṃ ca roganāśe'pyasya jyāyastvamiti pratipādanārtham //
SarvSund zu AHS, Utt., 39, 43.2, 1.0 madhukena samā tulyā yuktā triphalā tathā samaiḥ sarvaiḥ yuktā upayuktā rasāyanaṃ sarvarogaghnī medhādidā ca syāt //
SarvSund zu AHS, Utt., 39, 45.2, 5.0 ityetāni rasāyanānyāyuṣpradāni rogaghnāni balādivardhanāni medhāyai hitāni ca //
SarvSund zu AHS, Utt., 39, 82.2, 1.0 śleṣmottho rogaḥ sa nāsti vibandhaś ca sa kaścid api na vidyate yaṃ rogaṃ vibandhaṃ vā bhallātakaṃ drutataraṃ paṭutaradahanakaraṃ na hanyāt //
SarvSund zu AHS, Utt., 39, 82.2, 1.0 śleṣmottho rogaḥ sa nāsti vibandhaś ca sa kaścid api na vidyate yaṃ rogaṃ vibandhaṃ vā bhallātakaṃ drutataraṃ paṭutaradahanakaraṃ na hanyāt //
SarvSund zu AHS, Utt., 39, 105.2, 1.0 śuṇṭhyādīn pṛthageva pippalīr iva lohopaliptān upayujya varṣaśataṃ rogajarārahito jīvati //