Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Bhāgavatapurāṇa
Rasaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 9, 5.0 yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati //
AB, 6, 7, 4.0 made somasya rocanā indro yad abhinad valamiti //
AB, 6, 7, 7.0 indreṇa rocanā diva iti svargo vai loka indreṇa rocanā divaḥ //
AB, 6, 7, 7.0 indreṇa rocanā diva iti svargo vai loka indreṇa rocanā divaḥ //
Atharvaveda (Paippalāda)
AVP, 5, 13, 8.1 ājaddviṣaḥ sukṛtasya loke tṛtīye nāke adhi rocane divaḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 6, 1.2 saṃ divyena dīdihi rocanena viśvā ā māhi pradiśaś catasraḥ //
AVŚ, 4, 10, 2.1 yo agrato rocanānāṃ samudrād adhi jajñiṣe /
AVŚ, 6, 31, 2.1 antaś carati rocanā asya prāṇād apānataḥ /
AVŚ, 13, 1, 39.2 itaḥ paśyanti rocanaṃ divi sūryaṃ vipaścitam //
Gopathabrāhmaṇa
GB, 2, 5, 13, 8.0 made somasya rocanendro yad abhinad valam iti //
GB, 2, 5, 13, 13.1 indreṇa rocanā divo dṛḍhāni dṛṃhitāni ca /
Jaiminīyaśrautasūtra
JaimŚS, 24, 8.0 rucite gharmasya rocanam //
Kauśikasūtra
KauśS, 1, 5, 1.0 agnīṣomā savedasā sahūtī vanataṃ giraḥ sa devatrā babhūvathuḥ yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim sa prajayā suvīryaṃ viśvam āyur vyaśnavat //
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
Kāṭhakasaṃhitā
KS, 21, 3, 58.0 triṣv ā rocane diva iti trīṇi savanāni //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 3, 6.2 nākaṃ gṛbhṇānāḥ sukṛtasya loke tṛtīye pṛṣṭhe adhi rocane divaḥ //
MS, 2, 7, 15, 6.1 ye amī rocane divo ye vā sūryasya raśmiṣu /
MS, 2, 8, 1, 3.1 janman devānāṃ viśas triṣv ā rocane divaḥ /
MS, 2, 12, 4, 2.2 nākaṃ gṛbhṇānāḥ sukṛtasya loke tṛtīye pṛṣṭhe adhi rocane divaḥ //
MS, 2, 12, 5, 1.2 saṃ divyena dīdihi rocanena viśvā ābhāhi pradiśaś catasraḥ //
MS, 3, 16, 3, 1.2 rocante rocanā divi //
Taittirīyasaṃhitā
TS, 1, 3, 14, 4.2 sa śvitānas tanyatū rocanasthā ajarebhir nānadadbhir yaviṣṭhaḥ /
TS, 1, 5, 3, 4.1 asya prāṇād apānaty antaś carati rocanā /
TS, 5, 5, 6, 31.0 janman devānāṃ viśas triṣv ā rocane diva ity āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 49.2 yā rocane parastāt sūryasya yāś cāvastād upatiṣṭhanta āpaḥ //
VSM, 12, 55.2 janman devānāṃ viśas triṣv ā rocane divaḥ //
VSM, 13, 8.1 ye vāmī rocane divo ye vā sūryasya raśmiṣu /
VSM, 13, 58.14 janman devānāṃ viśas triṣv ā rocane divaḥ /
VSM, 14, 10.11 janman devānāṃ viśas triṣv ā rocane divaḥ /
VSM, 14, 22.6 janman devānāṃ viśas triṣv ā rocane divaḥ /
VSM, 14, 31.7 janman devānāṃ viśas triṣv ā rocane divaḥ /
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 29.1 atha sarparājñyā ṛgbhir upatiṣṭhata āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ pitaraṃ ca prayant svaḥ antaś carati rocanāsya prāṇād apānatī vyakhyan mahiṣo divaṃ triṃśaddhāma virājati vāk pataṅgāya dhīyate prati vastor aha dyubhir iti tat /
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
Ṛgveda
ṚV, 1, 6, 1.2 rocante rocanā divi //
ṚV, 1, 6, 9.1 ataḥ parijmann ā gahi divo vā rocanād adhi /
ṚV, 1, 14, 9.1 ākīṃ sūryasya rocanād viśvān devāṁ uṣarbudhaḥ /
ṚV, 1, 19, 6.1 ye nākasyādhi rocane divi devāsa āsate /
ṚV, 1, 49, 1.1 uṣo bhadrebhir ā gahi divaś cid rocanād adhi /
ṚV, 1, 49, 4.1 vyucchantī hi raśmibhir viśvam ābhāsi rocanam /
ṚV, 1, 50, 4.2 viśvam ā bhāsi rocanam //
ṚV, 1, 81, 5.1 ā paprau pārthivaṃ rajo badbadhe rocanā divi /
ṚV, 1, 93, 5.1 yuvam etāni divi rocanāny agniś ca soma sakratū adhattam /
ṚV, 1, 102, 8.1 triviṣṭidhātu pratimānam ojasas tisro bhūmīr nṛpate trīṇi rocanā /
ṚV, 1, 105, 5.1 amī ye devā sthana triṣv ā rocane divaḥ /
ṚV, 1, 146, 1.2 niṣattam asya carato dhruvasya viśvā divo rocanāpaprivāṃsam //
ṚV, 1, 149, 4.1 abhi dvijanmā trī rocanāni viśvā rajāṃsi śuśucāno asthāt /
ṚV, 1, 155, 3.2 dadhāti putro 'varam param pitur nāma tṛtīyam adhi rocane divaḥ //
ṚV, 3, 2, 14.1 śuciṃ na yāmann iṣiraṃ svardṛśaṃ ketuṃ divo rocanasthām uṣarbudham /
ṚV, 3, 5, 10.1 ud astambhīt samidhā nākam ṛṣvo 'gnir bhavann uttamo rocanānām /
ṚV, 3, 6, 8.1 urau vā ye antarikṣe madanti divo vā ye rocane santi devāḥ /
ṚV, 3, 12, 9.1 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ /
ṚV, 3, 22, 3.2 yā rocane parastāt sūryasya yāś cāvastād upatiṣṭhanta āpaḥ //
ṚV, 3, 44, 4.1 jajñāno harito vṛṣā viśvam ā bhāti rocanam /
ṚV, 3, 55, 9.1 ni veveti palito dūta āsv antar mahāṃś carati rocanena /
ṚV, 3, 56, 8.1 trir uttamā dūṇaśā rocanāni trayo rājanty asurasya vīrāḥ /
ṚV, 4, 53, 5.1 trir antarikṣaṃ savitā mahitvanā trī rajāṃsi paribhus trīṇi rocanā /
ṚV, 5, 29, 1.1 try aryamā manuṣo devatātā trī rocanā divyā dhārayanta /
ṚV, 5, 56, 1.2 viśo adya marutām ava hvaye divaś cid rocanād adhi //
ṚV, 5, 69, 1.1 trī rocanā varuṇa trīṃr uta dyūn trīṇi mitra dhārayatho rajāṃsi /
ṚV, 5, 69, 4.1 yā dhartārā rajaso rocanasyotādityā divyā pārthivasya /
ṚV, 5, 81, 4.1 uta yāsi savitas trīṇi rocanota sūryasya raśmibhiḥ sam ucyasi /
ṚV, 6, 1, 7.2 tvaṃ viśo anayo dīdyāno divo agne bṛhatā rocanena //
ṚV, 6, 6, 2.1 sa śvitānas tanyatū rocanasthā ajarebhir nānadadbhir yaviṣṭhaḥ /
ṚV, 6, 7, 7.1 vi yo rajāṃsy amimīta sukratur vaiśvānaro vi divo rocanā kaviḥ /
ṚV, 6, 44, 23.2 ayaṃ tridhātu divi rocaneṣu triteṣu vindad amṛtaṃ nigūᄆham //
ṚV, 8, 1, 18.1 adha jmo adha vā divo bṛhato rocanād adhi /
ṚV, 8, 5, 8.1 yebhis tisraḥ parāvato divo viśvāni rocanā /
ṚV, 8, 8, 7.1 divaś cid rocanād adhy ā no gantaṃ svarvidā /
ṚV, 8, 10, 1.1 yat stho dīrghaprasadmani yad vādo rocane divaḥ /
ṚV, 8, 14, 7.1 vy antarikṣam atiran made somasya rocanā /
ṚV, 8, 14, 9.1 indreṇa rocanā divo dṛᄆhāni dṛṃhitāni ca /
ṚV, 8, 69, 3.2 janman devānāṃ viśas triṣv ā rocane divaḥ //
ṚV, 8, 82, 4.2 upame rocane divaḥ //
ṚV, 8, 93, 26.1 ā te dakṣaṃ vi rocanā dadhad ratnā vi dāśuṣe /
ṚV, 8, 94, 9.1 ā ye viśvā pārthivāni paprathan rocanā divaḥ /
ṚV, 8, 97, 5.1 yad vāsi rocane divaḥ samudrasyādhi viṣṭapi /
ṚV, 9, 17, 5.1 ati trī soma rocanā rohan na bhrājase divam /
ṚV, 9, 37, 3.1 sa vājī rocanā divaḥ pavamāno vi dhāvati /
ṚV, 9, 42, 1.1 janayan rocanā divo janayann apsu sūryam /
ṚV, 9, 75, 2.2 dadhāti putraḥ pitror apīcyaṃ nāma tṛtīyam adhi rocane divaḥ //
ṚV, 9, 85, 9.1 adhi dyām asthād vṛṣabho vicakṣaṇo 'rūrucad vi divo rocanā kaviḥ /
ṚV, 9, 86, 27.2 kṣipo mṛjanti pari gobhir āvṛtaṃ tṛtīye pṛṣṭhe adhi rocane divaḥ //
ṚV, 10, 4, 2.2 dūto devānām asi martyānām antar mahāṃś carasi rocanena //
ṚV, 10, 32, 2.1 vīndra yāsi divyāni rocanā vi pārthivāni rajasā puruṣṭuta /
ṚV, 10, 46, 3.2 sa śevṛdho jāta ā harmyeṣu nābhir yuvā bhavati rocanasya //
ṚV, 10, 49, 6.2 yad vardhayantam prathayantam ānuṣag dūre pāre rajaso rocanākaram //
ṚV, 10, 65, 4.1 svarṇaram antarikṣāṇi rocanā dyāvābhūmī pṛthivīṃ skambhur ojasā /
ṚV, 10, 88, 5.1 yaj jātavedo bhuvanasya mūrdhann atiṣṭho agne saha rocanena /
ṚV, 10, 89, 1.1 indraṃ stavā nṛtamaṃ yasya mahnā vibabādhe rocanā vi jmo antān /
ṚV, 10, 189, 2.1 antaś carati rocanāsya prāṇād apānatī /
Ṛgvedakhilāni
ṚVKh, 2, 14, 10.1 ye 'do rocane divo ye vā sūryasya raśmiṣu /
Carakasaṃhitā
Ca, Vim., 1, 18.1 lavaṇaṃ punarauṣṇyataikṣṇyopapannam anatiguru anatisnigdham upakledi visraṃsanasamartham annadravyarucikaram āpātabhadraṃ prayogasamasādguṇyāt doṣasaṃcayānubandhaṃ tad rocanapācanopakledanavisraṃsanārtham upayujyate /
Bhāgavatapurāṇa
BhāgPur, 11, 3, 46.2 naiṣkarmyaṃ labhate siddhiṃ rocanārthā phalaśrutiḥ //
BhāgPur, 11, 21, 23.1 phalaśrutir iyaṃ nṝṇāṃ na śreyo rocanaṃ param /
BhāgPur, 11, 21, 23.2 śreyovivakṣayā proktaṃ yathā bhaiṣajyarocanam //
Rasaratnākara
RRĀ, Ras.kh., 7, 34.2 svarṇaṃ vyomasattvaṃ tāraṃ tāmraṃ ca rocanam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 21.3 mādhvī dhartārā vidathasya satpatī taptaṃ gharmaṃ pibataṃ rocane divaḥ /