Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 1, 1.2 bhavarogaharau vande caṇḍikācandraśekharau //
RRĀ, R.kh., 1, 8.1 jarāmaraṇadāridryaroganāśakaromataḥ /
RRĀ, R.kh., 2, 25.2 na krameddehalohābhyāṃ rogahartā bhaveddhruvam //
RRĀ, R.kh., 3, 45.2 jārito yāti sūto'sau jarādāridryaroganut //
RRĀ, R.kh., 4, 4.2 ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet //
RRĀ, R.kh., 4, 7.1 adhaḥsthaṃ rasamādāya sarvarogeṣu yojayet /
RRĀ, R.kh., 4, 10.1 yojayetsarvarogeṣu dhamedvā bhūdhare pacet /
RRĀ, R.kh., 4, 19.2 sūkṣmacūrṇaṃ haredrogān yogavāho mahārasaḥ //
RRĀ, R.kh., 4, 28.2 dinaikaṃ mūrchitaṃ samyak sarvarogeṣu yojayet //
RRĀ, R.kh., 4, 36.3 nāmnā vaikrāntabaddho'yaṃ sarvarogeṣu yojayet //
RRĀ, R.kh., 4, 39.1 ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogahṛt /
RRĀ, R.kh., 4, 50.2 rasabhasma kvacidroge dehārthe mūrchitaṃ kvacit //
RRĀ, R.kh., 4, 52.2 sevanātsarvarogaghnaṃ rucyaṃ gurukaṣāyakam //
RRĀ, R.kh., 5, 9.1 śuddho gandho haredrogān kuṣṭhamṛtyujvarādikān /
RRĀ, R.kh., 5, 17.1 kṣatriyo mṛtyujid rakto valīpalitarogahā /
RRĀ, R.kh., 5, 46.2 sevito hanti rogāṃśca mṛto vajro na saṃśayaḥ /
RRĀ, R.kh., 6, 16.2 svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet //
RRĀ, R.kh., 6, 32.0 evaṃ niścandratāṃ yāti sarvarogeṣu yojayet //
RRĀ, R.kh., 6, 34.2 caturgajapuṭenaivaṃ niścandraṃ sarvarogajit //
RRĀ, R.kh., 6, 42.1 drave jīrṇe samādāya sarvaṃ rogeṣu yojayet /
RRĀ, R.kh., 6, 43.1 yojayedanupānairvā tattadrogaharaṃ kṣaṇāt /
RRĀ, R.kh., 6, 43.2 mṛtaṃ cābhraṃ hared rogān jarāmṛtyumanekadhā //
RRĀ, R.kh., 7, 8.1 tālako harate rogān kuṣṭhamṛtyujvarāpahaḥ /
RRĀ, R.kh., 7, 9.1 aśmarīṃ mūtrahṛdrogamaśuddhā kurute śilā /
RRĀ, R.kh., 7, 12.0 kṣālayedāranālena sarvarogeṣu yojayet //
RRĀ, R.kh., 7, 30.0 rogopaśamakartāraḥ śodhanaṃ tena vakṣyate //
RRĀ, R.kh., 8, 6.1 saukhyaṃ vīryaṃ balaṃ hanti nānārogaṃ karoti ca /
RRĀ, R.kh., 8, 32.1 āyuḥ śukraṃ balaṃ hanti rogavegaṃ karoti ca /
RRĀ, R.kh., 8, 45.0 jāyate tadvidhānena sarvarogāpahārakam //
RRĀ, R.kh., 8, 66.2 mriyate nātra saṃdehaḥ sarvarogeṣu yojayet //
RRĀ, R.kh., 8, 69.1 nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet /
RRĀ, R.kh., 9, 4.2 sarvarogaharam etat sarvakuṣṭhaharaṃ param //
RRĀ, R.kh., 9, 5.2 kāntādimuṇḍaparyantaṃ sarvarogaharaṃ param //
RRĀ, R.kh., 9, 51.2 annabhūtam āyasādyaṃ sarvarogajvarāpaham //
RRĀ, R.kh., 9, 52.0 triphalārasasaṃyuktaṃ sarvarogeṣu yojayet //
RRĀ, R.kh., 9, 58.1 kolapramāṇaṃ rogeṣu tacca yogena yojayet /
RRĀ, R.kh., 9, 64.2 śodhanaṃ sarvarogaghnaṃ balavīryāyuṣyavarddhanam //
RRĀ, R.kh., 10, 34.2 dātavyaṃ sarvarogeṣu ghṛtāśine hitāśine //
RRĀ, R.kh., 10, 41.1 saktukādyān prayuñjīta sarvaroge rasāyane /
RRĀ, Ras.kh., 2, 126.1 sarvarogajarāmṛtyūn vatsarānnāśayatyalam /
RRĀ, Ras.kh., 4, 93.2 rājayakṣmādirogāṃśca saptāhena vināśayet /