Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 14, 24.1 athāvisrāvyāḥ sarvāṅgaśophaḥ kṣīṇasya cāmlabhojananimittaḥ pāṇḍurogyarśasodariśoṣigarbhiṇīnāṃ ca śvayathavaḥ //
Su, Sū., 29, 50.1 vaidyāsanāvasādo vā rogī vā syādadhomukhaḥ /
Su, Sū., 29, 70.2 hāridraṃ bhojanaṃ vāpi yasya syāt pāṇḍurogiṇaḥ //
Su, Sū., 33, 23.2 pāṇḍusaṃghātadarśī ca pāṇḍurogī vinaśyati //
Su, Sū., 44, 58.2 trivṛdaṣṭakasaṃjño 'yaṃ praśastaḥ pittarogiṇām //
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Śār., 10, 56.1 ativṛddhāyāṃ dīrgharogiṇyāmanyena vā vikāreṇopasṛṣṭāyāṃ garbhādhānaṃ naiva kurvīta /
Su, Cik., 4, 16.1 tenopanāhaṃ kurvīta sarvadā vātarogiṇām /
Su, Cik., 4, 26.2 samāsenaivamādīni yojyānyanilarogiṣu //
Su, Cik., 4, 27.1 trivṛddantīsuvarṇakṣīrīsaptalāśaṅkhinītriphalāviḍaṅgānām akṣasamāḥ bhāgā bilvamātraḥ kalkas tilvakamūlakampillakayos triphalārasadadhipātre dve dve ghṛtapātramekaṃ tadaikadhyaṃ saṃsṛjya vipacet tilvakasarpir etat snehavirecanam upadiśanti vātarogiṣu /
Su, Cik., 4, 28.1 tilaparipīḍanopakaraṇakāṣṭhāny āhṛtyānalpakālaṃ tailaparipītānyaṇūni khaṇḍaśaḥ kalpayitvāvakṣudya mahati kaṭāhe pānīyenābhiplāvya kvāthayet tataḥ sneham ambupṛṣṭhād yad udeti tat sarakapāṇyor anyatareṇādāya vātaghnauṣadhapratīvāpaṃ snehapākakalpena vipacet etadaṇutailam upadiśanti vātarogiṣu aṇubhyastailadravyebhyo niṣpādyata ityaṇutailam //
Su, Cik., 24, 12.2 arditī karṇaśūlī ca dantarogī ca mānavaḥ //
Su, Cik., 24, 92.3 devagobrāhmaṇacaityadhvajarogipatitapāpakāriṇāṃ ca chāyāṃ nākrameta /
Su, Cik., 28, 3.2 kuṣṭhinaṃ pāṇḍurogiṇamudariṇaṃ vā kṛṣṇāyā gor mūtreṇāloḍyārdhapalikaṃ piṇḍaṃ vigatalauhitye savitari pāyayet parāhṇe cālavaṇenāmalakayūṣeṇa sarpiṣmantam odanam aśnīyāt evaṃ māsam upayujya smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 32, 6.2 hastiśuṇḍikayā nāḍyā svedayedvātarogiṇam /
Su, Cik., 37, 14.2 anvāsanavidhau yuktaṃ śasyate 'nilarogiṇām //
Su, Cik., 37, 18.1 gṛdhrasīkhañjakubjāḍhyamūtrodāvartarogiṇām /
Su, Cik., 38, 63.2 galagaṇḍagaraglāniślīpadodararogiṇām //
Su, Cik., 38, 70.1 tūrṇamāsthāpanaṃ kāryaṃ saṃsṛṣṭabahurogiṇām /
Su, Cik., 40, 24.1 tatraitaddvividhamapyabhuktavato 'nnakāle pūrvāhṇe śleṣmarogiṇāṃ madhyāhne pittarogiṇām aparāhṇe vātarogiṇām //
Su, Cik., 40, 24.1 tatraitaddvividhamapyabhuktavato 'nnakāle pūrvāhṇe śleṣmarogiṇāṃ madhyāhne pittarogiṇām aparāhṇe vātarogiṇām //
Su, Cik., 40, 24.1 tatraitaddvividhamapyabhuktavato 'nnakāle pūrvāhṇe śleṣmarogiṇāṃ madhyāhne pittarogiṇām aparāhṇe vātarogiṇām //
Su, Cik., 40, 70.1 aṅgulyagrapraṇītaṃ tu yathāsvaṃ mukharogiṇām /
Su, Ka., 2, 28.1 āmāśayasthe kaphavātarogī pakvāśayasthe 'nilapittarogī /
Su, Ka., 2, 28.1 āmāśayasthe kaphavātarogī pakvāśayasthe 'nilapittarogī /
Su, Utt., 43, 20.1 kṛmihṛdrogiṇaṃ snigdhaṃ bhojayet piśitaudanam /
Su, Utt., 45, 33.1 pathyāmahiṃsrāṃ rajanīṃ ghṛtaṃ ca lihyāttathā śoṇitapittarogī /
Su, Utt., 64, 63.2 mandāgnaye rogiṇe ca mātrāhīnaḥ praśasyate //