Occurrences

Rasaprakāśasudhākara

Rasaprakāśasudhākara
RPSudh, 1, 4.1 giriśadhāma sadā mahadadbhutaṃ sakalarogavighātakaraṃ param /
RPSudh, 1, 17.1 tanmṛdaḥ pātane yaṃtre pātitaḥ khalu rogahā /
RPSudh, 1, 20.2 pītavarṇaḥ svarṇakartā rakto rogavināśakṛt //
RPSudh, 1, 21.2 sevitāḥ sarvarogaghnāḥ sarvasiddhividhāyakāḥ //
RPSudh, 1, 161.2 sevitaḥ sarvarogaghnaḥ sarvasiddhikaro bhavet //
RPSudh, 1, 162.2 tāvanmānena dehasya bhakṣito rogahā bhavet //
RPSudh, 1, 165.1 itthaṃ saṃsevite sūte sarvarogādvimucyate /
RPSudh, 2, 107.1 sarvarogānnihatyāśu vayaḥ stambhayate dhruvam /
RPSudh, 3, 8.2 pavanapittakaphakṣayahārakaḥ sakalarogaharaḥ paramaḥ sadā //
RPSudh, 3, 12.1 udayabhāskaranāmaraso hyayaṃ bhavati rogavighātakaraḥ svayam /
RPSudh, 3, 13.2 gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā /
RPSudh, 3, 21.2 sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt //
RPSudh, 3, 22.1 nayanarogavināśakaro bhavetsakalakāmukavibhramakārakaḥ /
RPSudh, 3, 22.2 sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ //
RPSudh, 3, 34.2 kavalitaḥ kṣayarogagaṇāpaho madanavṛddhikaraḥ paramo nṛṇām //
RPSudh, 3, 41.2 bhavati sāratamā rasaparpaṭī sakalarogavighātakarī hi sā //
RPSudh, 3, 49.1 gomūtreṇānupānena cārśorogavināśinī /
RPSudh, 3, 52.1 parpaṭī rasarājaśca rogānhantyanupānataḥ /
RPSudh, 3, 57.2 rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi //
RPSudh, 3, 59.0 mayāpi sadvaidyahitāya nūnaṃ pradarśiteyaṃ khalu roganāśinī //
RPSudh, 4, 13.2 rogānhinasti sakalān nātra kāryā vicāraṇā //
RPSudh, 4, 20.2 rogāndaivakṛtān nihanti sakalānyevaṃ tridoṣodbhavān /
RPSudh, 4, 33.2 netrarogānapi sadā kṣavajāngudajānapi //
RPSudh, 4, 55.1 jayedbahuvidhān rogān anupānaprabhedataḥ /
RPSudh, 4, 71.1 jāyate sarvarogānāṃ sevitaṃ palitāpaham /
RPSudh, 4, 73.2 sarvarogānnihantyeva nātra kāryā vicāraṇā //
RPSudh, 4, 78.2 jarādoṣakṛtān rogānvinihanti śarīriṇām //
RPSudh, 4, 92.0 sarvarogān haratyāśu śaktidāyi guṇādhikam //
RPSudh, 4, 93.1 yathārogabalaṃ vīkṣya dātavyaṃ vallamātrakam /
RPSudh, 4, 93.2 aśītirvātajān rogān tathā mehāṃśca viṃśatiḥ /
RPSudh, 4, 101.1 jāyate sarvakāryeṣu rogocchedakaraṃ sadā /
RPSudh, 4, 103.1 pramehān vātajān rogān dhanurvātādikān gadān /
RPSudh, 4, 116.2 netrarogapraśamanaṃ galaroganibarhaṇam //
RPSudh, 4, 116.2 netrarogapraśamanaṃ galaroganibarhaṇam //
RPSudh, 5, 4.2 kṛṣṇābhraṃ sarvarogāṇāṃ nāśanaṃ paramaṃ sadā //
RPSudh, 5, 9.2 sevitaṃ tatprakurute kṣayarogasamudbhavam //
RPSudh, 5, 22.2 kuṣṭhakṣayādirogaghnaṃ abhrakaṃ jāyate dhruvam //
RPSudh, 5, 25.2 sarvarogaharaṃ cāpi jāyate bahubhiḥ puṭaiḥ //
RPSudh, 5, 27.2 vīryastaṃbhavivṛddhikṛtparamidaṃ kṛcchrādirogāpaham //
RPSudh, 5, 35.1 saṃśuṣkaṃ bhakṣayedvidvān sarvarogaharaṃ param /
RPSudh, 5, 51.1 mṛtaṃ satvaṃ harenmṛtyuṃ sarvarogavināśanam /
RPSudh, 5, 53.1 anupānaprayogeṇa sarvarogānnihanti ca /
RPSudh, 5, 64.1 rasāyaneṣu sarveṣu pūrvagaṇyastu rogahā /
RPSudh, 5, 68.1 sarvān rogānnihantyāśu jīved varṣaśataṃ sukhī /
RPSudh, 5, 100.1 bālānāṃ rogaharaṇaṃ jvarapāṇḍupramehanut /
RPSudh, 5, 101.0 anupānaviśeṣaṇaṃ sarvarogānnihanti ca //
RPSudh, 5, 108.2 girijaṃ kaphavātaghnaṃ viśeṣātsarvarogajit //
RPSudh, 5, 113.2 jīvedvarṣaśataṃ sāgraṃ na rogairbādhyate khalu //
RPSudh, 5, 114.1 mūtrakṛcchrāśmarīrogāḥ prayāntyeva na saṃśayaḥ /
RPSudh, 5, 115.2 vallonmitaṃ vai seveta sarvarogagaṇāpaham //
RPSudh, 5, 133.1 yonirogāṃśca nārīṇāṃ jvarāṃśca viṣamānapi /
RPSudh, 5, 133.2 strīrogānhanti sarvāṃśca śvāsakāsapurogamān //
RPSudh, 6, 14.2 kuṣṭharogaharā sā tu pārade bījadhāriṇī //
RPSudh, 6, 21.3 agnimāṃdyaṃ praśamayet koṣṭharoganibarhiṇī //
RPSudh, 6, 24.2 netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai //
RPSudh, 6, 27.1 sitaṃ snigdhaṃ himaṃ caiva netrarogaviṣāpaham /
RPSudh, 6, 40.1 kṛmirogaharaḥ samyak sūtaṃ mūrchayati dhruvam /
RPSudh, 6, 64.2 puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt //
RPSudh, 6, 65.1 puṣpābhidhaṃ ca kāsīsaṃ prasiddhaṃ netrarogahā /
RPSudh, 6, 65.3 vraṇahṛt kṣayarogaghnaṃ paṭarañjanakaṃ param //
RPSudh, 6, 69.1 sevitaṃ sarvarogaghnaṃ rasāyanavidhānataḥ /
RPSudh, 6, 69.3 āmājīrṇabhavān rogān nihantyeva na saṃśayaḥ //
RPSudh, 6, 74.2 grahaṇīkṣayarogaghnī vīryoṣṇā dīpanī matā //
RPSudh, 6, 79.1 sarvarogaharaḥ sākṣāt drāvaṇe saṃpraśasyate /
RPSudh, 7, 10.2 dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle //
RPSudh, 7, 13.1 pittāsraghnaṃ śvāsakāsādirogān hanyād evaṃ durnivāraṃ viṣaṃ ca /
RPSudh, 7, 13.2 bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca //
RPSudh, 7, 16.0 śophaṃ śūlaṃ jūrtirogaṃ viṣaṃ ca durnāmānaṃ pāṇḍurogaṃ nihanyāt //
RPSudh, 7, 16.0 śophaṃ śūlaṃ jūrtirogaṃ viṣaṃ ca durnāmānaṃ pāṇḍurogaṃ nihanyāt //
RPSudh, 7, 51.2 pittarogamalamocanaṃ sadā dhārayecca matimān sukhāvaham //