Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 1, 4.1 bhagavan śārīramānasāgantuvyādhibhir vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān vikrośataś ca mānavānabhisamīkṣya manasi naḥ pīḍā bhavati teṣāṃ sukhaiṣiṇāṃ rogopaśamārthamātmanaś ca prāṇayātrārthaṃ prajāhitahetor āyurvedaṃ śrotum icchāma ihopadiśyamānam atrāyattam aihikam āmuṣmikaṃ ca śreyaḥ tadbhagavantam upapannāḥ smaḥ śiṣyatveneti //
Su, Sū., 1, 8.8 rasāyanatantraṃ nāma vayaḥsthāpanam āyurmedhābalakaraṃ rogāpaharaṇasamarthaṃ ca /
Su, Sū., 1, 36.1 āgantavas tu ye rogās te dvidhā nipatanti hi /
Su, Sū., 5, 16.1 mūḍhagarbhodarārśo'śmarībhagaṃdaramukharogeṣv abhuktavataḥ karma kurvīta //
Su, Sū., 5, 41.1 atipātiṣu rogeṣu necched vidhim imaṃ bhiṣak /
Su, Sū., 6, 17.1 tāsām upayogādvividharogaprādurbhāvo marako vā bhaved iti //
Su, Sū., 7, 13.1 nāḍīyantrāṇi apyanekaprakārāṇi anekaprayojanāni ekatomukhānyubhayatomukhāni ca tāni srotogataśalyoddharaṇārthaṃ rogadarśanārtham ācūṣaṇārthaṃ kriyāsaukaryārthaṃ ceti tāni srotodvārapariṇāhāni yathāyogadīrghāṇi ca /
Su, Sū., 8, 18.1 ye syurmukhagatā rogā netravartmagatāśca ye /
Su, Sū., 10, 4.1 tato dūtanimittaśakunamaṅgalānulomyenāturagṛhamabhigamya upaviśya āturamabhipaśyet spṛśet pṛcchec ca tribhir etair vijñānopāyai rogāḥ prāyaśo veditavyā ity eke tattu na samyak ṣaḍvidho hi rogāṇāṃ vijñānopāyaḥ tadyathā pañcabhiḥ śrotrādibhiḥ praśnena ceti //
Su, Sū., 10, 4.1 tato dūtanimittaśakunamaṅgalānulomyenāturagṛhamabhigamya upaviśya āturamabhipaśyet spṛśet pṛcchec ca tribhir etair vijñānopāyai rogāḥ prāyaśo veditavyā ity eke tattu na samyak ṣaḍvidho hi rogāṇāṃ vijñānopāyaḥ tadyathā pañcabhiḥ śrotrādibhiḥ praśnena ceti //
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 11, 7.1 tatra pratisāraṇīyaḥ kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagaṃdarārbudārśoduṣṭavraṇanāḍīcarmakīlatilakālakanyacchavyaṅgamaśakabāhyavidradhikṛmiviṣādiṣūpadiśyate saptasu ca mukharogeṣūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca rohiṇīṣu eteṣvevānuśastrapraṇidhānam uktam //
Su, Sū., 11, 29.1 tathā marmasirāsnāyusaṃdhitaruṇāsthisevanīdhamanīgalanābhinakhāntaḥśephaḥsrotaḥsvalpamāṃseṣu ca pradeśeṣv akṣṇoś ca na dadyādanyatra vartmarogāt //
Su, Sū., 11, 31.3 sa dhīmatā samyaganuprayukto rogānnihanyādacireṇa ghorān //
Su, Sū., 12, 3.1 kṣārādagnirgarīyān kriyāsu vyākhyātaḥ taddagdhānāṃ rogāṇām apunarbhāvād bheṣajaśastrakṣārair asādhyānāṃ tatsādhyatvācca //
Su, Sū., 12, 6.1 sarvavyādhiṣvṛtuṣu ca picchilamannaṃ bhuktavataḥ mūḍhagarbhāśmarībhagaṃdarārśomukharogeṣvabhuktavataḥ karma kurvīta //
Su, Sū., 12, 9.1 tatra śirorogādhimanthayor bhrūlalāṭaśaṅkhapradeśeṣu dahet vartmarogeṣvārdrālaktakapraticchannāṃ dṛṣṭiṃ kṛtvā vartmaromakūpān //
Su, Sū., 12, 9.1 tatra śirorogādhimanthayor bhrūlalāṭaśaṅkhapradeśeṣu dahet vartmarogeṣvārdrālaktakapraticchannāṃ dṛṣṭiṃ kṛtvā vartmaromakūpān //
Su, Sū., 12, 12.2 rogasya saṃsthānamavekṣya samyaṅnarasya marmāṇi balābalaṃ ca /
Su, Sū., 13, 19.2 gṛhītāś ca tāḥ sarṣaparajanīkalkodakapradigdhagātrīḥ salilasarakamadhye muhūrtasthitā vigataklamā jñātvā tābhī rogaṃ grāhayet /
Su, Sū., 14, 30.1 atyuṣṇe 'tisvinne 'tividdhe 'jñair visrāvitam atipravartate tad atipravṛttaṃ śiro'bhitāpam āndhyam adhimanthatimiraprādurbhāvaṃ dhātukṣayamākṣepakaṃ pakṣāghātam ekāṅgavikāraṃ tṛṣṇādāhau hikkāṃ kāsaṃ śvāsaṃ pāṇḍurogaṃ maraṇaṃ cāpādayati //
Su, Sū., 14, 34.1 tvagdoṣā granthayaḥ śophā rogāḥ śoṇitajāśca ye /
Su, Sū., 15, 32.3 sarva eva cāsya rogā balavanto bhavantyāvṛtamārgatvāt srotasām atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 17, 5.4 kaphajeṣu tu rogeṣu gambhīragatitvādabhighātajeṣu vā keṣucidasamastaṃ pakvalakṣaṇaṃ dṛṣṭvā pakvamapakvamiti manyamāno bhiṣaṅmoham upaiti /
Su, Sū., 18, 9.1 marmadeśeṣu ye rogā guhyeṣvapi tathā nṝṇām /
Su, Sū., 19, 4.2 nivāte na ca rogāḥ syuḥ śārīrāgantumānasāḥ //
Su, Sū., 20, 9.1 rogaṃ sātmyaṃ ca deśaṃ ca kālaṃ dehaṃ ca buddhimān /
Su, Sū., 20, 9.2 avekṣyāgnyādikān bhāvān rogavṛtteḥ prayojayet //
Su, Sū., 20, 10.1 avasthāntarabāhulyādrogādīnāṃ vyavasthitam /
Su, Sū., 20, 21.1 viruddhāśanajān rogān pratihanti virecanam /
Su, Sū., 20, 24.2 teṣām eva viśeṣeṇa sadā rogavivardhanaḥ //
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 25, 6.2 pramehapiḍakāśophastanarogāvamanthakāḥ //
Su, Sū., 25, 14.2 trayastrayaścopadaṃśāḥ stanarogā vidārikā //
Su, Sū., 25, 36.2 karoti rogān vividhān yathoktāṃśchinnāsu bhinnāsvathavā sirāsu //
Su, Sū., 29, 20.2 garhitāḥ pittarogeṣu dūtā vaidyamupāgatāḥ //
Su, Sū., 29, 21.1 ta eva kapharogeṣu karmasiddhikarāḥ smṛtāḥ /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 35, 19.2 nāsti rogo vinā doṣair yasmāttasmād vicakṣaṇaḥ /
Su, Sū., 35, 25.1 viṣamo vātajān rogāṃstīkṣṇaḥ pittanimittajān /
Su, Sū., 35, 39.1 sātmyāni tu deśakālajātyṛturogavyāyāmodakadivāsvapnarasaprabhṛtīni prakṛtiviruddhāny api yānyabādhakarāṇi bhavanti //
Su, Sū., 35, 42.2 tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //
Su, Sū., 35, 42.2 tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //
Su, Sū., 38, 21.2 mehārśaḥpāṇḍurogaghnaḥ śarkarānāśanaḥ paraḥ //
Su, Sū., 38, 32.2 kaphārocakahṛdrogamūtrakṛcchrarujāpahaḥ //
Su, Sū., 38, 53.2 pipāsāviṣahṛdrogacchardimūrcchāharo gaṇaḥ //
Su, Sū., 38, 63.2 pipāsāviṣahṛdrogapāṇḍumehaharas tathā //
Su, Sū., 39, 11.2 roge śodhanasādhye tu yo bhaveddoṣadurbalaḥ /
Su, Sū., 43, 4.1 jīmūtakakusumacūrṇaṃ pūrvavadeva kṣīreṇa nirvṛtteṣu kṣīrayavāgūṃ romaśeṣu saṃtānikām aromaśeṣu dadhyuttaraṃ haritapāṇḍuṣu dadhi tatkaṣāyasaṃsṛṣṭāṃ vā surāṃ kaphārocakakāsaśvāsapāṇḍurogayakṣmasu paryāgateṣu madanaphalamajjavadupayogaḥ //
Su, Sū., 43, 7.1 ikṣvākukusumacūrṇaṃ vā pūrvavat evaṃ kṣīreṇa kāsaśvāsacchardikapharogeṣūpayogaḥ //
Su, Sū., 44, 5.2 cūrṇīkṛtam saindhavanāgarāḍhyamamlaiḥ pibenmārutarogajuṣṭaḥ //
Su, Sū., 44, 54.1 doṣaghnā grahaṇīpāṇḍurogārśaḥkuṣṭhanāśanāḥ /
Su, Sū., 44, 69.2 saṃtarpaṇakṛtān rogān prāyo hanti harītakī //
Su, Sū., 44, 71.2 triphalā sarvarogaghnī tribhāgaghṛtamūrchitā //
Su, Sū., 44, 80.1 bhinattyāśveva doṣāṇāṃ rogān hanti ca dustarān /
Su, Sū., 44, 86.3 avekṣya samyagrogādīn yathāvadupayojayet //
Su, Sū., 45, 10.2 sa bāhyābhyantarān rogān prāpnuyāt kṣipram eva tu //
Su, Sū., 45, 15.2 śvayathuṃ pāṇḍurogaṃ ca tvagdoṣamavipākatām //
Su, Sū., 45, 16.2 anyānvā viṣamānrogānprāpnuyād acireṇa saḥ //
Su, Sū., 45, 21.2 tatra sahyaprabhavāḥ kuṣṭhaṃ janayanti vindhyaprabhavāḥ kuṣṭhaṃ pāṇḍurogaṃ ca malayaprabhavāḥ kṛmīn mahendraprabhavāḥ ślīpadodarāṇi himavatprabhavā hṛdrogaśvayathuśirorogaślīpadagalagaṇḍān prācyāvantyā aparāvantyāścārśāṃsyupajanayanti pāriyātraprabhavāḥ pathyā balārogyakarya iti //
Su, Sū., 45, 21.2 tatra sahyaprabhavāḥ kuṣṭhaṃ janayanti vindhyaprabhavāḥ kuṣṭhaṃ pāṇḍurogaṃ ca malayaprabhavāḥ kṛmīn mahendraprabhavāḥ ślīpadodarāṇi himavatprabhavā hṛdrogaśvayathuśirorogaślīpadagalagaṇḍān prācyāvantyā aparāvantyāścārśāṃsyupajanayanti pāriyātraprabhavāḥ pathyā balārogyakarya iti //
Su, Sū., 45, 21.2 tatra sahyaprabhavāḥ kuṣṭhaṃ janayanti vindhyaprabhavāḥ kuṣṭhaṃ pāṇḍurogaṃ ca malayaprabhavāḥ kṛmīn mahendraprabhavāḥ ślīpadodarāṇi himavatprabhavā hṛdrogaśvayathuśirorogaślīpadagalagaṇḍān prācyāvantyā aparāvantyāścārśāṃsyupajanayanti pāriyātraprabhavāḥ pathyā balārogyakarya iti //
Su, Sū., 45, 29.2 pārśvaśūle pratiśyāye vātaroge galagrahe //
Su, Sū., 45, 42.2 madyapānātsamudbhūte roge pittotthite tathā //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 84.1 takraṃ madhuramamlaṃ kaṣāyānurasam uṣṇavīryaṃ laghu rūkṣam agnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatpraśamanam avṛṣyaṃ ca //
Su, Sū., 45, 86.2 na mūrcchābhramadāheṣu na roge raktapaittike //
Su, Sū., 45, 93.1 kṣīrotthaṃ punarnavanītamutkṛṣṭasnehamādhuryamatiśītaṃ saukumāryakaraṃ cakṣuṣyaṃ saṃgrāhi raktapittanetrarogaharaṃ prasādanaṃ ca //
Su, Sū., 45, 105.1 kṣīraghṛtaṃ punaḥ saṃgrāhi raktapittabhramamūrcchāpraśamanaṃ netrarogahitaṃ ca //
Su, Sū., 45, 115.1 nimbātasīkusumbhamūlakajīmūtakavṛkṣakakṛtavedhanārkakampillakahastikarṇapṛthvīkāpīlukarañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajyotiṣmatīphalatailāni tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipākāni sarāṇy anilakaphakṛmikuṣṭhapramehaśirorogāpaharāṇi ceti //
Su, Sū., 45, 136.2 śvāsādiṣu ca rogeṣu praśastaṃ tadviśeṣataḥ //
Su, Sū., 45, 186.1 ākṣikaḥ pāṇḍurogaghno vraṇyaḥ saṃgrāhako laghuḥ /
Su, Sū., 45, 196.2 pippalyādikṛto gulmakapharogaharaḥ smṛtaḥ //
Su, Sū., 45, 197.1 cikitsiteṣu vakṣyante 'riṣṭā rogaharāḥ pṛthak /
Su, Sū., 45, 213.1 tuṣāmbu dīpanaṃ hṛdyaṃ hṛtpāṇḍukṛmiroganut /
Su, Sū., 45, 217.1 atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśaudarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ //
Su, Sū., 45, 219.2 pāṇḍurogaharaṃ bhedi hṛdyaṃ dīpanapācanam //
Su, Sū., 45, 222.2 ānāhaśophagulmeṣu pāṇḍuroge ca māhiṣam //
Su, Sū., 45, 223.1 kāsaśvāsāpahaṃ śophakāmalāpāṇḍuroganut /
Su, Sū., 45, 227.1 garacetovikāraghnaṃ tīkṣṇaṃ grahaṇiroganut /
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 55.1 kaṣāyo madhuro hṛdyaḥ pittāsṛkkapharogahā /
Su, Sū., 46, 62.2 kaphottheṣu ca rogeṣu mandavāte ca śasyate //
Su, Sū., 46, 66.2 vātarogakṣayavamīviṣamajvaranāśanaḥ //
Su, Sū., 46, 116.2 dūṣayedraktapittaṃ tu kuṣṭharogaṃ karotyasau /
Su, Sū., 46, 245.1 hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikāsaśophān /
Su, Sū., 46, 316.1 sakṣāraṃ dīpanaṃ sūkṣmaṃ śūlahṛdroganāśanam /
Su, Sū., 46, 387.2 drākṣāmadhūkasaṃyuktaḥ kapharoganibarhaṇaḥ //
Su, Sū., 46, 440.2 na pibecchvāsakāsārto roge cāpyūrdhvajatruge //
Su, Nid., 1, 4.2 sthānaṃ karma ca rogāṃś ca vada me vadatāṃ vara //
Su, Nid., 1, 8.2 acintyavīryo doṣāṇāṃ netā rogasamūharāṭ //
Su, Nid., 1, 15.2 ūrdhvajatrugatān rogān karoti ca viśeṣataḥ //
Su, Nid., 1, 18.2 kruddhaś ca kurute rogān prāyaśaḥ sarvadehagān //
Su, Nid., 1, 20.1 kruddhaś ca kurute rogān ghorān bastigudāśrayān /
Su, Nid., 1, 40.2 rogādhvapramadāmadyavyāyāmaiś cātipīḍanāt //
Su, Nid., 2, 8.1 teṣāṃ tu bhaviṣyatāṃ pūrvarūpāṇi anne 'śraddhā kṛcchrāt paktiramlīkā paridāho viṣṭambhaḥ pipāsā sakthisadanamāṭopaḥ kārśyam udgārabāhulyam akṣṇoḥ śvayathur antrakūjanaṃ gudaparikartanamāśaṅkā pāṇḍurogagrahaṇīdoṣaśoṣāṇāṃ kāsaśvāsau balahānir bhramastandrā nidrendriyadaurbalyaṃ ca //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 5, 30.2 karmabhiḥ pāparogasya prāhuḥ kuṣṭhasya saṃbhavam //
Su, Nid., 5, 31.2 nātaḥ kaṣṭataro rogo yathā kuṣṭhaṃ prakīrtitam //
Su, Nid., 5, 34.2 aupasargikarogāśca saṃkrāmanti narānnaram //
Su, Nid., 6, 13.1 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravā vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām /
Su, Nid., 10, 15.2 tāvantaḥ stanarogāḥ syuḥ strīṇāṃ tair eva hetubhiḥ //
Su, Nid., 10, 26.2 raktaṃ māṃsaṃ ca saṃdūṣya stanarogāya kalpate //
Su, Nid., 11, 12.2 medaḥkaphābhyāṃ khalu roga eṣa sudustaro varṣagaṇānubandhī //
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Nid., 16, 1.1 athāto mukharogāṇāṃ nidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 16, 3.1 mukharogāḥ pañcaṣaṣṭirbhavanti saptasvāyataneṣu /
Su, Nid., 16, 52.2 jñeyo 'dhijihvaḥ khalu roga eṣa vivarjayedāgatapākamenam //
Su, Nid., 16, 61.2 kaphopadigdheṣvanilāyaneṣu jñeyaḥ sa rogaḥ śvasanāt svaraghnaḥ //
Su, Śār., 2, 20.1 dāhaḥ pralāpaḥ pāṇḍutvaṃ tandrā rogāś ca vātajāḥ /
Su, Śār., 7, 9.2 tadāsya vividhā rogā jāyante vātasaṃbhavāḥ //
Su, Śār., 7, 11.2 tadāsya vividhā rogā jāyante pittasaṃbhavāḥ //
Su, Śār., 7, 13.2 tadāsya vividhā rogā jāyante śleṣmasaṃbhavāḥ //
Su, Śār., 7, 15.2 tadāsya vividhā rogā jāyante raktasaṃbhavāḥ //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 10, 35.1 nimīlitākṣo mūrdhasthe śiro roge na dhārayet /
Su, Cik., 1, 33.2 apākeṣu tu rogeṣu kaṭhineṣu sthireṣu ca //
Su, Cik., 1, 35.1 gatimatsu ca rogeṣu bhedanaṃ prāptam ucyate /
Su, Cik., 1, 36.1 marmopari ca jāteṣu rogeṣūkteṣu dāraṇam /
Su, Cik., 1, 44.1 roge vyadhanasādhye tu yathoddeśaṃ pramāṇataḥ /
Su, Cik., 1, 129.1 ūrdhvajatrugatān rogān vraṇāṃś ca kaphavātajān /
Su, Cik., 3, 63.2 manyāstambhe śiroroge karṇaśūle hanugrahe //
Su, Cik., 4, 30.1 gandharvahastamuṣkakanaktamālāṭarūṣakapūtīkāragvadhacitrakādīnāṃ patrāṇyārdrāṇi lavaṇena sahodūkhale 'vakṣudya snehaghaṭe prakṣipyāvalipya gośakṛdbhir dāhayet etat patralavaṇam upadiśanti vātarogeṣu //
Su, Cik., 4, 31.1 evaṃ snuhīkāṇḍavārttākuśigrulavaṇāni saṃkṣudya ghaṭaṃ pūrayitvā sarpistailavasāmajjabhiḥ prakṣipyāvalipya gośakṛdbhir dāhayet etat snehalavaṇam upadiśanti vātarogeṣu //
Su, Cik., 4, 32.2 ityetat kalyāṇakalavaṇaṃ vātarogagulmaplīhāgniṣaṅgājīrṇārśo'rocakārtānāṃ kāsādibhiḥ kṛmibhir upadrutānāṃ copadiśanti pānabhojaneṣvapīti //
Su, Cik., 4, 33.3 saṃskārapācanāccedaṃ vātarogeṣu śasyate //
Su, Cik., 5, 4.3 tasya pūrvarūpāṇi todadāhakaṇḍūśophastambhatvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbalyāni śyāvāruṇamaṇḍalotpattiścākasmāt pāṇipādatalāṅguligulphamaṇibandhaprabhṛtiṣu tatrāpratikāriṇo 'pacāriṇaś ca rogo vyaktataras tasya lakṣaṇamuktaṃ tatrāpratikāriṇo vaikalyaṃ bhavati //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 23.1 gṛdhrasīviśvācīkroṣṭukaśiraḥkhañjapaṅgulavātakaṇṭakapādadāhapādaharṣāvabāhukabādhiryadhamanīgatavātarogeṣu yathoktaṃ yathoddeśaṃ ca sirāvyadhaṃ kuryāt anyatrāvabāhukāt vātavyādhicikitsitaṃ cāvekṣeta //
Su, Cik., 5, 28.1 hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṃ vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr apahanti //
Su, Cik., 5, 36.1 hṛdrogamaruciṃ gulmaṃ tathābhyantaravidradhim /
Su, Cik., 6, 14.1 dvipañcamūlīdantīcitrakapathyānāṃ tulāmāhṛtya jalacaturdroṇe vipācayet tataḥ pādāvaśiṣṭaṃ kaṣāyamādāya suśītaṃ guḍatulayā sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle tataḥ prātaḥ prātarmātrāṃ pāyayeta tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati //
Su, Cik., 6, 15.2 eṣa khalvariṣṭaḥ plīhāgniṣaṅgārśograhaṇīhṛt pāṇḍurogaśophakuṣṭhagulmodarakṛmiharo balavarṇakaraś ceti //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 9, 44.1 pathyā vyoṣaṃ sekṣujātaṃ satailaṃ līḍhvā śīghraṃ mucyate kuṣṭharogāt /
Su, Cik., 9, 45.1 pītvā māsaṃ vā palāṃśāṃ haridrāṃ mūtreṇāntaṃ pāparogasya gacchet /
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 12, 11.1 triphalācitrakatrikaṭukaviḍaṅgamustānāṃ nava bhāgāstāvanta eva kṛṣṇāyaścūrṇasya tatsarvamaikadhyaṃ kṛtvā yathāyogaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta etannavāyasam etena jāṭharyaṃ na bhavati sanno 'gnirāpyāyate durnāmaśophapāṇḍukuṣṭharogāvipākakāsaśvāsapramehāśca na bhavanti //
Su, Cik., 13, 16.1 na so 'sti rogo yaṃ cāpi nihanyānna śilājatu /
Su, Cik., 13, 35.2 paillyaṃ hanyād armanaktāndhyakācān nīlīrogaṃ taimiraṃ cāñjanena //
Su, Cik., 14, 14.1 pippalīpippalīmūlacavyacitrakaśṛṅgaverayavakṣārasaindhavānāṃ pālikā bhāgāḥ ghṛtaprasthaṃ tattulyaṃ ca kṣīraṃ tadaikadhyaṃ vipācayet etat ṣaṭpalakaṃ nāma sarpiḥ plīhāgnisaṅgagulmodarodāvartaśvayathupāṇḍurogakāsaśvāsapratiśyāyordhvavātaviṣamajvarān apahanti /
Su, Cik., 17, 13.1 visphoṭaduṣṭavraṇaśīrṣarogān pākaṃ tathāsyasya nihanti pānāt /
Su, Cik., 17, 45.2 rogaṃ stanotthitamavekṣya bhiṣagvidadhyādyadvidradhāvabhihitaṃ bahuśo vidhānam //
Su, Cik., 18, 47.2 siddhaṃ balābhyāṃ ca sadevadāru hitāya nityaṃ galagaṇḍaroge //
Su, Cik., 18, 51.2 saśṛṅgaverāḥ sapaṭolanimbā hitāya deyā galagaṇḍaroge //
Su, Cik., 20, 38.2 padminīkaṇṭake roge chardayennimbavāriṇā //
Su, Cik., 20, 46.2 saṃniruddhagudaṃ rogaṃ valmīkaṃ vahnirohiṇīm //
Su, Cik., 22, 10.2 dantamūlagatānāṃ tu rogāṇāṃ karma vakṣyate //
Su, Cik., 22, 30.1 raktātiyogāt pūrvoktā rogā ghorā bhavanti hi /
Su, Cik., 22, 43.1 sādhyānāṃ dantarogāṇāṃ cikitsitamudīritam /
Su, Cik., 22, 71.2 kaphaghno mārutaghnaśca mukharogavināśanaḥ //
Su, Cik., 22, 75.2 eṣa sarvān kaphakṛtān rogān yogo 'pakarṣati //
Su, Cik., 22, 77.1 rogāṇāṃ mukhajātānāṃ sādhyānāṃ karma kīrtitam /
Su, Cik., 22, 77.2 asādhyā api vakṣyante rogā ye tatra kīrtitāḥ //
Su, Cik., 22, 81.1 asādhyāḥ kīrtitā hyete rogā nava daśaiva ca /
Su, Cik., 24, 10.2 na khādedgalatālvoṣṭhajihvārogasamudbhave //
Su, Cik., 24, 17.1 raktapittakṛtān rogān sadya eva vināśayet /
Su, Cik., 24, 19.2 na netrarogā jāyante tasmād añjanamācaret //
Su, Cik., 24, 25.1 śirogatāṃstathā rogāñchirobhaṅgo 'pakarṣati /
Su, Cik., 24, 37.2 saṃtarpaṇasamutthānāṃ rogāṇāṃ naiva kārayet //
Su, Cik., 24, 49.1 samīkṣya kuryādvyāyāmamanyathā rogamāpnuyāt /
Su, Cik., 24, 55.2 kaṇḍūkoṭhānilastambhamalarogāpahaśca saḥ //
Su, Cik., 24, 69.2 pādaprakṣālanaṃ pādamalarogaśramāpaham //
Su, Cik., 24, 71.2 pādarogaharaṃ vṛṣyaṃ rakṣoghnaṃ prītivardhanam //
Su, Cik., 24, 107.2 agnidīptikaraṃ nṝṇāṃ rogāṇāṃ śamanaṃ prati //
Su, Cik., 24, 112.1 ativyavāyājjāyante rogāścākṣepakādayaḥ /
Su, Cik., 26, 12.2 mahatā meḍhrarogeṇa marmacchedena vā punaḥ //
Su, Cik., 33, 14.2 sthūlakṣatakṣīṇakṛśātivṛddhamūtrāturān kevalavātarogān //
Su, Cik., 33, 16.1 avamyavamanād rogāḥ kṛcchratāṃ yānti dehinām /
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Cik., 35, 5.1 tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhṛtiṣu cātyartham upayujyate //
Su, Cik., 35, 5.1 tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhṛtiṣu cātyartham upayujyate //
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Cik., 36, 9.2 pratyāgacchaṃstataḥ kuryādrogān bastivighātajān //
Su, Cik., 37, 10.2 kaṭyūrupṛṣṭhakoṣṭhasthān vātarogāṃśca nāśayet //
Su, Cik., 37, 126.2 ghorānanyān bastijāṃścāpi rogān hitvā mehānuttaro hanti bastiḥ //
Su, Cik., 38, 50.2 sarvamārutarogaghnaṃ vayaḥsthāpanam uttamam //
Su, Cik., 38, 59.1 gulmāsṛgdarahṛtpāṇḍurogān saviṣamajvarān /
Su, Cik., 38, 63.1 medasvināmanagnīnāṃ kapharogāśanadviṣām /
Su, Cik., 39, 24.2 snigdhaśuddhākṣirogārtā jvarātīsāriṇaśca ye //
Su, Cik., 40, 11.1 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran //
Su, Cik., 40, 16.1 tathā kāsaśvāsārocakāsyopalepasvarabhedamukhāsrāvakṣavathuvamathukrathatandrānidrāhanumanyāstambhāḥ pīnasaśirorogakarṇākṣiśūlā vātakaphanimittāścāsya mukharogā na bhavanti //
Su, Cik., 40, 16.1 tathā kāsaśvāsārocakāsyopalepasvarabhedamukhāsrāvakṣavathuvamathukrathatandrānidrāhanumanyāstambhāḥ pīnasaśirorogakarṇākṣiśūlā vātakaphanimittāścāsya mukharogā na bhavanti //
Su, Cik., 40, 17.2 tatra yogo rogapraśamano 'yogo rogāpraśamanaḥ tālugalaśoṣaparidāhapipāsāmūrcchābhramamadakarṇakṣveḍadṛṣṭināsārogadaurbalyānyatiyogo janayati //
Su, Cik., 40, 17.2 tatra yogo rogapraśamano 'yogo rogāpraśamanaḥ tālugalaśoṣaparidāhapipāsāmūrcchābhramamadakarṇakṣveḍadṛṣṭināsārogadaurbalyānyatiyogo janayati //
Su, Cik., 40, 17.2 tatra yogo rogapraśamano 'yogo rogāpraśamanaḥ tālugalaśoṣaparidāhapipāsāmūrcchābhramamadakarṇakṣveḍadṛṣṭināsārogadaurbalyānyatiyogo janayati //
Su, Cik., 40, 22.2 tattu deyaṃ vātābhibhūte śirasi dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogāsyaśoṣāvabāhukākālajavalīpalitaprādurbhāvadāruṇaprabodheṣu vātapaittikeṣu mukharogeṣvanyeṣu ca vātapittaharadravyasiddhena sneheneti //
Su, Cik., 40, 22.2 tattu deyaṃ vātābhibhūte śirasi dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogāsyaśoṣāvabāhukākālajavalīpalitaprādurbhāvadāruṇaprabodheṣu vātapaittikeṣu mukharogeṣvanyeṣu ca vātapittaharadravyasiddhena sneheneti //
Su, Cik., 40, 35.2 rogāśāntiśca tatreṣṭaṃ bhūyo nasyaṃ prayojayet //
Su, Cik., 40, 54.1 nasyena rogāḥ śāmyanti narāṇāmūrdhvajatrujāḥ /
Su, Ka., 2, 14.2 vairāṭakenāṅgaduḥkhaṃ śirorogaśca jāyate //
Su, Ka., 2, 53.2 śophe 'tisāre mūrcchāyāṃ hṛdroge jaṭhare 'pi ca //
Su, Ka., 3, 34.1 yathāviṣaṃ sa rogeṇa kliśyate mriyate 'pi vā /
Su, Ka., 8, 8.1 tair bhavantīha daṣṭānāṃ rogā vātanimittajāḥ /
Su, Ka., 8, 12.1 tair bhavantīha daṣṭānāṃ rogāḥ pittanimittajāḥ /
Su, Ka., 8, 15.1 tair bhavantīha daṣṭānāṃ rogāḥ kaphanimittajāḥ /
Su, Ka., 8, 18.1 tāstāśca vedanāstīvrā rogā vai sānnipātikāḥ /
Su, Ka., 8, 126.2 tṛṇmūrcchāśvāsahṛdrogahikkākāsāḥ syurucchritāḥ //
Su, Utt., 1, 4.2 nikhilenopadiśyante yatra rogāḥ pṛthagvidhāḥ //
Su, Utt., 1, 6.2 upasargādayo rogā ye cāpyāgantavaḥ smṛtāḥ //
Su, Utt., 1, 8.1 yatroktā vividhā arthā rogasādhanahetavaḥ /
Su, Utt., 1, 9.1 ādāvevottamāṅgasthān rogānabhidadhāmyaham /
Su, Utt., 1, 21.1 jāyante netrabhāgeṣu rogāḥ paramadāruṇāḥ /
Su, Utt., 1, 24.2 vidadhyānnetrajā rogā balavantaḥ syuranyathā //
Su, Utt., 1, 29.2 tathā bāhyau punardvau ca rogāḥ ṣaṭsaptatiḥ smṛtāḥ /
Su, Utt., 1, 45.2 bāhyajau dvau samākhyātau rogau paramadāruṇau /
Su, Utt., 2, 3.2 krimigranthiśca vijñeyā rogāḥ sandhigatā nava //
Su, Utt., 4, 3.1 prastāriśuklakṣatajādhimāṃsasrāyvarmasaṃjñāḥ khalu pañca rogāḥ /
Su, Utt., 4, 4.1 rogā balāsagrathitena sārdhamekādaśākṣṇoḥ khalu śuklabhāge /
Su, Utt., 6, 23.3 rujābhirugrābhirasādhya eṣa hatādhimanthaḥ khalu nāma rogaḥ //
Su, Utt., 6, 30.1 mohāt sirotpāta upekṣitastu jāyeta rogastu sirāpraharṣaḥ /
Su, Utt., 7, 5.1 rogāṃstadāśrayān ghorān ṣaṭ ca ṣaṭ ca pracakṣmahe /
Su, Utt., 7, 28.2 parimlāyini roge syānmlāyyānīlaṃ ca maṇḍalam //
Su, Utt., 7, 34.1 ṣaḍ liṅganāśāḥ ṣaḍime ca rogā dṛṣṭyāśrayāḥ ṣaṭ ca ṣaḍeva ca syuḥ /
Su, Utt., 7, 39.2 sadhūmakān paśyati sarvabhāvāṃstaṃ dhūmadarśīti vadanti rogam //
Su, Utt., 7, 42.1 rujāvagāḍhā ca tamakṣirogaṃ gambhīriketi pravadanti tajjñāḥ /
Su, Utt., 8, 5.2 rogā varjayitavyāḥ syurdaśa pañca ca jānatā /
Su, Utt., 9, 17.1 rogo yaścānyatovāto yaśca mārutaparyayaḥ /
Su, Utt., 9, 25.1 pavanaprabhavā rogā ye keciddṛṣṭināśanāḥ /
Su, Utt., 11, 10.2 roge balāsagrathite 'ñjanaṃ jñaiḥ kartavyametat suviśuddhakāye //
Su, Utt., 15, 22.1 rogayoścaitayoḥ kāryamarmoktaṃ pratisāraṇam /
Su, Utt., 17, 29.2 bhavedghṛtaṃ traiphalam eva śodhanaṃ viśeṣataḥ śoṇitapittarogayoḥ //
Su, Utt., 17, 41.2 uśīralodhratriphalāpriyaṅgubhiḥ pacettu nasyaṃ kapharogaśāntaye //
Su, Utt., 17, 86.1 adhimanthādayaścānye rogāḥ syurvyadhadoṣajāḥ /
Su, Utt., 18, 9.1 rogasthānaviśeṣeṇa kecit kālaṃ pracakṣate /
Su, Utt., 18, 17.2 śīrṇapakṣmāvilaṃ jihmaṃ rogakliṣṭaṃ ca yadbhṛśam //
Su, Utt., 18, 44.2 rogamāścyotanaṃ hanti sekastu balavattaram //
Su, Utt., 18, 45.1 tau tridhaivopayujyete rogeṣu puṭapākavat /
Su, Utt., 18, 48.2 rogāñchirasi sambhūtān hatvātiprabalān guṇān //
Su, Utt., 18, 57.1 yathādoṣaṃ prayojyāni tāni rogaviśāradaiḥ /
Su, Utt., 18, 84.1 dṛṣṭerbalavivṛddhyarthaṃ yāpyarogakṣayāya ca /
Su, Utt., 18, 93.2 adhṛṣyaḥ sarvabhūtānāṃ dṛṣṭirogavivarjitaḥ //
Su, Utt., 19, 8.2 ṣaṭsaptatirnayanajā ya ime pradiṣṭā rogā bhavantyamahatāṃ mahatāṃ ca tebhyaḥ //
Su, Utt., 19, 16.2 syande kaphādabhihitaṃ kramamācarecca bālasya rogakuśalo 'kṣigadaṃ jighāṃsuḥ //
Su, Utt., 20, 5.2 ete karṇagatā rogā aṣṭāviṃśatirīritāḥ //
Su, Utt., 21, 4.2 caturṇām api rogāṇāṃ sāmānyaṃ bheṣajaṃ viduḥ //
Su, Utt., 22, 5.3 ekatriṃśanmitāste tu nāsārogāḥ prakīrtitāḥ //
Su, Utt., 22, 8.1 nireti pūtirmukhanāsikābhyāṃ taṃ pūtināsaṃ pravadanti rogam /
Su, Utt., 22, 10.2 nāsā sravet pūyamasṛgvimiśraṃ taṃ pūyaraktaṃ pravadanti rogam //
Su, Utt., 22, 12.1 kaphānuyāto bahuśaḥ saśabdastaṃ rogamāhuḥ kṣavathuṃ vidhijñāḥ /
Su, Utt., 22, 16.1 ghrāṇaṃ vṛṇotīva tadā sa rogo nāsāpratīnāha iti pradiṣṭaḥ /
Su, Utt., 22, 19.2 rogaḥ pratiśyāya ihopadiṣṭaḥ sa vakṣyate pañcavidhaḥ purastāt //
Su, Utt., 22, 20.1 nāsāsrotogatā rogāstriṃśadekaśca kīrtitāḥ /
Su, Utt., 23, 8.2 dīpte roge paittikaṃ saṃvidhānaṃ kuryāt sarvaṃ svādu yacchītalaṃ ca //
Su, Utt., 23, 12.1 śeṣān rogān ghrāṇajān saṃniyaccheduktaṃ teṣāṃ yadyathā saṃvidhānam //
Su, Utt., 24, 17.1 kālena rogajananā jāyante duṣṭapīnasāḥ /
Su, Utt., 24, 22.2 śokaṃ ca madyāni navāni caiva vivarjayet pīnasarogajuṣṭaḥ //
Su, Utt., 25, 14.2 gaṇḍasya pārśve tu karoti kampaṃ hanugrahaṃ locanajāṃśca rogān //
Su, Utt., 26, 3.1 vātavyādhividhiḥ kāryaḥ śiroroge 'nilātmake /
Su, Utt., 26, 12.1 pittaraktasamutthānau śirorogau nivārayet /
Su, Utt., 26, 18.2 kaphotthitaṃ śirorogaṃ jayet kaphanivāraṇaiḥ //
Su, Utt., 26, 24.1 śiroroge tridoṣotthe tridoṣaghno vidhirhitaḥ /
Su, Utt., 26, 36.1 eṣa eva prayoktavyaḥ śiroroge kaphātmake /
Su, Utt., 26, 42.1 kṛmikṣayakṛtau hitvā śirorogeṣu buddhimān /
Su, Utt., 26, 44.2 ṣaṭsaptatirnetrarogā daśāṣṭādaśa karṇajāḥ //
Su, Utt., 38, 4.1 sa duṣṭo yonimāsādya yonirogāya kalpate /
Su, Utt., 38, 5.1 viṃśatirvyāpado yonernirdiṣṭā rogasaṃgrahe /
Su, Utt., 38, 31.1 śukrārtavādayo doṣāḥ stanarogāśca kīrtitāḥ /
Su, Utt., 38, 32.1 garbhiṇīpratirogeṣu cikitsā cāpyudāhṛtā /
Su, Utt., 38, 32.3 apaprajātārogāṃśca cikitseduttarādbhiṣak //
Su, Utt., 39, 8.2 jvaramādau pravakṣyāmi sa rogānīkarāṭ smṛtaḥ //
Su, Utt., 39, 20.1 vividhādabhighātācca rogotthānāt prapākataḥ /
Su, Utt., 39, 68.1 kuryāccāturthakaṃ ghoramantakaṃ rogasaṃkaram /
Su, Utt., 39, 81.2 rogāṇāṃ tu samutthānād vidāhāgantutas tathā //
Su, Utt., 39, 239.1 darśanasparśanābhyāṃ ca sarvarogaharaṃ śivam /
Su, Utt., 39, 244.1 jīrṇajvare ca śophe ca pāṇḍuroge ca pūjitam /
Su, Utt., 39, 253.1 ghrāṇakarṇākṣivadanavartmarogavraṇāpaham /
Su, Utt., 39, 255.2 kṣatakṣīṇe kṣaye śvāse hṛdroge caitadiṣyate //
Su, Utt., 39, 315.2 vātarogāpahāḥ sarve snehā ye samyagīritāḥ //
Su, Utt., 40, 15.1 śokotpanno duścikitsyo 'timātraṃ rogo vaidyaiḥ kaṣṭa eṣa pradiṣṭaḥ /
Su, Utt., 40, 153.2 tasmāt pravāhikāroge mārutaṃ śamayedbhiṣak //
Su, Utt., 40, 154.2 sukhāmbupītāḥ śamayanti rogaṃ medhyāṇḍasiddhaṃ saghṛtaṃ payo vā //
Su, Utt., 40, 172.2 grahaṇīrogamāhustamāyurvedavido janāḥ //
Su, Utt., 41, 3.1 anekarogānugato bahurogapurogamaḥ /
Su, Utt., 41, 3.1 anekarogānugato bahurogapurogamaḥ /
Su, Utt., 41, 40.2 drākṣāsitāmāgadhikāvalehaḥ sakṣaudratailaḥ kṣayarogaghātī //
Su, Utt., 42, 52.1 hṛdrogaṃ grahaṇīdoṣaṃ pāṇḍurogaṃ ca dāruṇam /
Su, Utt., 42, 52.1 hṛdrogaṃ grahaṇīdoṣaṃ pāṇḍurogaṃ ca dāruṇam /
Su, Utt., 43, 4.2 kurvanti hṛdaye bādhāṃ hṛdrogaṃ taṃ pracakṣate //
Su, Utt., 44, 4.2 sarveṣu caiteṣviha pāṇḍubhāvo yato 'dhiko 'taḥ khalu pāṇḍurogaḥ //
Su, Utt., 44, 24.2 takrānupāno vaṭakaḥ prayuktaḥ kṣiṇoti ghorān api pāṇḍurogān //
Su, Utt., 44, 30.1 hantyeṣa lehaḥ khalu pāṇḍurogaṃ saśothamugrām api kāmalāṃ ca /
Su, Utt., 44, 35.2 takraudanāśī vijayeta rogaṃ pāṇḍuṃ tathā dīpayate 'nalaṃ ca //
Su, Utt., 45, 35.1 puṣpāṇi śigrośca vicūrṇya leho madhvanvitaḥ śoṇitapittaroge /
Su, Utt., 45, 38.1 śītopacāraṃ madhuraṃ ca kuryādviśeṣataḥ śoṇitapittaroge /
Su, Utt., 47, 81.2 pibet surāṃ naiva labheta rogān mano'nuvighnaṃ ca madaṃ na yāti //
Su, Utt., 49, 13.2 kṛmihṛdrogatulyena lakṣaṇena ca lakṣitā //
Su, Utt., 49, 26.1 kṛmihṛdrogavaccāpi kṛmijāṃ sādhayedvamīm /
Su, Utt., 51, 16.1 śvāse kāse ca hikkāyāṃ hṛdroge cāpi pūjitam /
Su, Utt., 51, 43.2 pāṇḍurogeṣu śotheṣu ye yogāḥ saṃprakīrtitāḥ //
Su, Utt., 51, 56.2 rogāstathaite khalu durnivārāḥ śvāsaśca kāsaśca vilambikā ca //
Su, Utt., 52, 3.1 uktā ye hetavo nṝṇāṃ rogayoḥ śvāsahikkayoḥ /
Su, Utt., 52, 46.1 pāṇḍvāmayaśvāsaśirovikārān hṛdrogahikkāviṣamajvarāṃśca /
Su, Utt., 54, 10.2 prasekārucihṛdrogaviḍbhedāstu purīṣajaiḥ //
Su, Utt., 54, 14.2 śirohṛdrogavamathupratiśyāyakarāśca te //
Su, Utt., 54, 18.2 jvaro vivarṇatā śūlaṃ hṛdrogaḥ sadanaṃ bhramaḥ //
Su, Utt., 55, 13.1 bhavanti gāḍhaṃ kṣavathor vighātācchiro'kṣināsāśravaṇeṣu rogāḥ /
Su, Utt., 55, 17.1 śrāntasya niḥśvāsavinigraheṇa hṛdrogamohāvathavāpi gulmaḥ /
Su, Utt., 55, 36.1 ādhmānādyeṣu rogeṣu yathāsvaṃ prayateta hi /
Su, Utt., 55, 40.2 tṛṣṇāhikkāśirorogamanaḥśravaṇavibhramān //
Su, Utt., 58, 4.2 mūtraukasādau dvau cāpi rogā dvādaśa kīrtitāḥ //
Su, Utt., 58, 25.1 mūtraukasādaṃ taṃ vidyādrogaṃ pittakṛtaṃ budhaḥ /
Su, Utt., 58, 71.1 prajñāhitaṃ ca dhanyaṃ ca sarvarogāpahaṃ śivam /
Su, Utt., 64, 56.1 ghorānṛtukṛtān rogānnāpnoti sa kadācana /
Su, Utt., 64, 72.2 madhye tu pītam apahantyavisāribhāvād ye madhyadehamabhibhūya bhavanti rogāḥ //
Su, Utt., 65, 9.3 siddhaṃ balābhyāṃ ca sadevadāru hitāya nityaṃ galagaṇḍaroge /
Su, Utt., 66, 8.1 rogāṇāṃ tu sahasraṃ yacchataṃ viṃśatireva ca /
Su, Utt., 66, 13.2 rogaṃ viditvopacared rasabhedair yatheritaiḥ //