Occurrences

Vaikhānasagṛhyasūtra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Maṇimāhātmya
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Nāḍīparīkṣā
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Vaikhānasagṛhyasūtra
VaikhGS, 3, 7, 14.0 vāstupṛṣṭhe śunāṃ ca patitānāṃ ca śvapacāṃ pāparogiṇām //
Avadānaśataka
AvŚat, 6, 4.7 sa dārako rogī bhūto 'śakyo 'pi vadituṃ kathaṃcit pitaraṃ babhāṣe mā tāta sāhasam /
Carakasaṃhitā
Ca, Sū., 1, 129.1 duḥkhitāya śayānāya śraddadhānāya rogiṇe /
Ca, Sū., 9, 3.1 bhiṣagdravyāṇyupasthātā rogī pādacatuṣṭayam /
Ca, Sū., 17, 68.2 pratataṃ vātarogīṇi kṣīṇe majjani dehinām //
Ca, Sū., 21, 45.1 medasvinaḥ snehanityāḥ śleṣmalāḥ śleṣmarogiṇaḥ /
Ca, Sū., 28, 18.2 rogi vā klībamalpāyur virūpaṃ vā prajāyate //
Ca, Śār., 8, 6.5 atibālāmativṛddhāṃ dīrgharogiṇīmanyena vā vikāreṇopasṛṣṭāṃ varjayet /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Indr., 5, 40.1 ityete dāruṇāḥ svapnā rogī yairyāti pañcatām /
Ca, Indr., 8, 8.2 anāturo vā rogī vā ṣaḍrātraṃ nātivartate //
Mahābhārata
MBh, 3, 181, 30.1 jitendriyatvād vaśinaḥ śuklatvān mandarogiṇaḥ /
MBh, 5, 36, 65.2 anāturatvād bhadraṃ te mṛtakalpā hi rogiṇaḥ //
MBh, 5, 36, 67.2 duḥkhopetā rogiṇo nityam eva na budhyante dhanabhogānna saukhyam //
MBh, 12, 137, 52.1 bhiṣajo bheṣajaṃ kartuṃ kasmād icchanti rogiṇe /
MBh, 12, 286, 4.2 anudyataṃ rogiṇaṃ yācamānaṃ na vai hiṃsyād bālavṛddhau ca rājan //
MBh, 14, 36, 24.2 unmattā badhirā mūkā ye cānye pāparogiṇaḥ //
Manusmṛti
ManuS, 2, 138.1 cakriṇo daśamīsthasya rogiṇo bhāriṇaḥ striyāḥ /
ManuS, 3, 8.1 nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm /
ManuS, 3, 92.1 śūnāṃ ca patitānāṃ ca śvapacāṃ pāparogiṇām /
ManuS, 3, 114.1 suvāsinīḥ kumārīś ca rogiṇo garbhiṇīḥ striyaḥ /
ManuS, 3, 159.2 pāparogy abhiśastaś ca dāmbhiko rasavikrayī //
ManuS, 3, 177.2 pāparogī sahasrasya dātur nāśayate phalam //
ManuS, 9, 78.1 unmattaṃ patitaṃ klībam abījaṃ pāparogiṇam /
ManuS, 9, 81.1 yā rogiṇī syāt tu hitā sampannā caiva śīlataḥ /
ManuS, 9, 226.1 strībālonmattavṛddhānāṃ daridrāṇāṃ ca rogiṇām /
ManuS, 11, 49.2 brahmahā kṣayarogitvaṃ dauścarmyaṃ gurutalpagaḥ //
Amarakośa
AKośa, 2, 323.2 dadruṇo dadrurogī syād arśorogayuto 'rśasaḥ //
AKośa, 2, 324.1 vātakī vātarogī syātsātisāro 'tisārakī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 22.1 darśanasparśanapraśnaiḥ parīkṣeta ca rogiṇam /
AHS, Sū., 1, 27.1 bhiṣag dravyāṇy upasthātā rogī pādacatuṣṭayam /
AHS, Sū., 1, 29.2 āḍhyo rogī bhiṣagvaśyo jñāpakaḥ sattvavān api //
AHS, Sū., 6, 33.1 maudgas tu pathyaḥ saṃśuddhavraṇakaṇṭhākṣirogiṇām /
AHS, Sū., 7, 60.2 viṣārtaḥ kaṇṭharogī ca naiva jātu niśāsv api //
AHS, Sū., 7, 74.2 bālo vṛddho 'nyavegārtas tyajed rogī ca maithunam //
AHS, Sū., 13, 38.1 kaphodreke gade 'nannaṃ balino rogarogiṇoḥ /
AHS, Sū., 14, 11.1 visarpavidradhiplīhaśiraḥkaṇṭhākṣirogiṇaḥ /
AHS, Sū., 16, 9.1 granthināḍīkṛmiśleṣmamedomārutarogiṣu /
AHS, Sū., 18, 4.1 bālavṛddhakṛśasthūlahṛdrogikṣatadurbalāḥ /
AHS, Sū., 18, 6.1 udāvartabhramāṣṭhīlāpārśvarugvātarogiṇaḥ /
AHS, Sū., 27, 6.2 asnigdhāsveditātyarthasveditānilarogiṇām //
AHS, Sū., 28, 16.1 aśvayuktaṃ rathaṃ khaṇḍacakram āropya rogiṇam /
AHS, Sū., 29, 24.1 śastre 'vacārite vāgbhiḥ śītāmbhobhiśca rogiṇam /
AHS, Śār., 1, 9.2 rogyalpāyuradhanyo vā garbho bhavati naiva vā //
AHS, Śār., 6, 60.1 dṛśyante dāruṇāḥ svapnā rogī yair yāti pañcatām /
AHS, Nidānasthāna, 11, 49.2 ṛtau vā navasūtā vā yadi vā yonirogiṇī //
AHS, Nidānasthāna, 13, 15.2 yaḥ pāṇḍurogī seveta pittalaṃ tasya kāmalām //
AHS, Cikitsitasthāna, 16, 16.1 pippalīdviguṇān dadyād guṭikāṃ pāṇḍurogiṇe /
AHS, Cikitsitasthāna, 16, 19.1 ete maṇḍūravaṭakāḥ prāṇadāḥ pāṇḍurogiṇām /
AHS, Kalpasiddhisthāna, 1, 20.1 prayoktavyaṃ jvaraśvāsakāsahidhmādirogiṇām /
AHS, Kalpasiddhisthāna, 2, 23.2 avipattir ayaṃ yogaḥ praśastaḥ pittarogiṇām //
AHS, Kalpasiddhisthāna, 2, 30.2 jvarahṛdrogavātāsṛgudāvartādirogiṣu //
AHS, Kalpasiddhisthāna, 2, 43.1 mṛdau koṣṭhe 'bale bāle sthavire dīrgharogiṇi /
AHS, Utt., 13, 96.1 akṣirogāvasānācca paśyet timirarogivat /
AHS, Utt., 16, 47.1 pillībhūteṣu sāmānyād atha pillākhyarogiṇaḥ /
AHS, Utt., 35, 34.2 tenārdito bhinnapurīṣavarṇo duṣṭāsrarogī tṛḍarocakārtaḥ //
AHS, Utt., 35, 35.2 āmāśayasthe kaphavātarogī pakvāśayasthe 'nilapittarogī //
AHS, Utt., 35, 35.2 āmāśayasthe kaphavātarogī pakvāśayasthe 'nilapittarogī //
AHS, Utt., 40, 60.1 dṛśyante bhagavan kecid ātmavanto 'pi rogiṇaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 17.2 pathyaṃ viparyaye yuñjan prāṇānmuṣṇāti rogiṇām //
Bodhicaryāvatāra
BoCA, 5, 109.2 cikitsāpāṭhamātreṇa rogiṇaḥ kiṃ bhaviṣyati //
BoCA, 10, 22.1 ārogyaṃ rogiṇāmastu mucyantāṃ sarvabandhanāt /
Kāmasūtra
KāSū, 5, 1, 16.28 īrṣyālupūticokṣaklībadīrghasūtrakāpuruṣakubjavāmanavirūpamaṇikāragrāmyadurgandhirogivṛddhabhāryāśceti //
KāSū, 6, 1, 8.1 kṣayī rogī kṛmiśakṛdvāyasāsyaḥ priyakalatraḥ paruṣavāk kadaryo nirghṛṇo gurujanaparityaktaḥ steno dambhaśīlo mūlakarmaṇi prasakto mānāpamānayor anapekṣī dveṣyair apyarthahāryo vilajja ityagamyāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 96.1 dharmotsukān abhyudaye rogiṇo 'tha jaḍān api /
KātySmṛ, 1, 424.3 taṇḍulair na niyuñjīta vratinaṃ mukharogiṇam //
KātySmṛ, 1, 550.2 jātyandhapatitonmattakṣayaśvitrādirogiṇaḥ //
KātySmṛ, 1, 556.1 paitāmahaṃ tu yat putrair na dattaṃ rogibhiḥ sthitaiḥ /
Kūrmapurāṇa
KūPur, 2, 5, 13.1 pinākinaṃ viśālākṣaṃ bheṣajaṃ bhavarogiṇām /
KūPur, 2, 12, 51.2 vṛddhāya bhārabhugnāya rogiṇe durbalāya ca //
KūPur, 2, 16, 92.1 svāṃ tu nākramayecchāyāṃ patitādyairna rogibhiḥ /
KūPur, 2, 23, 9.1 kriyāhīnasya mūrkhasya mahārogiṇa eva ca /
KūPur, 2, 26, 51.1 auṣadhaṃ snehamāhāraṃ rogiṇe rogaśāntaye /
Liṅgapurāṇa
LiPur, 1, 27, 51.1 ādimadhyāntarahitaṃ bheṣajaṃ bhavarogiṇām /
LiPur, 2, 24, 40.2 putrārthī tanayaṃ śreṣṭhaṃ rogī rogātpramucyate //
Matsyapurāṇa
MPur, 10, 29.2 na daridrastadā kaścinna rogī na ca pāpakṛt //
MPur, 16, 14.1 patito'bhiśastaḥ klībaḥ piśunavyaṅgarogiṇaḥ /
MPur, 50, 43.1 yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ rogiṇameva ca /
MPur, 62, 35.1 garbhiṇī sūtikā naktaṃ kumārī vātha rogiṇī /
Suśrutasaṃhitā
Su, Sū., 14, 24.1 athāvisrāvyāḥ sarvāṅgaśophaḥ kṣīṇasya cāmlabhojananimittaḥ pāṇḍurogyarśasodariśoṣigarbhiṇīnāṃ ca śvayathavaḥ //
Su, Sū., 29, 50.1 vaidyāsanāvasādo vā rogī vā syādadhomukhaḥ /
Su, Sū., 29, 70.2 hāridraṃ bhojanaṃ vāpi yasya syāt pāṇḍurogiṇaḥ //
Su, Sū., 33, 23.2 pāṇḍusaṃghātadarśī ca pāṇḍurogī vinaśyati //
Su, Sū., 44, 58.2 trivṛdaṣṭakasaṃjño 'yaṃ praśastaḥ pittarogiṇām //
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Śār., 10, 56.1 ativṛddhāyāṃ dīrgharogiṇyāmanyena vā vikāreṇopasṛṣṭāyāṃ garbhādhānaṃ naiva kurvīta /
Su, Cik., 4, 16.1 tenopanāhaṃ kurvīta sarvadā vātarogiṇām /
Su, Cik., 4, 26.2 samāsenaivamādīni yojyānyanilarogiṣu //
Su, Cik., 4, 27.1 trivṛddantīsuvarṇakṣīrīsaptalāśaṅkhinītriphalāviḍaṅgānām akṣasamāḥ bhāgā bilvamātraḥ kalkas tilvakamūlakampillakayos triphalārasadadhipātre dve dve ghṛtapātramekaṃ tadaikadhyaṃ saṃsṛjya vipacet tilvakasarpir etat snehavirecanam upadiśanti vātarogiṣu /
Su, Cik., 4, 28.1 tilaparipīḍanopakaraṇakāṣṭhāny āhṛtyānalpakālaṃ tailaparipītānyaṇūni khaṇḍaśaḥ kalpayitvāvakṣudya mahati kaṭāhe pānīyenābhiplāvya kvāthayet tataḥ sneham ambupṛṣṭhād yad udeti tat sarakapāṇyor anyatareṇādāya vātaghnauṣadhapratīvāpaṃ snehapākakalpena vipacet etadaṇutailam upadiśanti vātarogiṣu aṇubhyastailadravyebhyo niṣpādyata ityaṇutailam //
Su, Cik., 24, 12.2 arditī karṇaśūlī ca dantarogī ca mānavaḥ //
Su, Cik., 24, 92.3 devagobrāhmaṇacaityadhvajarogipatitapāpakāriṇāṃ ca chāyāṃ nākrameta /
Su, Cik., 28, 3.2 kuṣṭhinaṃ pāṇḍurogiṇamudariṇaṃ vā kṛṣṇāyā gor mūtreṇāloḍyārdhapalikaṃ piṇḍaṃ vigatalauhitye savitari pāyayet parāhṇe cālavaṇenāmalakayūṣeṇa sarpiṣmantam odanam aśnīyāt evaṃ māsam upayujya smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 32, 6.2 hastiśuṇḍikayā nāḍyā svedayedvātarogiṇam /
Su, Cik., 37, 14.2 anvāsanavidhau yuktaṃ śasyate 'nilarogiṇām //
Su, Cik., 37, 18.1 gṛdhrasīkhañjakubjāḍhyamūtrodāvartarogiṇām /
Su, Cik., 38, 63.2 galagaṇḍagaraglāniślīpadodararogiṇām //
Su, Cik., 38, 70.1 tūrṇamāsthāpanaṃ kāryaṃ saṃsṛṣṭabahurogiṇām /
Su, Cik., 40, 24.1 tatraitaddvividhamapyabhuktavato 'nnakāle pūrvāhṇe śleṣmarogiṇāṃ madhyāhne pittarogiṇām aparāhṇe vātarogiṇām //
Su, Cik., 40, 24.1 tatraitaddvividhamapyabhuktavato 'nnakāle pūrvāhṇe śleṣmarogiṇāṃ madhyāhne pittarogiṇām aparāhṇe vātarogiṇām //
Su, Cik., 40, 24.1 tatraitaddvividhamapyabhuktavato 'nnakāle pūrvāhṇe śleṣmarogiṇāṃ madhyāhne pittarogiṇām aparāhṇe vātarogiṇām //
Su, Cik., 40, 70.1 aṅgulyagrapraṇītaṃ tu yathāsvaṃ mukharogiṇām /
Su, Ka., 2, 28.1 āmāśayasthe kaphavātarogī pakvāśayasthe 'nilapittarogī /
Su, Ka., 2, 28.1 āmāśayasthe kaphavātarogī pakvāśayasthe 'nilapittarogī /
Su, Utt., 43, 20.1 kṛmihṛdrogiṇaṃ snigdhaṃ bhojayet piśitaudanam /
Su, Utt., 45, 33.1 pathyāmahiṃsrāṃ rajanīṃ ghṛtaṃ ca lihyāttathā śoṇitapittarogī /
Su, Utt., 64, 63.2 mandāgnaye rogiṇe ca mātrāhīnaḥ praśasyate //
Tantrākhyāyikā
TAkhy, 2, 195.1 rogī cirapravāsī parānnabhojī parāvasathaśāyī /
Vaikhānasadharmasūtra
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Viṣṇupurāṇa
ViPur, 3, 10, 17.2 nāviśuddhāṃ saromāṃ vā 'kulajāṃ vātirogiṇīm //
ViPur, 3, 16, 12.1 ṣaṇḍāpaviddhacaṇḍālapāṣaṇḍyunmattarogibhiḥ /
Viṣṇusmṛti
ViSmṛ, 9, 23.1 strībrāhmaṇavikalāsamartharogiṇāṃ tulā deyā //
ViSmṛ, 45, 31.1 parapīḍākaro dīrgharogī //
ViSmṛ, 54, 33.2 prāyaścittārdham arhanti striyo rogiṇa eva ca //
ViSmṛ, 63, 50.1 vṛddhabhārinṛpasnātastrīrogivaracakriṇām /
ViSmṛ, 67, 39.1 svavāsinīṃ kumārīṃ ca rogiṇīṃ gurviṇīṃ tathā /
Yājñavalkyasmṛti
YāSmṛ, 1, 117.1 vṛddhabhārinṛpasnātastrīrogivaracakriṇām /
YāSmṛ, 1, 209.1 śrāntasaṃvāhanaṃ rogiparicaryā surārcanam /
YāSmṛ, 1, 222.1 rogī hīnātiriktāṅgaḥ kāṇaḥ paunarbhavas tathā /
YāSmṛ, 2, 98.1 tulā strībālavṛddhāndhapaṅgubrāhmaṇarogiṇām /
YāSmṛ, 2, 204.1 satyāsatyānyathāstotrair nyūnāṅgendriyarogiṇām /
YāSmṛ, 3, 209.1 brahmahā kṣayarogī syāt surāpaḥ śyāvadantakaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 41.1 kaccit tvaṃ brāhmaṇaṃ bālaṃ gāṃ vṛddhaṃ rogiṇaṃ striyam /
Bhāratamañjarī
BhāMañj, 11, 88.1 vatsarāṇāṃ sahasraṃ tvaṃ visrarogī samāhitaḥ /
BhāMañj, 13, 738.2 niṣkāmaśca sakāmaśca matau me svastharogiṇau //
BhāMañj, 13, 1462.2 parasaṅgeṣvapathyeṣu bālānāmiva rogiṇām //
Garuḍapurāṇa
GarPur, 1, 51, 27.2 auṣadhaṃ snehamāhāraṃ rogirogapraśāntaye //
GarPur, 1, 63, 6.1 romatrayaṃ daridrāṇāṃ rogī nirmāṃsajānukaḥ /
GarPur, 1, 98, 11.1 śrāntasaṃvāhanaṃ rogiparicaryā surārcanam /
GarPur, 1, 99, 6.2 rogī hīnātiriktāṅgaḥ kāṇaḥ paunarbhavastathā //
GarPur, 1, 104, 2.2 kṣayarogī śyāvadantaḥ kunakhī śipiviṣṭakaḥ //
GarPur, 1, 160, 49.2 ṛtau yā caiva śūlārtā yati vā yonirogiṇī //
GarPur, 1, 161, 8.2 jarājīrṇo balabhraṃśo bhavejjaṭhararogiṇaḥ //
GarPur, 1, 162, 16.1 yaḥ pittarogī seveta pittalaṃ tasya kāmalam /
GarPur, 1, 166, 25.1 bāhyāyāmaṃ hanustambhaṃ bruvate vātarogiṇam /
GarPur, 1, 168, 19.3 bhavanti rogiṇāṃ śāntyai svasthāne sukhahetavaḥ //
Hitopadeśa
Hitop, 1, 133.3 rogī cirapravāsī parānnabhojī parāvasathaśāyī /
Hitop, 4, 36.8 bālo vṛddho dīrgharogī tathājñātibahiṣkṛtaḥ /
Maṇimāhātmya
MaṇiMāh, 1, 9.2 rogī rogavinirmukto jāyate nātra saṃśayaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 18.1 yathā kṣārādinā vaidyastudann api na rogiṇam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
Narmamālā
KṣNarm, 1, 119.2 aśokaḥ satataṃ rogī niyogī jayati prabhuḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 8.4, 3.0 samudrasyeva ityatrādiśabdenāptejovāyvākāśā ityāha svaśabdo śoṇitamadhikṛtaṃ kāraṇādityāha nātyacchaṃ pāṇḍurogyādīnāṃ jīvaccharīre vātādiliṅgatvāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 426.2 kubjavāmanajātyandhaklībapaṅgvārtarogiṇām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 475.2 nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm /
Rasamañjarī
RMañj, 6, 85.1 vidadhyātkāṃsyapātreṇa jīvayedrogiṇaṃ bhiṣak /
RMañj, 6, 105.1 pradadyādrogiṇe tīvramohavismṛtiśāntaye /
RMañj, 6, 107.1 bhojanecchā yadā tasya jāyate rogiṇastadā /
Rasaratnasamuccaya
RRS, 1, 30.1 rogibhyo yo rasaṃ datte śuddhipākasamanvitam /
RRS, 6, 64.1 na rogividitaṃ kāryaṃ bahubhirviditaṃ tathā /
RRS, 6, 64.2 rogiṇāṃ bahubhirjñātaṃ bhavennirvīryam auṣadham //
RRS, 13, 95.3 cirakālasthitaṃ madyaṃ yojayetkapharogiṇe //
RRS, 14, 11.2 lehayedrogiṇaṃ vaidyo balāvasthāviśeṣavit //
RRS, 14, 46.2 snāpayedrogiṇaṃ vaidyo lokanāthaṃ rasaṃ smaran //
Rasaratnākara
RRĀ, R.kh., 10, 36.1 kṣuttṛṣṇāśramakarmādhvaśoṣiṇe kṣayarogiṇe /
Rasendracintāmaṇi
RCint, 1, 27.1 rogibhyo yo rasaṃ datte śuddhipākasamanvitam /
RCint, 7, 45.2 kṣuttṛṣṇāśramagharmādhvasevini kṣayarogiṇi /
Rasendracūḍāmaṇi
RCūM, 13, 75.2 palārdhasitayā yuktamanyathā hanti rogiṇam //
RCūM, 14, 219.2 tatrādye pādamātraṃ hi pradadyātkuṣṭharogiṇe //
RCūM, 16, 46.2 hinasti sakalān rogān saptavāreṇa rogiṇam //
Rasārṇava
RArṇ, 10, 31.3 malenodararogī syāt mriyate ca rasāyane //
Rājanighaṇṭu
RājNigh, 12, 54.1 bāle jarati ca hariṇe kṣīṇe rogiṇi ca mandagandhayutā /
RājNigh, Māṃsādivarga, 3.1 bālasya vṛddhasya kṛśasya rogiṇo viṣāgnidagdhasya mṛtasya cāmbuṣu /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 9.2, 1.0 tailaṃ granthyādirogiṣu śasyate //
Ānandakanda
ĀK, 1, 2, 250.1 mūkāḥ kubjāḥ paṅgavaśca vyaṅgā vandhyāśca rogiṇaḥ /
ĀK, 1, 23, 2.2 vṛddhastrībālaṣaṇḍhānām anyeṣāṃ rogiṇāmapi //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 19.2, 3.0 śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naramiti atrāpatyabādhā rogiklībādyapatyajanakatvena dārabādhā tu srāvigarbhādijanakatvena //
ĀVDīp zu Ca, Vim., 1, 22.10, 2.0 āvasthika iti rogitvabālyādyavasthāviśeṣita ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 24, 3.0 āturāṇāṃ ca keṣāṃciditi padena raktapittināṃ śītameva kapharogiṇāṃ rūkṣameva hitamityādiviparyayaṃ darśayati //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 142.2 triguñjaṃ recanaṃ dadyādviṣṭambhādhmānarogiṣu //
Abhinavacintāmaṇi
ACint, 1, 17.2 vaidyaṃ rasam auṣadham anahitaṃ rogī akāle mriyaḥ //
Gheraṇḍasaṃhitā
GherS, 3, 87.2 asyāḥ prasādamātreṇa na rogī kākavad bhavet //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 66.2 kṣayarogī bhava tvaṃ hi strīṇāṃ bhedakaro yataḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 8.0 svacchamanāḥ punaḥ śuciḥ pavitro rogī ayaṃ mṛgāṅkaḥ śleṣmādīn hanyāt mṛgāṅkaścandras tannāmā mṛtāmayatvādroganāśakaḥ //
Haribhaktivilāsa
HBhVil, 1, 65.3 daridrā rogiṇo ruṣṭā rāgiṇo bhogalālasāḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 23.2 atiśītā ca yā nāḍī rogiṇaḥ prāṇahāriṇī //
Nāḍīparīkṣā, 1, 67.0 arkendukaṭhinā soṣṇā sa rogī śoṇitāśritaḥ //
Nāḍīparīkṣā, 1, 68.3 śītalā snigdhavegā ca rogiṇastasya mārikā //
Nāḍīparīkṣā, 1, 84.2 tadā dinasya madhye tu maraṇaṃ rogiṇo bhavet //
Nāḍīparīkṣā, 1, 94.2 svasthāne'pi tadā nūnaṃ rogī jīvati nānyathā //
Rasasaṃketakalikā
RSK, 3, 7.2 kṣuttṛṣṇābhramagharmādhvasevine kṣīṇarogiṇe //
Rasataraṅgiṇī
RTar, 2, 72.1 dhanvantariṃ vinirdiśya rogibhirdīyate tu yaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 6.1 rogī hīnātiriktāṅgaḥ kāṇaḥ paunarbhavastathā /
SkPur (Rkh), Revākhaṇḍa, 55, 24.1 nāputro nādhano rogī saptajanmasu jāyate /
SkPur (Rkh), Revākhaṇḍa, 67, 61.2 nāsti saukhyaṃ ca mūrkheṣu nāsti saukhyaṃ ca rogiṣu /
SkPur (Rkh), Revākhaṇḍa, 85, 10.1 kṣayarogyabhavaccandro dakṣasyāyaṃ prajāpateḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 91.2 vyādhito mucyate rogī cārogī sukhamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 121, 3.3 asevanāddhi dārāṇāṃ kṣayarogī bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 121, 11.1 tena karmavipākena kṣayarogyabhavacchaśī /
SkPur (Rkh), Revākhaṇḍa, 159, 88.1 rogī rogādvimuktaḥ syācchāmyanti paramāpadaḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 50.1 bharaṇaṃ pānaṃ vastraṃ ca dadāmyetasya rogiṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 9.1 tatrāpaśyaṃstato hyagniṃ ca piṅgalākṣaṃ ca rogiṇam /
SkPur (Rkh), Revākhaṇḍa, 190, 4.3 asevanāddhi dārāṇāṃ kṣayarogī bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 190, 13.1 tena karmavipākena kṣayarogī śaśī hyabhūt /