Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Ṛgveda
Amarakośa
Harṣacarita
Kūrmapurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Rasaratnasamuccaya
Rājanighaṇṭu
Sūryaśatakaṭīkā
Śivasūtravārtika
Haribhaktivilāsa

Atharvaveda (Śaunaka)
AVŚ, 4, 8, 3.1 ātiṣṭhantaṃ pari viśve abhūṣañchriyaṃ vasānaś carati svarociḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 5, 1, 13.1 agne pāvaka rociṣā mandrayā deva jihvayā /
MS, 2, 10, 1, 5.1 agne pāvaka rociṣā /
Taittirīyasaṃhitā
TS, 1, 5, 5, 9.1 agne pāvaka rociṣā mandrayā deva jihvayā /
Ṛgveda
ṚV, 3, 38, 4.1 ātiṣṭhantam pari viśve abhūṣañ chriyo vasānaś carati svarociḥ /
ṚV, 5, 26, 1.1 agne pāvaka rociṣā mandrayā deva jihvayā /
ṚV, 5, 87, 5.2 yenā sahanta ṛñjata svarociṣa sthāraśmāno hiraṇyayāḥ svāyudhāsa iṣmiṇaḥ //
Amarakośa
AKośa, 1, 124.2 rociḥ śocir ubhe klībe prakāśo dyota ātapaḥ //
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Kūrmapurāṇa
KūPur, 1, 14, 14.2 so 'yaṃ sākṣī tīvrarociḥ kālātmā śāṅkarī tanuḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 13.1 rocirusraruciśociraṃśugo jyotirarcirupadhṛtyabhīśavaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 408.2 rakṣatāṃ devabhiṣajau vaidyaputrān svarociṣā //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 12.1 nirīkṣya surasaṃsevyaṃ kevalojjvalarociṣam /
Bhāgavatapurāṇa
BhāgPur, 2, 5, 11.1 yena svarociṣā viśvaṃ rocitaṃ rocayāmyaham /
BhāgPur, 3, 8, 14.2 svarociṣā tat salilaṃ viśālaṃ vidyotayann arka ivātmayoniḥ //
BhāgPur, 3, 12, 32.1 tasmai namo bhagavate ya idaṃ svena rociṣā /
BhāgPur, 3, 28, 23.2 ūrvor nidhāya karapallavarociṣā yat saṃlālitaṃ hṛdi vibhor abhavasya kuryāt //
BhāgPur, 4, 1, 25.2 tadrociṣā pratihate nimīlya munir akṣiṇī //
BhāgPur, 4, 2, 5.1 tatra praviṣṭam ṛṣayo dṛṣṭvārkam iva rociṣā /
BhāgPur, 4, 5, 2.1 kruddhaḥ sudaṣṭauṣṭhapuṭaḥ sa dhūrjaṭir jaṭāṃ taḍidvahnisaṭograrociṣam /
BhāgPur, 4, 24, 34.2 vāsudevāya śāntāya kūṭasthāya svarociṣe //
BhāgPur, 4, 24, 52.1 padā śaratpadmapalāśarociṣā nakhadyubhirno 'ntaraghaṃ vidhunvatā /
BhāgPur, 10, 3, 12.2 svarociṣā bhārata sūtikāgṛhaṃ virocayantaṃ gatabhīḥ prabhāvavit //
Bhāratamañjarī
BhāMañj, 1, 1358.1 nirdhūme rociṣāṃ cakrairhaimaṃ jagadivābhavat /
BhāMañj, 5, 519.1 divākarakaraspṛṣṭaratnābharaṇarociṣaḥ /
BhāMañj, 6, 276.1 kruddhasya tasya kalpāntakarālānalarociṣaḥ /
BhāMañj, 7, 616.1 dīpadīptā narendrāṇāṃ ratnābharaṇarociṣaḥ /
BhāMañj, 12, 69.2 etāḥ komalakāminyaḥ śocanti śaśirociṣam //
Rasaratnasamuccaya
RRS, 1, 13.1 rāśirāśīviṣādhīśaphaṇāphalakarociṣām /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 43.1 rocir dīptir dyutiḥ śocistviḍojo bhā ruciḥ prabhā /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 18.0 prathamam atilohitatvāccaṇḍāṃśurociṣaḥ śiroratnatvenotprekṣitāḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 8.1, 7.0 evaṃ śarīrahavyena jvaladbodhordhvarociṣaḥ //
Haribhaktivilāsa
HBhVil, 5, 174.2 udyadvirocanasarocir amuṣya madhye saṃcintayet sukhaniviṣṭam atho mukundam //