Occurrences

Jaiminīyabrāhmaṇa
Ṛgveda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasaratnākara
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Uḍḍāmareśvaratantra

Jaiminīyabrāhmaṇa
JB, 1, 334, 6.0 rocano yasminn aśanāyā //
Ṛgveda
ṚV, 2, 27, 9.1 trī rocanā divyā dhārayanta hiraṇyayāḥ śucayo dhārapūtāḥ /
ṚV, 8, 98, 3.1 vibhrājañ jyotiṣā svar agaccho rocanaṃ divaḥ /
ṚV, 10, 170, 4.1 vibhrājañ jyotiṣā svar agaccho rocanaṃ divaḥ /
Amarakośa
AKośa, 2, 96.1 picchā tu śālmalīveṣṭe rocanaḥ kūṭaśālmaliḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 36.1 rucakādarśasiddhārtharocanānāṃ ca darśanam /
Liṅgapurāṇa
LiPur, 1, 79, 15.1 rocanādyaiś ca sampūjya divyapuṣpaiś ca pūjayet /
Suśrutasaṃhitā
Su, Cik., 20, 23.1 kāsīsarocanaśilācūrṇair vā pratisāraṇam /
Su, Utt., 11, 12.1 tatkṣāravatsaindhavatuttharocanaṃ pakvaṃ vidadhyādatha lohanāḍyām /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 55.1 svādvamlaṃ rocanaṃ caiva dvitīyam amladāḍimam /
Bhāgavatapurāṇa
BhāgPur, 4, 1, 7.2 idhmaḥ kavir vibhuḥ svahnaḥ sudevo rocano dviṣaṭ //
Garuḍapurāṇa
GarPur, 1, 66, 23.1 mṛtyuñjayo gaṇo lakṣmī rocanādyaistu lekhitaḥ /
Kālikāpurāṇa
KālPur, 54, 33.1 rocanaṃ puṣpakaṃ devyāḥ snānīyaṃ parikīrtitam /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 100.1 kampillo rocano raktacūrṇako vraṇaśodhanaḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 36.1 vaktraśodhī dantaśaṭho gambhīro rocano'pi ca /
NighŚeṣa, 1, 52.2 kutsite śālmalau prokto rocanaḥ kūṭaśālmaliḥ //
Rasaratnākara
RRĀ, Ras.kh., 5, 27.1 śatapuṣpā kākamācī tilāḥ kṛṣṇāśca rocanam /
Rājanighaṇṭu
RājNigh, Mūl., 30.2 sumūlaḥ śvetamarico rocano madhuśigrukaḥ //
RājNigh, Mūl., 56.1 bahupattro viśvagandho rocano rudrasaṃjñakaḥ /
RājNigh, Prabh, 44.1 āragvadho 'nyo manthāno rocanaś caturaṅgulaḥ /
RājNigh, Prabh, 61.2 pūtiparṇo vṛddhaphalo rocanaś ca prakīryakaḥ //
RājNigh, Prabh, 74.2 kolaḥ kolambakarṇaś ca gandhapuṣpaś ca rocanaḥ /
RājNigh, Āmr, 74.1 madhubījaḥ kucaphalo rocanaḥ śukavallabhaḥ /
RājNigh, Āmr, 173.2 dantāghātaḥ śodhano jantumārī nimbūś ca syād rocano rudrasaṃjñaḥ //
Ānandakanda
ĀK, 1, 4, 513.1 rocanaṃ gugguluṃ stanyam indragopaṃ viṣaṃ tathā /
ĀK, 1, 12, 12.2 jānudaghnaṃ tu tatraiva dṛśyate rocanaprabhā //
ĀK, 1, 12, 61.2 vaṃśāgre rocanaṃ baddhvā chāyāchattre niveśayet //
Bhāvaprakāśa
BhPr, 6, 2, 147.1 kāmpillaḥ karkaśaś candro raktāṅgo rocano 'pi ca /
Uḍḍāmareśvaratantra
UḍḍT, 1, 63.1 kacchapasya mayūrāṇāṃ rocanaṃ jātyañjanaṃ tathā /
UḍḍT, 5, 6.2 kuṅkumaṃ śatapuṣpaṃ ca priyaṅgu rocanaṃ tataḥ //