Occurrences

Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Nibandhasaṃgraha
Rasaratnasamuccaya
Āyurvedadīpikā

Manusmṛti
ManuS, 11, 49.2 brahmahā kṣayarogitvaṃ dauścarmyaṃ gurutalpagaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 4.1 bālavṛddhakṛśasthūlahṛdrogikṣatadurbalāḥ /
AHS, Utt., 13, 96.1 akṣirogāvasānācca paśyet timirarogivat /
Kāmasūtra
KāSū, 5, 1, 16.28 īrṣyālupūticokṣaklībadīrghasūtrakāpuruṣakubjavāmanavirūpamaṇikāragrāmyadurgandhirogivṛddhabhāryāśceti //
Suśrutasaṃhitā
Su, Sū., 14, 24.1 athāvisrāvyāḥ sarvāṅgaśophaḥ kṣīṇasya cāmlabhojananimittaḥ pāṇḍurogyarśasodariśoṣigarbhiṇīnāṃ ca śvayathavaḥ //
Su, Cik., 24, 92.3 devagobrāhmaṇacaityadhvajarogipatitapāpakāriṇāṃ ca chāyāṃ nākrameta /
Vaikhānasadharmasūtra
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Viṣṇusmṛti
ViSmṛ, 63, 50.1 vṛddhabhārinṛpasnātastrīrogivaracakriṇām /
Yājñavalkyasmṛti
YāSmṛ, 1, 117.1 vṛddhabhārinṛpasnātastrīrogivaracakriṇām /
YāSmṛ, 1, 209.1 śrāntasaṃvāhanaṃ rogiparicaryā surārcanam /
Garuḍapurāṇa
GarPur, 1, 51, 27.2 auṣadhaṃ snehamāhāraṃ rogirogapraśāntaye //
GarPur, 1, 98, 11.1 śrāntasaṃvāhanaṃ rogiparicaryā surārcanam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 8.4, 3.0 samudrasyeva ityatrādiśabdenāptejovāyvākāśā ityāha svaśabdo śoṇitamadhikṛtaṃ kāraṇādityāha nātyacchaṃ pāṇḍurogyādīnāṃ jīvaccharīre vātādiliṅgatvāt //
Rasaratnasamuccaya
RRS, 6, 64.1 na rogividitaṃ kāryaṃ bahubhirviditaṃ tathā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 19.2, 3.0 śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naramiti atrāpatyabādhā rogiklībādyapatyajanakatvena dārabādhā tu srāvigarbhādijanakatvena //
ĀVDīp zu Ca, Vim., 1, 22.10, 2.0 āvasthika iti rogitvabālyādyavasthāviśeṣita ityarthaḥ //