Occurrences

Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kātyāyanasmṛti
Kūrmapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Rasamañjarī
Rājanighaṇṭu
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)

Manusmṛti
ManuS, 2, 138.1 cakriṇo daśamīsthasya rogiṇo bhāriṇaḥ striyāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 16, 47.1 pillībhūteṣu sāmānyād atha pillākhyarogiṇaḥ /
Bodhicaryāvatāra
BoCA, 5, 109.2 cikitsāpāṭhamātreṇa rogiṇaḥ kiṃ bhaviṣyati //
Kātyāyanasmṛti
KātySmṛ, 1, 550.2 jātyandhapatitonmattakṣayaśvitrādirogiṇaḥ //
Kūrmapurāṇa
KūPur, 2, 23, 9.1 kriyāhīnasya mūrkhasya mahārogiṇa eva ca /
Suśrutasaṃhitā
Su, Sū., 29, 70.2 hāridraṃ bhojanaṃ vāpi yasya syāt pāṇḍurogiṇaḥ //
Garuḍapurāṇa
GarPur, 1, 161, 8.2 jarājīrṇo balabhraṃśo bhavejjaṭhararogiṇaḥ //
Rasamañjarī
RMañj, 6, 107.1 bhojanecchā yadā tasya jāyate rogiṇastadā /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 3.1 bālasya vṛddhasya kṛśasya rogiṇo viṣāgnidagdhasya mṛtasya cāmbuṣu /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 23.2 atiśītā ca yā nāḍī rogiṇaḥ prāṇahāriṇī //
Nāḍīparīkṣā, 1, 68.3 śītalā snigdhavegā ca rogiṇastasya mārikā //
Nāḍīparīkṣā, 1, 84.2 tadā dinasya madhye tu maraṇaṃ rogiṇo bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 50.1 bharaṇaṃ pānaṃ vastraṃ ca dadāmyetasya rogiṇaḥ /