Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Kāvyālaṃkāra
Matsyapurāṇa
Suśrutasaṃhitā
Sūryaśataka
Viṣṇusmṛti
Ṭikanikayātrā
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Nighaṇṭuśeṣa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Paraśurāmakalpasūtra
Rasaratnasamuccayaṭīkā
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 6, 75, 3.2 etu tisro 'ti rocanā yato na punar āyati /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 11, 3.2 yāḥ parastād rocanāḥ sūryasya yāś cāvastād upatiṣṭhantā āpaḥ //
Mānavagṛhyasūtra
MānGS, 2, 14, 23.1 mṛgākharakulāyamṛttikārocanāguggulāḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 7.1 antaś carati rocanāsya prāṇād apānatī /
Arthaśāstra
ArthaŚ, 2, 12, 8.1 teṣām aśuddhā mūḍhagarbhā vā tīkṣṇamūtrakṣārabhāvitā rājavṛkṣavaṭapīlugopittarocanāmahiṣakharakarabhamūtraleṇḍapiṇḍabaddhās tatpratīvāpāstadavalepā vā viśuddhāḥ sravanti //
ArthaŚ, 2, 12, 13.1 kākamecakaḥ kapotarocanāvarṇaḥ śvetarājinaddho vā visraḥ sīsadhātuḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 2.0 lākṣārocanāṭ ṭhak //
Carakasaṃhitā
Ca, Sū., 1, 69.2 jaṅgamebhyaḥ prayujyante keśā lomāni rocanāḥ //
Mahābhārata
MBh, 5, 40, 9.2 viṣam audumbaraṃ śaṅkhaḥ svarṇaṃ nābhiśca rocanā //
MBh, 13, 124, 17.1 añjanaṃ rocanāṃ caiva snānaṃ mālyānulepanam /
Manusmṛti
ManuS, 8, 234.1 karṇau carma ca vālāṃś ca vastiṃ snāyuṃ ca rocanām /
Rāmāyaṇa
Rām, Ki, 25, 25.2 samālambhanam ādāya rocanāṃ samanaḥśilām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 9, 7.1 saṃjāyate 'śmarī ghorā pittād goriva rocanā /
AHS, Nidānasthāna, 9, 39.1 sadāhaṃ rocanāśaṅkhacūrṇavarṇaṃ bhavecca tat /
AHS, Utt., 1, 23.1 bibhrato 'ṅgair manohvālarocanāgurucandanam /
AHS, Utt., 2, 73.1 kāsīsarocanātutthamanohvālarasāñjanaiḥ /
AHS, Utt., 22, 64.1 vidradhau srāvite śreṣṭhārocanātārkṣyagairikaiḥ /
AHS, Utt., 32, 13.1 dhānyāmlasiktau kāsīsapaṭolīrocanātilaiḥ /
AHS, Utt., 35, 25.1 hareṇur madhukaṃ māṃsī rocanā kākamālikā /
Kumārasaṃbhava
KumSaṃ, 7, 32.2 upāntabhāgeṣu ca rocanāṅko gajājinasyaiva dukūlabhāvaḥ //
Kāvyālaṃkāra
KāvyAl, 6, 51.2 aṇ mahārajanāllākṣārocanābhyāṃ tathā ca ṭhak //
Matsyapurāṇa
MPur, 58, 39.1 rocanāṃ ca sasiddhārthāṃ gandhaṃ guggulameva ca /
MPur, 67, 6.2 rocanāṃ padmaśaṅkhau ca pañcaratnasamanvitam //
Suśrutasaṃhitā
Su, Cik., 1, 97.2 kāsīsaṃ rocanāṃ tutthaṃ haritālaṃ manaḥśilām //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 18, 54.2 kāsīsatutthe ca tato 'tra deye cūrṇīkṛte rocanayā samete //
Su, Cik., 20, 59.1 kāsīsarocanātutthaharitālarasāñjanaiḥ /
Su, Cik., 25, 38.2 mañjiṣṭhogrā syāt surāṣṭrodbhavā ca pattaṅgaṃ vai rocanā cāñjanaṃ ca //
Su, Utt., 14, 5.1 rocanākṣāratutthāni pippalyaḥ kṣaudram eva ca /
Su, Utt., 18, 96.1 kukkuṭāṇḍakapālāni dārvīṃ pathyāṃ sarocanām /
Su, Utt., 58, 24.2 śuṣkaṃ bhavati yaccāpi rocanācūrṇasannibham //
Sūryaśataka
SūryaŚ, 1, 12.1 prāci prāgācarantyo 'naticiram acale cārucūḍāmaṇitvaṃ muñcantyo rocanāmbhaḥ pracuramiva diśāmuccakaiścarcanāya /
Viṣṇusmṛti
ViSmṛ, 23, 58.2 gomūtraṃ gomayaṃ sarpiḥ kṣīraṃ dadhi ca rocanā //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 12.1 dadhimadhughṛtarocanākumāryo dhvajakanakāmbujabhadrapīṭhaśaṅkhāḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 296.2 gorocanā badarikā saurāṣṭrī rocanā śivā //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 19.1 rocanā piṅgalā piṅgā medhyā gaurī ca gomatī /
DhanvNigh, Candanādivarga, 20.1 rocanā pācanī śītā viṣanetrarujo jayet /
Garuḍapurāṇa
GarPur, 1, 100, 5.1 mṛttikāṃ rocanāṃ gandhān gugguluṃ cāpsu niḥkṣipet /
GarPur, 1, 133, 13.2 rocanā tvaruṇā kṛṣṇā nīlaṃ dhūmrā ca śukrakā //
GarPur, 1, 158, 7.2 saṃjāyate 'śmarī ghorā pittaṃ goriva rocanā //
GarPur, 1, 158, 39.2 sadāhaṃ rocanāśaṅkhacūrṇavarṇaṃ bhavecca tat //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 130.1 rohaḍakaḥ sadāpuṣpo rocanā plīharaktahā /
Rasamañjarī
RMañj, 3, 100.1 rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ /
Rasaprakāśasudhākara
RPSudh, 7, 56.1 nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena /
Rasaratnasamuccaya
RRS, 4, 61.3 rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ //
Rasaratnākara
RRĀ, Ras.kh., 7, 10.2 rocanā sahadevī ca samaṃ sarvaṃ prapeṣayet //
Rasendracintāmaṇi
RCint, 7, 69.1 rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ /
Rasendracūḍāmaṇi
RCūM, 12, 55.3 rocanābhiśca gomedaṃ vaiḍūryaṃ triphalājalaiḥ //
Rasārṇava
RArṇ, 17, 12.1 viṣaṃ surendragopaśca rocanā guggulustathā /
Rājanighaṇṭu
RājNigh, 12, 2.2 saralaḥ kuṅkume kaṅguḥ kastūrī rocanā tathā //
RājNigh, 12, 57.2 gaurī ca rocanā piṅgā maṅgalyā piṅgalā śivā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 10.1 aindryāṃ godāvarī caiva gautamyāṃ rocanā tathā /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 13.0 rocanāmbho rocanājalaṃ muñcantya iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 13.0 rocanāmbho rocanājalaṃ muñcantya iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 19.0 tadanu piśaṅgyaḥ satyo rocanāmbutveneti //
Tantrāloka
TĀ, 8, 133.1 rocanāñjanabhasmādisiddhāstatraiva raivate /
Ānandakanda
ĀK, 1, 4, 296.1 nāgajīrṇaṃ rocanābhaṃ hārītaṃ tāmravāhitam /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 79.1 gorocanā tu maṅgalyā vandyā gaurī ca rocanā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 11.0 elā kṣudrailā patraṃ patrajaṃ vāṃśī rocanā lavaṅgaṃ agaru kesaraṃ mustaṃ mṛgamadaṃ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ sitā prasiddhā dhātrī āmalakī vidārīkandaṃ sarpirghṛtaṃ spaṣṭam anyat //
Haribhaktivilāsa
HBhVil, 2, 69.1 kaiścic candanakarpūrāgurukuṅkumarocanāḥ /
HBhVil, 2, 118.1 sadūrvākṣatapuṣpāṃ ca mūrdhni śiṣyasya rocanām /
Kaiyadevanighaṇṭu
KaiNigh, 2, 86.2 medhyā gopittajā vaśyā piṅgalā rocanā smṛtā //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 37.1 trikaṭutriphalācaturjātatakkolamadayantīsahadevīdūrvābhasmamṛttikācandanakuṅkumarocanākarpūravāsitajalapūrṇaṃ vastrayugaveṣṭitaṃ nūtanakalaśaṃ bālāṣaḍaṅgenābhyarcya śrīśyāmāvārtālīcakrāṇi nikṣipya tisṛṇām āvaraṇamantrair abhyarcya saṃrakṣyāstreṇa pradarśya dhenuyonī //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 8.2, 7.1 bhaved dhūmro rocanābhaḥ piṅgo'tho syātpiśaṅgakaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 5, 3.2 kulatthaṃ bilvapattraṃ ca rocanā ca manaḥśilā /
UḍḍT, 5, 19.1 rocanā kanakaṃ śambhubījaṃ karpūracandanam /
UḍḍT, 8, 13.4 rocanayā kuṅkumena saha yadā tilakaṃ kriyate tadā sā strī pṛṣṭhalagnā bhramati /
UḍḍT, 9, 12.1 rocanāṃ kesaraṃ kanyāṃ śilāṃ ceti viśodhayan /
UḍḍT, 9, 15.1 śilākiñjalkaphalinīrocanānāṃ tathāñjanam /
UḍḍT, 11, 13.1 manaḥśilā prayaṅguś ca rocanā nāgakesaram /
Yogaratnākara
YRā, Dh., 315.2 rocanābhiśca gomedaṃ vaiḍūryaṃ triphalājalaiḥ /